अन्यतो ङीष्

4-1-40 अन्यतः ङीष् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् वर्णात् अनुदात्तात्

Kashika

Up

index: 4.1.40 sutra: अन्यतो ङीष्


वा इति निवृत्तम्। वर्णादनुदात्तातिति वर्तते, तोपधापेक्षमन्यत्वम्। वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात् स्त्रियां ङीष् प्रत्ययो भवति। स्वरे विशेषः। सारङ्गी। कल्माषी। शबली। वर्णातित्येव, खट्वा। अनुदात्तातित्येव, कृष्णा। कपिला।

Siddhanta Kaumudi

Up

index: 4.1.40 sutra: अन्यतो ङीष्


तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकात् स्त्रियां ङीष् स्यात् । कल्माषी । सारङ्गी । लघावन्ते द्वयोश्च बह्वचो गुरुः (फि <{SK42}>) इति मध्योदात्तावेतौ । अनुदात्तान्तात्किम् ? कृष्णा । कपिला ॥

Balamanorama

Up

index: 4.1.40 sutra: अन्यतो ङीष्


अन्यतो ङीष् - अन्यतो ङीष् । पञ्चम्यास्तसिः । वर्णादिति, अनुदात्तादिति, तोपधादिति चानुवर्तते । तत्र कस्मादन्यत इत्यपेक्षायां तोपधादिति प्रतियोगित्वेनान्वेति — तोपधापेक्षया अन्यत इति । तदाह — तोपधभिन्नादिति । कल्माषीति । चित्रवर्णेत्यर्थः ।चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे॑ इत्यमरः । सारङ्गीति । सारङ्गः शबले त्रिषु॑ इत्यमरः । 'फिषोऽन्त उदात्तः' इत्यन्तोदात्तत्वशङ्कां व्युदस्यति — लघाविति । एतत्सूत्रंवृषाकपी॑ति सूत्रव्याख्यावसरे व्याख्यातम् । कृष्णा कपिलेति । फिट्स्वरेणान्तोदात्ताविमाविति भावः ।

Padamanjari

Up

index: 4.1.40 sutra: अन्यतो ङीष्


सारङ्गकल्माषशब्दौ'लघावन्ते' इति मध्योदातो,'शप आक्रोशे' ,'कल तृपः' ,'शपेर्बश्च' इति कलप्रत्ययः, पकारस्य बकारः, प्रत्ययस्वरेण मध्योदातः शबलशब्दः । खट्वाशब्दो नित्स्वरेणाद्यौदातः,'खट् काङ्क्षे' , ठसूप्रुषिलटिकणिखटिविशिभ्यः क्वन्ऽ । कृष्णशब्दोऽन्तोदातः,'कृषेर्वर्णे' इति नक् प्रत्ययः, इलचि प्रकृते'कपेश्च' इति उणादिषु सूत्रम् । कपिः सौत्रो धातुः, कपिलशब्दोऽन्तोदातः ॥