रक्षोयातूनां हननी

4-4-121 रक्षोयातूनां हननी प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि

Sampurna sutra

Up

index: 4.4.121 sutra: रक्षोयातूनां हननी


रक्षस्-यातूनाम् 'हननी' (इति) छन्दसि संज्ञायाम् यत्

Neelesh Sanskrit Brief

Up

index: 4.4.121 sutra: रक्षोयातूनां हननी


षष्ठीसमर्थात् रक्षस्-शब्दात् 'यातु'शब्दात् च 'हननी' अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.121 sutra: रक्षोयातूनां हननी


निर्देशादेव समर्थविभक्तिः। रक्षःशब्दाद् यातुशब्दाच् च षष्ठीसमर्थाद् हननी इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। हन्यतेऽन्या इति हननी। या वां मित्रावरुणौ रक्षस्या तनू यातव्या। रक्षसां हननी। यातूनां हननी। बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थम्। बहुनां रक्षसां हननेन तनूः स्तूयते।

Siddhanta Kaumudi

Up

index: 4.4.121 sutra: रक्षोयातूनां हननी


या ते अग्ने रक्षस्या तनूः (या ते॑ अग्ने रक्ष॒स्या॑ त॒नूः) ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.121 sutra: रक्षोयातूनां हननी


'हननी' इति हन्-धातोः ल्युट्-प्रत्ययान्तरूपम् । हन्यते अनया सा हननी ।

रक्षस् (= असूरः / राक्षसः ) तथा यातु (= राक्षसः / पिशाचः) - एताभ्यां शब्दाभ्याम् षष्ठीसमर्थाभ्याम् 'हननम्' अस्मिन् अर्थे वेदेषु संज्ञायाम् यत्-प्रत्ययः कृतः दृश्यते ।

  1. रक्षसाम् हननी

= रक्षस् + यत् + टाप् [अजाद्यतष्टाप् 4.1.4 इति टाप्]

→ रक्षस्या ।

रक्षसाः यया हन्यन्ते सा रक्षस्या । रक्षसानां हननस्य साधनम् इत्यर्थः ।

  1. यातूनाम् हननी

= यातु + यत् + टाप् [अजाद्यतष्टाप् 4.1.4 इति टाप्]

→ यातो + आ + आ [ओर्गुणः 6.4.146 इति गुणः]

→ यातव् + य + आ [वान्तो यि प्रत्यये 6.1.79 इति अवादेशः]

→ यातव्या

यातवाः यया हन्यन्ते सा यातव्या । यातूनाम् हननस्य साधनम् इत्यर्थः ।

ज्ञातव्यम् - वस्तुतः अस्मिन् सूत्रे 'रक्षस्' तथा 'यातु' - द्वौ एव शब्दौ स्तः, अतः सूत्रे वस्तुतः द्विवचनस्य प्रयोगः भवेत् । परन्तु अत्र 'रक्षोयातूनाम्' इति बहुवचनस्य प्रयोगः कृतः अस्ति । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - 'बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थम्' । इत्युक्ते, अनेन सूत्रेण निर्दिष्टा हननी 'बहूनाम् रक्षसाम् यातूनाम् च हन्तुम् समर्था अस्ति, केवलं एकस्यैव न', इति हनन्याः स्तुतिं कर्तुमत्र बहुवचनम् कृतमस्ति । तत्वबोधिनीकारः वदति - 'बहुवचनान्तात्प्रत्यये बहूनां रक्षसां हनने सामर्थ्यमुद्भाव्यते मन्त्रे, तथा च स्तुतिविशिष्टा सम्पूर्णा भवति' । अनेके राक्षसः यातवः च यया हन्यन्ते, तस्याः सामर्थ्यस्य स्तुतिः अत्र विवक्ष्यते - इति आशयः ।

Padamanjari

Up

index: 4.4.121 sutra: रक्षोयातूनां हननी


रक्षेरसुनि रक्षः'कमिमनिजनि' इत्यादिना । यातेस्तौ यातुः । यातुशब्दो रक्षः पर्यायः ।'विरूपाणामपि समानार्थानाम्' इत्येकशेषस्तु न भवति; बह्वर्थाभिधायिस्वरूपपरत्वेन सूत्रे भिन्नार्थयोर्निर्देशात् । निर्देशादेव समर्थविभक्तिरिति । सा पुनः'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । वहुवचनं स्तुतिवैशिष्ट।ल्ज्ञापनार्थमिति । तद्धि बहुवचनात्प्रत्ययविध्यर्थम्, अन्यथा द्वित्वाद् द्विवचनमेव न्याय्यं स्यात् । कथं पुनर्बहुवचनेन स्तुतिवैशिष्ट।ल्ं ज्ञाप्यते ? तत्राह - बहूनामिति । बहुवचनान्तात्प्रत्यये बहूनां रक्षसां हनने सामर्थ्यमुद्भाव्यते मन्त्रे । तथा च स्तुतिविशिष्टा सम्पूर्णा भवति । योगश्चायं शैषिकयोरण्च्छयोरपवादः ॥