4-4-123 असुरस्य स्वम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि
index: 4.4.123 sutra: असुरस्य स्वम्
असुरस्य 'स्वम्' (इति) छन्दसि संज्ञायाम् यत्
index: 4.4.123 sutra: असुरस्य स्वम्
षष्ठीसमर्थात् असुर-शब्दात् 'स्वम्' (आत्मीयम्) अस्मिन् अर्थे वेेदेषु संज्ञायाम् यत्-प्रत्ययः भवति ।
index: 4.4.123 sutra: असुरस्य स्वम्
असुरशब्दात् षष्ठीसमर्थात् स्वम् इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणोऽपवादः। असुर्यं वा एतत् पात्रं यत् कुलालकृतं चक्रवृत्तम्।
index: 4.4.123 sutra: असुरस्य स्वम्
असुर्यं देवोभिर्धायि विश्वम् ॥
index: 4.4.123 sutra: असुरस्य स्वम्
षष्ठीसमर्थात् 'असुर' शब्दात् 'स्वम्' (स्वीयम् / आत्मीयम्) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।
असुरस्य स्वम् = असुर + यत् → असूर्य । असूरस्य स्वकीयः / आत्मीयः इत्यर्थः ।
यथा - (ऋग्वेदः 10.105.11) श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।
index: 4.4.123 sutra: असुरस्य स्वम्
न सुरोऽसुरः उ सुरप्रतिपक्षः । अथ वा ठसेरुरन्ऽ, अस्यत्यस्यते वेत्यसुरः ॥