3-2-182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने ष्ट्रन्
index: 3.2.182 sutra: दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे
दाप् लवने, णीञ् प्रापणे, शसु हिंसायाम्, यु मिश्रणे, युजिर्योगे, ष्टुञ् स्तुतौ, तुद व्यथने, षिञ् बन्धने, षिचिर् क्षरणे, मिह सेचने, पतॢँ गतौ, दंश दशने, णह बन्धने, एतेभ्यो धातुभ्यः करणे कारके ष्ट्रन् प्रत्ययो भवति। दाति अनेन इति दात्रम्। नेत्रम्। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्रम्। दंष्ट्रा। अजादित्वात् टाप्, न डीप्। दंशेरनुनासिकलोपेन निर्देशो ज्ञापनर्थः, क्ङितोऽन्यस्मिन्नपि प्रत्यये नलोपः क्वचिद् भवतीति। तेन ल्युट्यपि भवति। दशनम्। नद्घ्री।
index: 3.2.182 sutra: दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे
दावादेः ष्ट्रन् स्यात्करणेऽर्थे । दान्त्यनेन दात्रम् । नेत्रम् ॥
index: 3.2.182 sutra: दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे
दाबादेः ष्ट्रन् स्यात्करणेर्थे । दात्यनेन दात्रम्। नेत्रम्॥
index: 3.2.182 sutra: दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे - दाम्नी । दाप्, नी, शस, यु , युज, स्तु, तुद, सि, सिच, मिह, पत, दश , नह एषां त्रयोदशानां द्वन्द्वः । 'दाप् लवने' इत्यस्य पकारस्य स्थाने 'यरोऽनु' इति कृतमकारस्य निर्देशः । अत्र शसेः पतेश्च त्रप्रत्यये इटमाशङ्क्याऽऽह —
index: 3.2.182 sutra: दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे
दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ दाप् लवन इति।'दैप् शोधने' इत्यस्य त्वग्रहणम्, अनभिधानात्। युजिर्योग इति।'युज समाधौ' इत्यस्य तु पूर्ववदेवाग्रहणम्, अनभिधानात्। युजिर्योग इति।'युज समाधौ' इत्यस्य तु पूर्ववदेवाग्रहणम्। करणे कारके इति। उपपदं तु करणं न भवति, अजादिषु दंष्ट्राशब्दस्य पाठात्। अत एव च पाठात्सूत्रेऽनुनासिकलोपेन निर्द्देशेऽपि ष्ट्रनि न भवति ल्युट।लेव तु भवति। योऽत्र सेट् ततः'तितुत्र' इत्यादिनेट्प्रतिषेधः॥