6-4-133 श्वयुवमघोनाम् अतद्धिते असिद्धवत् अत्र आभात् भस्य
index: 6.4.133 sutra: श्वयुवमघोनामतद्धिते
श्व-युव-मघोनाम् भस्य अङ्गस्य अतद्धिते सम्प्रसारणम्
index: 6.4.133 sutra: श्वयुवमघोनामतद्धिते
श्वन् , युवन्, मघवन् -एतेषाम् भसंज्ञकस्य अङ्गस्य तद्धितभिन्ने प्रत्यये परे सम्प्रसारणम् भवति ।
index: 6.4.133 sutra: श्वयुवमघोनामतद्धिते
The भसंज्ञक अङ्ग of श्वन् , युवन् and मघवन् undergoes सम्प्रसारणम् when followed by a प्रत्यय which is not a तद्धितप्रत्यय.
index: 6.4.133 sutra: श्वयुवमघोनामतद्धिते
श्वन् युवन् मघवनित्येतेषामङ्गानामतद्धिते प्रत्यये परतः सम्प्रसारणं भवति। शुनः। शुना। शुने। यूनः। यूना। यूने। मघोनः। मघोना। मघोने। अतद्धिते इति किम्? शौवं मांसम्। यौवनं वर्तते। माघवनः स्थालीपाकः। शुनो विकारे प्राणिरजतादिभ्योऽञ् 4.3.154, द्वारादित्वादैजागमः। श्वादीनाम् एतत् सम्प्रसारणं नकारान्तानाम् इष्यते। इह न भवति, युवतीः पश्य। मघवतः। मघवता। मघवते। तदर्थमुत्तरत्र योगविभागम् कुर्वन्ति। अल्लोपः। अनः। अनः इत्युभयोः शेषः इति।
index: 6.4.133 sutra: श्वयुवमघोनामतद्धिते
अन्नन्तानां भसंज्ञकानामेषामतद्धिते परे संप्रसारणं स्यात् । संप्रसारणाच्च <{SK330}> । आद्गुणः <{SK69}> । मघोनः । अन्नन्तानां किम् । मघवतः । मघवता । स्त्रियां मघवती । अतद्धिते किम् । माघवनम् । मघोना । मघवभ्यामित्यादि । शुनः । शुना । श्वभ्यामित्यादि । युवन् शब्दे वस्योत्वे कृते ॥
index: 6.4.133 sutra: श्वयुवमघोनामतद्धिते
अन्नन्तानां भानामेषामतद्धिते संप्रसारणम्। मघोनः। मघवभ्याम्। एवं श्वन्, युवन्॥
index: 6.4.133 sutra: श्वयुवमघोनामतद्धिते
किं नाम भसंज्ञकः? यचि भम् 1.4.18 इत्यनेन अजादि यकारादि वा प्रत्यये परे अङ्गस्य भसंज्ञा भवति । वर्तमानसूत्रेण श्वन् (=श्वानः), युवन् (= युवक), मघवन् (= इन्द्रः) एतेषाम् भसंज्ञकस्य अङ्गस्य सम्प्रसारणम् भवति । परन्तु अग्रे तद्धित-प्रत्ययः अस्ति चेत् न भवति ।
किम् नाम सम्प्रसारणम्? इग्यणः सम्प्रसारणम् 1.1.45 इत्यनेन उच्यते - यण्-वर्णस्य स्थाने इक्-वर्णस्य आदेशः सम्प्रसारणम् नाम्ना ज्ञायते । अतः एतेषां शब्दानाम् यण्-वर्णस्य स्थाने अनेन सूत्रेण सम्प्रसारणम् भवति । यथा -
1) श्वन् शब्दस्य तृतीया-एकवचनस्य रूपसिद्धौ -
श्वन् + टा [तृतीयैकवचनस्य प्रत्ययः]
→ श् व् अ न् + टा [अत्र वकारः इति यण् वर्णः अस्ति । अतः - ]
→ श्उअन् + आ [श्वयुवमघोनामतद्धिते 6.4.133 इति श्वन्-इत्यस्य सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। ]
→ श्उन + आ [सम्प्रसारणाच्च 6.1.108 इति उकार-अकारयोः एकः पूर्वरूपः उकारः]
→ शुना ।
2) युवन् शब्दस्य चतुर्थी-एकवचनस्य रूपसिद्धौ -
युवन् + ङे [चतुर्थ्यैकवचनस्य प्रत्ययः]
