6-4-134 अल् लोपः अनः असिद्धवत् अत्र आभात् भस्य
index: 6.4.134 sutra: अल्लोपोऽनः
अनः भस्य अङ्गस्य अत्-लोपः
index: 6.4.134 sutra: अल्लोपोऽनः
'अन्' यस्य अन्ते तादृशस्य भसंज्ञकस्य उपधा-अकारस्य लोपः भवति ।
index: 6.4.134 sutra: अल्लोपोऽनः
If a भसंज्ञक अङ्ग ends in the word 'अन्' then the 'अ' of this 'अन्' is omitted.
index: 6.4.134 sutra: अल्लोपोऽनः
अनित्येवमन्तस्य भस्य अकारलोपो भवति। राज्ञः पश्य। राज्ञा। राज्ञे। तक्ष्णः पश्य। तक्ष्णा। तक्ष्णे। अनो नकारान्तस्याय लोप इष्यते। इह न भवति, राजकीयम् इति।
index: 6.4.134 sutra: अल्लोपोऽनः
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याऽकारस्य लोपः स्यात् ॥
index: 6.4.134 sutra: अल्लोपोऽनः
अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः। दध्ना। दध्ने। दध्नः। दध्नः। दध्नोः। दध्नोः॥
index: 6.4.134 sutra: अल्लोपोऽनः
यस्य भसंज्ञकस्य अङ्गस्य अन्ते 'अन्' इति विद्यते, तस्य अङ्गस्य उपधा-अकारस्य लोपः भवति । यथा -
राजन् + टा
→ राजन् आ [टकारस्य चुटू 1.3.7 इति इत्संज्ञा, लोपः । अङ्गस्य यचि भम् 1.4.18 इति भसंज्ञा]
→ राज् न् आ [अल्लोपोऽनः 6.4.134 इति जकारोत्तरस्य अकारस्य लोपः]
→ राज् ञ् आ [स्तोः श्चुना श्चुः 8.4.40 इत्यनेन श्चुत्वम्]
→ राज्ञा
= अहन् + ठक् [तेन निर्वृत्तम् 5.1.79
→ अहन् + इक [ठस्येकः 7.3.50 इति 'इक्' आदेशः]
→ आहन् + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ आह् न् + इक [नस्तद्धिते 6.4.144 इत्यनेन टिलोपे प्राप्ते अह्नष्टखोरेव 6.4.145 इति ठक्-प्रत्यये परे टिलोपनिषेधः । अतः अल्लोपोऽनः 6.4.134 इति उपधा-अकारस्य लोपः]
→ आह्निक
स्मर्तव्यम् - वस्तुतः अस्मिन् सूत्रे 'उपधा' इत्यस्य अनुवृत्तिः नास्ति । केवलम् 'अन्नन्तस्य अकारस्य लोपः भवति' इत्येव सूत्रे उच्यते । कुत्र अयमकारः विद्येत, इत्यस्य विषये अत्र अनियमः अस्ति, अतः अत्र अलोऽन्त्यस्य 1.1.52 अनया परिभाषया 'सर्वेषु अकारेषु अन्तिमः यः अकारः तस्य लोपः करणीयः' इति निर्णयः क्रियते ।
index: 6.4.134 sutra: अल्लोपोऽनः
अल्लोपोऽनः - शसादावचि नुमभावात्प्र-अच् अस् इति स्थिते-अचः । अच इत्यन्चुधातोःअनिदिता॑मिति लुप्तनकारस्य षष्ठन्तम् । भस्येत्यधिकृतम् । 'अल्लोपो नः' इत्यतोऽल्लोप इत्यनुवर्तते । तदाह — लुप्तेति ।
index: 6.4.134 sutra: अल्लोपोऽनः
अदिति पृथक् पदं लुप्तविभक्तिकम्, तेन आतो धातोः इत्यादौ केवलस्य लोपशब्दस्व सम्बन्धः । राजकीयमिति । गर्तोतरपदाच्छः इत्यधिकारे राज्ञः कचेति च्छः, ककारश्चान्तादेशः । अत्रैकदेशविकृतस्यानन्यत्वात्प्रसङ्गः ॥