6-3-63 ङ्यापोः सञ्ज्ञाछन्दसः बहुलम् उत्तरपदे ह्रस्वः
index: 6.3.63 sutra: ङ्यापोः संज्ञाछन्दसोर्बहुलम्
ङ्यन्तस्य अबन्तस्य च संज्ञाछन्दसोः बहुलं ह्रस्वो भवति। ङ्यन्तस्य संज्ञायाम् रेवतिपुत्रः। रोहिणिपुत्रः। भरणिपुत्रः। न च भवति। नान्दीकरः। नान्दीघोषः। नान्दीविशालः। ग्यन्तस्य छन्दसि कुमारिदा प्रफर्विदा। न च भवति। फल्गुनीपौर्णमासी। जगतीछदः। आबन्तस्य संज्ञायाम् शिलवहम्। शिलप्रस्थम्। न च भवति। लोमकागृहम्। लोमकाषण्डम्। आबन्तस्य छन्दसि अजक्षीरेण जुहोति। ऊर्णम्रदाः पृथिवी दक्षिणावत। न च भवति। ऊर्णासूत्रेण कवयो वयन्ति।
index: 6.3.63 sutra: ङ्यापोः संज्ञाछन्दसोर्बहुलम्
रेवतिपुत्रः । अजक्षीरम् ॥
index: 6.3.63 sutra: ङ्यापोः संज्ञाछन्दसोर्बहुलम्
ङ्यापोः संज्ञाछन्दसोर्बहुलम् - ङ्यापोः ।उत्तरपदे ह्रस्वः स्या॑दिति शेषः । रेवतिपुत्र इति । कस्यचित्संज्ञेयम् । अथ छन्दस्युदाहरति — अजक्षीरमिति । अजायाः क्षीरमिति विग्रहः ।परमं वा एतत्पयो यदजक्षीर॑मिति तैत्तिरीये ।
index: 6.3.63 sutra: ङ्यापोः संज्ञाछन्दसोर्बहुलम्
बहुलग्रहणात्कवचिटुअतरपदेऽपि भवति - अनुगायन्ति नयो गभिणय इति । एवं कृत्वा फाल्गुनीपौर्णमासीति प्रत्युदादाहरणोपपतिः, कर्मधारये पुंवद्भावः प्राप्नोति । ऊर्णम्रदा इति । ऊर्णावन् म्रदीयसीति यावत्, छान्दस ईयसीशब्दस्यारारः । तैतिरीयास्तु दीर्घमधीयते - ऊर्णाम्रदसं चास्तृणामीति ॥