4-1-6 उगितः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप्
index: 4.1.6 sutra: उगितश्च
उगिति यत्र सम्भवति यथाकथंचित् तदुगिच्छाब्दरूपं, तदन्तात् स्त्रियां ङीप् प्रत्ययो भवति। भवती। अतिभवती। पचन्ती। यजन्ती। धातोरुगितः प्रतिषेधो वक्तव्यः। उखास्रत्। पर्णध्वत् ब्राह्मणी। अञ्चतेश्च उपसङ्ख्यानम्। प्राची। प्रतीची। उदीची।
index: 4.1.6 sutra: उगितश्च
उगिदन्तात्प्रातिपदिकात् स्त्रियां ङीप् स्यात् । पचन्ती । भवन्ती । दीव्यन्ती । शप्श्यनोः <{SK446}> इति नुम् । उगिदचाम् <{SK361}> इति सूत्रेऽज्ग्रहणेन धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेव इति नियम्यते । तेनेह न । उखास्रत् । क्विप् । अनिदिताम् <{SK415}> इति नलोपः । पर्णध्वत् । अञ्चतेस्तु स्यादेव । प्राची । प्रतीची ॥
index: 4.1.6 sutra: उगितश्च
उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात्। भवती। भवन्ती। पचन्ती। दीव्यन्ती॥
index: 4.1.6 sutra: उगितश्च
उगितश्च - उगितश्च । उक् प्रत्याहारः । उक् इद्यस्य स उगित् ।॒उगित॑ इति पञ्चम्यन्तम्, ते प्रातिपदिकादित्येतद्विशेष्यते, तदन्तविधिः ।उगिद्वर्णग्रहणवर्ज॑मित्युक्तेः 'समासप्रत्ययविधौ' इति प्रतिषेधो न । पूर्वसूत्रान्ङीबित्यनुवर्तते । तदाह-उगिदन्तादिति । उगिद्द्विविधं, प्रातिपदिकं प्रत्ययश्च । तत्र प्रातिपदिकमुदाहरति — भवतीति । सर्वादिगणे 'भवतु' इत्यव्युत्पन्नं प्रातिपदिकं पठितं, तस्य व्यपदेशिवत्त्वे उगदन्तत्वान्ङीप् । ङपावितौ ।आच्छीनद्योर्नुम्॒शप्श्यनोर्नित्य॑मिति नुम्न, शत्रन्तत्वाऽभावात् ।उगिदचा॑मित्यपि न सर्वनामस्थानत्वाऽभावात् । अथ द्वितीयमुगितमुदाहरति-पचन्तीति । पचेर्लटः शतरि शषि पररूपे पचच्छब्दः । तत्र शतृप्रत्यय उगित्, तदन्तं पचदिति प्रातिपदिकमिति तस्मान्ङीपिशप्श्यनोर्नि॑मिति नुमिति भावः । यदि तु सर्वादिगणे पठितं भवतु इत्येतत्भातेर्डवतुः॑इति व्युत्पाद्यते, तदा उगित्प्रत्ययान्तस्यैवोदाहरणं बोध्यम् । भूधातोः शतरि शपि ऊकारस्य गुणेऽवादेशे भवच्छब्दान्ङीपि तु,शप्श्यनोर्नित्य॑मिति नुमि भवन्तीति रूपम् । नच भवच्छब्दस्याऽप्युत्पन्नत्वे तस्य कथं व्यपदेशिवत्त्वेनोगिदन्तत्वं,व्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति वचनादिति वाच्यं, प्रातिपदिकस्य तत्तत्स्वरूपेण ग्रहण एव तत्प्रवृत्तेः । 