3-2-155 जल्प भिक्ष कुट्ट लुण्ट वृङः षाकन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
index: 3.2.155 sutra: जल्पभिक्षकुट्टलुण्टवृङः षाकन्
जल्पाऽदिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु षाकन् प्रत्ययो भवति। षकारो ङीषर्थः। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी।
index: 3.2.155 sutra: जल्पभिक्षकुट्टलुण्टवृङः षाकन्
जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी ॥
index: 3.2.155 sutra: जल्पभिक्षकुट्टलुण्टवृङः षाकन्
जल्पभिक्षकुट्टलुण्टवृङः षाकन् - पुवः संज्ञायाम् । 'इत्र' इति शेषः । करणे इत्येव । पवित्रमिति । पूयते अनेनाऽऽज्यामिति विग्रहः । तदाह — येनाज्यमिति । पूयते आचमनोदकादिकमनेनेति विग्रहं मत्वाऽऽह — यच्चानामिकेति । अनामिका — उपकनिष्ठिकाह्गुलिः ।
index: 3.2.155 sutra: जल्पभिक्षकुट्टलुण्टवृङः षाकन्
जल्पभिक्षकुट्टलुण्टवृङ्ः षाकन् 'जल्प जप व्यक्तायां वाचि' ,'भिक्ष याच्ञायाम्' 'कुट्ट छेदने' 'लुण्ठ स्येये - चौरादिकौ, ठ्वृङ् सम्भक्तौ' ॥