जल्पभिक्षकुट्टलुण्टवृङः षाकन्

3-2-155 जल्प भिक्ष कुट्ट लुण्ट वृङः षाकन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जल्पादिभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु षाकन् प्रत्ययो भवति। षकारो ङीषर्थः। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकः। वराकी॥

Siddhanta Kaumudi

Up

जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<जल्पभिक्षकुट्टलुण्टवृङः षाकन्>> - पुवः संज्ञायाम् । 'इत्र' इति शेषः । करणे इत्येव । पवित्रमिति । पूयते अनेनाऽऽज्यामिति विग्रहः । तदाह — येनाज्यमिति । पूयते आचमनोदकादिकमनेनेति विग्रहं मत्वाऽऽह — यच्चानामिकेति । अनामिका — उपकनिष्ठिकाह्गुलिः ।

Padamanjari

Up

जल्पभिक्षकुट्टलुण्टवृङ्ः षाकन् 'जल्प जप व्यक्तायां वाचि' ,'भिक्ष याच्ञायाम्' 'कुट्ट छेदने' 'लुण्ठ स्येये - चौरादिकौ, ठ्वृङ् सम्भक्तौ' ॥