'उगिदचामिति सूत्र' इत्यादिग्रन्थो हलन्ताधिकारे गोमच्छब्दनिरूपणे व्याख्यातः । तेनेति । अञ्चुव्यतिरिक्तधातोरुगित्कार्याऽभावलाभेनेत्यर्थः । उखेति । उखा=कुण्डी । उखायाः रुआंसते, पर्णाद्ध्वंसतेइति विग्रहः ।पिठरं स्थाल्युखा कुण्ड॑मित्यमरः ।रुआंसु ध्वंसु अवरुआंसने॑ । सुपीत्यनुवृत्तौक्विप्चे॑ति क्विप्, उपपदसमासः, सुब्लुक्,अनिदिता॑मिति न लोपः, हल्ङ्यादिना सोर्लोपः,वसुरुआंसु॑इति दत्वमिति भावः । स्यादेवेति ।ङी॑बिति शेषः । प्राचीति । प्रपूर्वादञ्चतेः 'ऋत्विक' इत्यादिना क्विन्,अनिदिता॑मिति नलोपः । उगित्त्वान्ङीप्,अचः॑इत्यकारलोपेचौ॑इति दीर्घः ।
index: 4.1.6 sutra: उगितश्च
यथाकथञ्चिदिति । यदि वर्ण उगित् संभवति, यदि वा प्रत्ययः, अथापि प्रातिपदिकम् - सर्वथा यत्रैषामन्यतमः प्रकारः संभवतीत्येष यथाकथञ्चिदित्यस्यार्थः । एतदेव स्पष्टयति - तदुगिच्छब्दरूपमिति । प्रत्ययाप्रत्ययोः प्रातिपदिकाप्रातिपदिकयोः शब्दरूपमन्यपदार्थः, न प्रातिपदिकमेव, नापि प्रत्यय एवेत्यर्थः । तत्रोगिता प्रातिपदिकस्य विशेषणतदन्तविधिर्भवतीत्याह - तदन्तादिति । पचन्तीति । अत्र शतृप्रत्यय उगित् तदन्तं प्रातिपदिकम् - अतिभवती अतिमहतीत्यत्रापि भवति ।'ग्रहणवता प्रातिपदिकेन' इत्ययं तु प्रतिषेधो यत्र सूत्रोपातं प्रातिपदिकस्यासाधारणं रूपं तत्रैव भवतीत्यत्रापि व्यपदेशिवद्भावेन भवति ।'व्यपदेशिवद्भावो' प्रातिपदिकेनऽ इत्ययं तु निषेधः प्रातिपदिकस्यैवा साधारणरूपग्रहणे अतिगोमतीत्यत्रापि भवति । प्रत्ययग्रहणपरिभाषा तु प्रत्ययस्यैवासाधारणरूपग्रहणे भवति । घातोस्तूगितः प्रतिषेध इति । वक्तव्य इति शेषः । स तर्हि वक्तव्यः ? न वक्तव्यः, ठुगिदचाम्ऽ इत्यत्रोगित्वादेव सिद्धेऽञ्चतिग्रहणं नियमार्थम् - इह शास्त्रे उगितो यत्कार्यं विधीयते तद्धातोर्यदि भवति अञ्चतेरेवेति कार्यमात्रं नियम्यते, न नुमागम एव । अधातुग्रहणं चाधातुपूर्वस्यापि नुमर्थमिति तत्रैव वक्ष्यते । अपर आह - ठुगितश्चऽ इति योऽयं चशब्दः सोऽञ्चतेर्लुप्तनकारस्याकरणम्, विभक्तेश्च'सुपां सुलुक्' इति लुक्, भाविनं चाकारलोपमाश्रित्य चेति निर्देशः कृतः, ततश्चाञ्चतिग्रहणं नियमार्थम् - 'अकारनकारलोपयोश्चातन्त्रत्वात्'नाञ्चेः पूजायाम्' इति लोपनिषेधविषयेऽपि ङीब् भवति, प्राञ्ची प्रत्यञ्ची ब्राह्मणी' इति । उखास्रत्, पर्णध्वदिति ।'क्विप् च' इत्यत्रानयोर्व्युत्पत्तिः कृता ॥