बर्हिषि दत्तम्

4-4-119 बर्हिषि दत्तम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र छन्दसि

Sampurna sutra

Up

index: 4.4.119 sutra: बर्हिषि दत्तम्


'तत्र दत्तम्' इति बर्हिषि छन्दसि संज्ञायात् यत्

Neelesh Sanskrit Brief

Up

index: 4.4.119 sutra: बर्हिषि दत्तम्


'दत्तम्' अस्मिन् अर्थे सप्तमीसमर्थात् 'बर्हिस्' शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.119 sutra: बर्हिषि दत्तम्


भवः इति निवृत्तम्। बर्हिःशब्दात् सप्तमीसमर्थात् दत्तम् इत्येतस्मिनर्थे यत् प्रत्ययो भवति। बर्हिष्येषु निधिसु प्रियेषु।

Siddhanta Kaumudi

Up

index: 4.4.119 sutra: बर्हिषि दत्तम्


प्राग्घिताद्यत् <{SK1626}> इत्येव । बर्हिष्येषु निधिषु प्रियेषु (ब॒र्हि॒ष्येषु॑ नि॒धिषु॑ प्रि॒येषु॑) ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.119 sutra: बर्हिषि दत्तम्


'बर्हिस्' (अग्निः) अस्मात् शब्दात् सप्तमीसमर्थात् दत्तमस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।

बर्हिषि दत्तम्

= बर्हिस् + यत्

→ बर्हिष्य [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]

यथा - ऋग्वेदः 10.15.5 - उप॑हूताः पि॒तर॑: सो॒म्यासो॑ बर्हि॒ष्ये॑षु नि॒धिषु॑ प्रि॒येषु॑ ।

Padamanjari

Up

index: 4.4.119 sutra: बर्हिषि दत्तम्


'बृहेर्नलोपश्च' इतीसिप्रत्ययः, बर्हिः ॥