मये च

4-4-138 मये च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि सोमम् अर्हति यः

Sampurna sutra

Up

index: 4.4.138 sutra: मये च


मये (इति) सोमम् छन्दसि संज्ञायाम् यः

Neelesh Sanskrit Brief

Up

index: 4.4.138 sutra: मये च


'मयट्' प्रत्ययस्य अर्थे सोमशब्दात् वेदेषु संज्ञायाः विषये 'य'प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.138 sutra: मये च


सोमग्रहणं यश्च अनुवर्तते। मय इति मयडर्थो लक्ष्यते। सोमशब्दान् मयडर्थे यः प्रत्ययो भवति। आगतविकारावयवप्रकृता मयडर्थाः। हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः 4.3.81 मयट् च 4.3.82, मयड्वा एतयोर्भाषायामभक्ष्य आच्छादनयोः 4.3.143, तत्प्रकृतवचने मयट् 5.4.21 इति। तत्र यथायोगं समर्थविभक्तिः। पिबाति सोम्यं मधु। सोममयम् इत्यर्थः।

Siddhanta Kaumudi

Up

index: 4.4.138 sutra: मये च


सोमशब्दाद्यः स्यान्मयडर्थे । सोम्यं मधु (सो॒म्यं मधु॑) । सोममयमित्यर्थः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.138 sutra: मये च


'मयट्' इति कश्चन तद्धितप्रत्ययः । सूत्रपाठे भिन्नेषु अर्थेषु मयट्-प्रत्ययः उक्तः अस्ति । एतेभ्यः अस्य सूत्रस्य विषये काशिकाकारः चतुरः अर्थान् ब्रूते -

  1. मयट् च 4.3.82 इत्यनेन ततः आगतः 4.3.74 अस्मिन् अर्थे मयट्-प्रत्ययविधानम् कृतमस्ति ।

  2. मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः 4.3.143 इत्यनेन तस्य विकारः 4.3.134 तथा च अवयवे च प्राण्योषधिवृक्षेभ्यः 4.3.135 इत्येययोः अर्थयोः मयट्-प्रत्ययविधानम् कृतमस्ति ।

  3. तत्प्रकृतवचने मयट् 5.4.21 इत्यनेन 'प्रकृतम् (= प्राचुर्यम्)' अस्मिन् अर्थे मयट्-प्रत्ययः उच्यते ।

एते चत्वारः अर्थाः अस्मिन् सूत्रे स्वीक्रियन्ते । एतेषु अर्थेषु वेदेषु 'सोम'शब्दात् 'य'प्रत्ययः कृतः दृश्यते ।

सोमात् आगतः / सोमस्य विकारः / सोमस्य अवयवः / सोमम् प्रकृतम्

= सोम + य

→ सोम्य [यस्येति च 6.4.148 इति अकारलोपः]

वेदेषु प्रयोगः - (ऋग्वेदः 9.67.8, विकारः अस्मिन् अर्थे) - क॒कु॒हः सो॒म्यो रस॒ इन्दु॒रिन्द्रा॑य पू॒र्व्यः ।

ज्ञातव्यम् -

  1. अस्मिन् सूत्रे मयट्-प्रत्ययस्य 'आगतः', 'विकारः', 'अवयवः' तथा 'प्रकृतम्' एते चत्वारः अर्थाः स्वीकृताः सन्ति । एतेषां सर्वेषां भिन्नाः समर्थविभक्तयः सन्ति । यथा - 'आगतः' इत्यत्र पञ्चमीसामर्थ्यमपेक्षते, 'विकारः' तथा 'अवयवः' इत्यत्र षष्ठीसामर्थ्यमपेक्षते, तथा च 'प्रकृतम्' इत्यत्र प्रथमासमर्थात् प्रत्ययः भवति ।

  2. वस्तुतः अत्र 'यत्' इति औत्सर्गिकः प्रत्ययः अनुवर्तते । परन्तु तं बाधित्वा अस्मिन् सूत्रे 'य' प्रत्ययः उक्तः अस्ति । द्वयोः अपि प्रत्यययोः प्रयोगेण समानम् एव रूपम् जायते, परन्तु तयोर्मध्ये स्वरभेदः अस्ति । 'यत्'प्रत्ययान्तः 'सोम्य'शब्दः यतोऽनावः 6.1.213 इत्यनेन आद्युदात्तः जायते, परन्तु 'य'प्रत्ययान्तः 'सोम्य'शब्दः आद्युदात्तश्च 3.1.3 इत्यनेन अन्तोदात्तत्वं प्राप्नोति । (आद्युदात्तश्च 3.1.3 इत्यनेन प्रत्ययस्य आदिस्वरः उदात्तः जायते । अतः अत्र अनेन सूत्रेण यकारोत्तरः अकारः उदात्तः भवति । अयमकारः 'सभ्य' इति सम्पूर्णशब्दस्य अन्तिमस्थाने अस्ति, अतः अत्र 'सोम्य'शब्दः अन्तोदात्तत्वं प्राप्नोति) ।

Padamanjari

Up

index: 4.4.138 sutra: मये च


मय इति मयडर्थो लक्ष्यते इति । शब्दे कार्यस्यासम्भवात् । तत्र यथायोगं समर्थविभाक्तरिति । आगते पञ्चमी, विकारावयवयोः षष्ठी, प्रकृतवचने प्रथमा ॥