→ य् उ व् अ न् + ए [अत्र यकारः तथा वकारः द्वौ यण्-वर्णौ स्तः । एतयोः वकारः प्रत्ययस्य निकटतरः, अतः अग्रिमसूत्रेण तस्य सम्प्रसारणम् भवति ।]
→ य् उ उ अ न् + ए [श्वयुवमघोनामतद्धिते 6.4.133 इति सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। अग्रे पुनः यकारस्य सम्प्रसारणम् न सम्प्रसारणे सम्प्रसारणम् 6.1.37 इत्यनेन निषिध्यते ।]
→ य् उ उ न् ए [सम्प्रसारणाच्च 6.1.108 इति उकार-अकारयोः एकः पूर्वरूपः उकारः ]
→ यूने [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
3) मघवन्-शब्दस्य षष्ठी-एकवचनस्य रूपसिद्धौ-
→ मघवन् + ङस् [षष्ठी-एकवचनस्य प्रत्ययः]
→ मघउअन् + अस् [श्वयुवमघोनामतद्धिते 6.4.133 इति सम्प्रसारणम् । वकारस्य सम्प्रसारणमुकारः। ]
→ मघउन् + अस् [सम्प्रसारणाच्च 6.1.108 इति उकार-अकारयोः एकः पूर्वरूपः उकारः ]
→ मघोनः [आद्गुणः 6.1.87 इति गुण-एकादेशः]
इदम् सम्प्रसारणम् तद्धितप्रत्यये परे न भवतीति स्मर्तव्यम् । यथा -
'अतिक्रान्तः श्वानम्' (surpasses a dog in certain quality, e.g. speed of running) अस्मिन् अर्थे <!अत्यादयः क्रान्ताद्यर्थे द्वितीयया!> इत्यनेन प्रादिसमासे कृते अतेः शुनः 5.4.96 इत्यनेन 'टच्' इति समासान्तप्रत्ययः भवति । अग्रे 'अति + श्वन् + टच्' इति स्थिते नस्तद्धिते 6.4.144 इत्यनेन टिलोपं कृत्वा 'अतिश्व' इति शब्दः सिद्ध्यति । अत्र 'टच्' इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः अत्र वर्तमानसूत्रेण सम्प्रसारणं न भवति ।
'यूनः भावः' इत्यस्मिन् अर्थे हायनान्तयुवादिभ्योऽण् 5.1.130 इत्यनेन युवन्-शब्दस्य अण् प्रत्ययः भवति । युवन् + अण् इति स्थिते तद्धितेष्वचामादेः 7.2.117 इत्यनेन आदिवृद्धिं कृत्वा 'यौवन' इति रूपं सिद्ध्यति । अत्र सम्प्रसारणम् न भवति, यतः अण्-इति तद्धितप्रत्ययः अस्ति ।
साऽस्य देवता 4.2.24 अस्मिन् अर्थे मघवन् शब्दस्य अण प्रत्ययः भवति । मघवन् + अण् इति स्थिते तद्धितेष्वचामादेः 7.2.117 इत्यनेन आदिवृद्धिं कृत्वा 'माघवन' इति रूपं सिद्ध्यति । अत्र सम्प्रसारणम् न भवति, यतः अण्-इति तद्धितप्रत्ययः अस्ति ।
ज्ञातव्यम् - अस्मिन् सूत्रे अल्लोपोऽनः 6.4.134 इति-अग्रिमसूत्रात् 'अनः' इत्यस्य अपकर्षः अपि क्रियते । 'अन्-येषामन्ते, तादृशानाम् श्वन् , युवन्, मधवन् एतेषाम् शब्दानाम् एव सम्प्रसारणम् भवति' इति तस्य अर्थः भवति । एतादृशम् सम्प्रसारणम् 'युवती, मघवती' एतादृशानाम् शब्दानाम् विषये मा भूत्, एतत् स्पष्टीकर्तुमयमपकर्षः स्थाप्यते ।
index: 6.4.133 sutra: श्वयुवमघोनामतद्धिते
