सहस्रेण संमितौ घः

4-4-135 सहस्रेण सम्मितौ घः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि

Sampurna sutra

Up

index: 4.4.135 sutra: सहस्रेण संमितौ घः


'सहस्रेण सम्मितौ' (इति) छन्दसि संज्ञायां घः

Neelesh Sanskrit Brief

Up

index: 4.4.135 sutra: सहस्रेण संमितौ घः


तृतीयासमर्थात् 'सहस्र'शब्दात् 'सम्मिति' (समानता, सादृश्यता) अस्मिन् अर्थे वेदेषु संज्ञायाः विषये घ-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.135 sutra: सहस्रेण संमितौ घः


निर्देशादेव समर्थविभक्तिअः। सहस्रशब्दात् तृतीयासमर्थात् सम्मित इत्येतस्मिन्नर्थे घः प्रत्ययो भवति। सम्मितः तुल्यः, सदृशः। अयम ग्निः सहस्रियः। सहस्रतुल्यः इत्यर्थः। केचित् तु समितौ इति पठन्ति। तत्र अपि समित्या सम्मितः एव लक्षयितव्यः। तत्र छन्दसि प्रयोगदर्शनात्।

Siddhanta Kaumudi

Up

index: 4.4.135 sutra: सहस्रेण संमितौ घः


सहस्त्रियासो अपां नोर्मयः (स॒ह॒स्त्रिया॑सो अ॒पां नोर्मयः॑) । सहस्रेण तुल्या इत्यर्थः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.135 sutra: सहस्रेण संमितौ घः


तृतीयासमर्थात् 'सहस्र'शब्दात् 'अनेन सम्मितम् / तुल्यम् / समानम्' अस्मिन् अर्थे घ-प्रत्ययः भवति ।

सहस्रेण सम्मितः

= सहस्र + घ

→ सहस्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय्-आदेशः]

→ सहस्र् + इय

→ सहस्रिय ।

यथा - सहस्रेण तुल्यः सहस्रियः अग्निः ।

वेदेषु प्रयोगः - तैत्तिरीयसंहिता 2.4.5.1 - 'सविता यः सहस्रियः' ।

Padamanjari

Up

index: 4.4.135 sutra: सहस्रेण संमितौ घः


निर्देशादेव समर्थविभक्तिरिति । सा पुनस्तुल्यार्थयोगे तृतीया । सम्मित एव लक्षयितव्य इति । किं कारण् ? इत्याह - तत्रेति । च्छन्दसि हि तत्र सम्मिते प्रयोगो दृश्यते ॥