हलस्तद्धितस्य

6-4-150 हलः तद्धितस्य असिद्धवत् अत्र आभात् भस्य लोपः ईति यः उपधायाः

Kashika

Up

index: 6.4.150 sutra: हलस्तद्धितस्य


तद्धिते इति निवृत्तम्। हल उत्तरस्य तद्धितयकारस्य उपधायाः ईति परतो लोपो भवति। गार्गी। वात्सी। हलः इति किम्? कारिकेयी। तद्धितस्य इति किम्? वैद्यस्य भार्या वैध्यी।

Siddhanta Kaumudi

Up

index: 6.4.150 sutra: हलस्तद्धितस्य


हल उत्तरस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी ।<!अनपत्याधिकारस्थान्न ङीप् !> (वार्तिकम्) ॥ द्वीपे भवा द्वैप्या । अधिकारग्रहणान्नेह । देवस्यापत्यं दैव्या । देवाद्यञञाविति हि यञ् प्राग्दीव्यतीयो न त्वपत्याधिकारपठितः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.150 sutra: हलस्तद्धितस्य


हलः परस्य तद्धितयकारस्योपधाभूतस्य लोप ईति परे । गार्गी ॥

Balamanorama

Up

index: 6.4.150 sutra: हलस्तद्धितस्य


हलस्तद्धितस्य - हलस्तद्धितस्य । 'हल' इति दिग्योगे पञ्चमी ।परस्ये॑त्यध्याहार्यम् ।यस्येति चे॑ति सूत्रादीतीत्यनुवर्तते,सूर्यतिष्यागस्त्ये॑त्यतः 'उपधाया' इति षष्ठन्तं च, 'ढे लोपोऽकद्र्वाः' इत्यतो 'लोप' इति च । तदाह — हलः परस्येत्यादिना । अकारलोपात्प्रागेव यकारलोपो न संभवति, अकारे सति यकारस्य ईकारपरकत्वाऽभावात् । ननु कृतेऽकारलोपे खतं यकारस्य उपधात्वम् । नच अल्लोपस्य स्थानिवत्त्वं शङ्क्यं, यलोपविधौ तन्निषेधादिति चेन्न, यलोपे कर्तव्येऽल्लोपस्याभीयत्वेनाऽसिद्धतया यकारस्य उपधात्वसंभवात् । उपधाग्रहणाननुवृत्तौ त्वल्लोपस्याऽसिद्धत्वाद्यकारस्य ईकारपरकत्वाऽभावाल्लोपो न स्यात् । यदा तु सूत्रारम्भसामर्थ्यादेवाकारव्यवधाने ।ञपि यकारस्य लोपः सम्भवतीत्युच्यते, तदोपधाग्रहणानुवृत्तिर्मास्तु । गार्गीति । इहगोत्रं च चरणैः सहे॑ति जातित्वेऽपिजातेरस्त्रीविषया॑दिति न ङीष्, योपधत्वात् । अनपत्याधिकारेति ।तस्यापत्य॑मित्यपत्याधिकारविहितभिन्नयञन्तान्न ङीबिति वक्तव्यमित्यर्थः । द्वैप्येति । द्वीपे भवेति विग्रहेद्वीपादनुसमुद्र यञि॑ति यञ् । आदिवृद्धिः ।यस्येति च॑ । टापि सवर्णदीर्घः । अस्य यञोऽपत्याधिकारविहितत्वाऽबावान्न ङीबिति भावः । नन्वपत्यान्न ङीबित्येतावतैव द्वैप्येत्यत्रातिप्रसङ्गनिरासादधिकारग्रहणं किमर्थमित्यत आह-अधिकारग्रहणादिति ।इह ने॑ति शेषः । देवस्यापत्यमिति विग्रहे 'देवाद्यञञौ' इति यञ्, आदिवृद्धिः,यस्येति च॑ । दैव्यशब्दाट्टाप्, सवर्णदीर्घः, दैव्येति रूपम् ।अनपत्यान्न ङी]बित्युक्ते त्वस्य यञ आपत्यत्वान्ङीब्निषेधो न स्यात् । अधिकारग्रहणे तु अत्रापि निषेधः स्यादेव, अस्य यञ आपत्यत्वे ।ञपितस्यापत्य॑मित्यधिकारबहिर्भूतत्वात् । तदेतदुपपादयति — देवादिति । 'देवाद्यञञौ' इति तुतस्यापत्य॑मित्यदिकारात्प्रागेवप्राग्दीव्यतो॑णित्यधिकारपठितः । स चाऽपत्यादिविकारान्तार्थेषु साधारणत्वादपत्यार्थकोऽपि भवति, न त्वपत्याधिकारपठित इत्यर्थः । यद्यपियञश्चे॑ति सूत्रेआपत्यग्रहणं कर्तव्य॑मित्येव भाष्ये दृश्यते, तथापि तत्र आपत्यपदमपत्याधिकारविहितपरमिति मनोरमायां शब्दरत्ने च प्रपञ्चितम् ।

Padamanjari

Up

index: 6.4.150 sutra: हलस्तद्धितस्य


तद्धित इति निवृतमिति । उतरसूत्रे पुनस्तद्धितग्रहणात्, तेनायमीत्येय विधिः ॥