4-4-124 मायायाम् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि असुरस्य
index: 4.4.124 sutra: मायायामण्
असुरस्य 'स्वम्' (इति) मायायाम् छन्दसि संज्ञायामण्
index: 4.4.124 sutra: मायायामण्
षष्ठीसमर्थात् 'असुर'शब्दात् 'आत्मीया माया' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये अण्-प्रत्ययः कृतः दृश्यते ।
index: 4.4.124 sutra: मायायामण्
असुरशब्दात् षष्ठीसमर्थात् मायायां स्वविशेषे अण् प्रत्ययो भवति। पूर्वस्य यतोऽपवादः। आसुरी माया स्वधया कृतासि।
index: 4.4.124 sutra: मायायामण्
आसुरी माया ॥
index: 4.4.124 sutra: मायायामण्
'असुरस्य आत्मीया माया' अस्मिन् अर्थे वेदेषु संज्ञायाः विषये षष्ठीसमर्थात् असुर-शब्दात् अण्-प्रत्ययः कृतः दृश्यते ।
असुरस्य आत्मीया माया = असुर + अण् + ङीप् → आसुरी माया ।
यथा - (अथर्ववेदः 1.24) - 'तदासुरी युधा जिता रूपं चक्रे वनस्पतीन्' ।
ज्ञातव्यम् - 'असुरस्य आत्मीया माया' अस्मिन् अर्थे असूरस्य स्वम् 4.4.123 इत्यनेन विहितं यत्-प्रत्ययं बाधितुम् तथा च स्पष्टरूपेण अण्-प्रत्ययविधानं कर्तुमस्य सूत्रस्य निर्माणं कृतमस्ति । परन्तु अस्मिन् सूत्रे 'अण्' इति वस्तुतः न आवश्यकम् । केवलम् 'मायायां न' इति उच्यते चेदपि 'असुरस्य आत्मीया माया' इत्यत्र तस्येदम् 4.3.120 इत्यनेन अण्-प्रत्ययः एव विधीयेत । अतः अस्मिन् सूत्रे निर्दिष्टः अण्-प्रत्ययः केवलं स्पष्टतायै कृतः अस्ति - इति पण्डिताः मन्यन्ते । न्यासकारः अस्मिन् विषये वदति - 'मायायां नेति वक्तव्ये अण्-ग्रहणं विस्पष्टार्थम्' ।
index: 4.4.124 sutra: मायायामण्
मीयतेऽनयेति माया उ असदर्थप्रकाशनशक्तिः । माङ् औणादिको यः । नेति वक्तव्येऽण्ग्रहणं लाघवे विशेषाभावात् ॥