श्वयुवमघोनामतद्धिते - शसादावचि मघवन् अस् इत्यादि स्थिते 'अल्लोपोऽनः' इति प्राप्ते-आयुवमघोनाम् । आआ च, युवा च, मघवा चेति द्वन्द्वः ।वसोः संप्रसारण॑मित्यतः संप्रसारणमित्यनुवर्तते ।भस्ये॑त्यधिकृतम् । 'अल्लोपोऽनः' इत्यतोऽन इत्यपकृष्यते । तच्च आयुवमघोनां प्रत्येकं विशेषणं, तदन्तविधिः । फलितमाह — अन्नन्तानामित्यादि ।इग्यणः संप्रसारणम् इति वकारस्य संप्रसारणमुकारः । मथ उ अन् इति स्थिते पूर्वरूपमुक्तं स्मारयति — संप्रसारणाच्चेति । णघ उ न् इति स्थिते गुणं स्मारयति — आद्गुण इति । अन्नन्तानां किमिति । आयुवमघोनामन्नन्तत्वाऽव्यभिचारात्किमर्थमन्नन्तत्वविशेषणम् । मघवन्शब्दे नकारस्य त्रादेशपक्षेऽपि एकदेशविकृतस्यानन्यतयाऽन्नन्तत्वसत्त्वादिति प्रश्नः । मघवत इति । त्रादेशपक्षे मघवन्शब्दे संप्रसारणनिवृत्त्यर्थमन्नन्तत्वविशेषणम् । यद्यप्येकदेशविकृतस्यानन्यतया अन्नन्तत्वमस्त्येव, तथापि विशेषणसामर्थ्यात् श्रूयमाणनकारान्तस्यैव संप्रसारणमित्याहुः । स्त्रियां मघवतीति । मघवतः स्त्री मघवती, पुंयोगेन स्त्रियां वृत्तौउगितश्चे॑ति ङीप् । अत्राप्यन्नन्तत्वविशेषणान्न संप्रसारणमिति भावः । अत्रउगिदचा॑मिति नुम् तु न, ङ#ईपा व्यवधानेन तान्तस्य उगितः सर्वनामस्थानपरकत्वाऽभावात् । लिङ्गविशिष्टपरिभाषा तु नेह प्रवर्तते, विभक्तौ लिङ्गविशिष्टाऽग्रहणमित्युक्तेरिति भावः । माघवनमिति । 'साऽस्य देवता' इति मघवन्शब्दादणि आदिवृद्धिः । अत्राऽणस्तद्धितत्वात्तस्मिन् परे न संप्रसारणमिति भावः । मघवभ्यामिति । भ्यामादौ हलि नलोप इति भावः । इत्यादीति । मघोने । मघोनः २ । मघोनोः । मघोनाम् । मघोनि । आन्शब्दः प्रायेण राजवत् । शसादावचिआउयुवे॑ति संप्रसारणं वकारस्य उकारः । शु अन् इति स्थितेसंप्रसारणाच्चे॑ति पूर्वरूपमिति मत्वाह-शुनः शुनेति । इत्यादीति । शुने । शुनः २ । शुनोः । शुनाम् । शुनि । युवन्शब्दोऽपि प्रायेण राजवत् । शसादावचि विशेषमाह-युवन्शब्द इति । युवन् अस् इत्यादिस्थितेआयुवे॑ति वकारस्य संप्रसारणे उकारे यु उ अन् इति स्थितेसंप्रसारणांच्चे॑ति पूर्वरूपे यु उ न् इति स्थिते सवर्णदीर्घे यून इत्यादिरूपेषु सिद्धेषु यकारस्यापि संप्रसारणे प्राप्त इत्यर्थः । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरित्यस्य तु नायं विषयः, कार्याश्रयवर्णभेदेन लक्ष्यभेदात् । अन्यथा संस्कर्तेत्यादौअनचि चे॑त्यादेरसकृत्प्रवृत्त्यनुपपत्तेरितिभावः ।
index: 6.4.133 sutra: श्वयुवमघोनामतद्धिते
शौवमिति । नस्तद्धिते इति टिलोपः । यौवनमिति । यूनो भाव इति हायनान्तयुवादिभ्योऽण्, अन् इति प्रकृतिभावः । मघवा देवतास्य माघवनः । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणाद् युवतिशब्दस्यापि सम्प्रसारणप्रसङ्गः, तथा मघवत इत्यादौ मघवा बहुलम् इति त्रादेशो कृते थएकदेशविकृतस्यानन्यत्वात्प्रसङ्गः इत्याह - 'स्वादीनामित्यादि । कथमेतल्लभ्यते इत्याह - एतदथमिति । अन इत्युभयोः शेष इति । न त्वनन्तरस्यैव, योगविभागसामर्थ्यात् । न चैषमपि मघवतेत्यादावेकदेशविकृतस्यानन्यत्वात्प्रसङ्गः, सामान्यातिदेशे विशेषानतिदेशात् ॥