4-1-42 जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरात् वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णनाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
index: 4.1.42 sutra: जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु
जानपदाऽदिभ्य एकादशभ्यः प्रातिपदिकेभ्य एकादशसु वृत्त्यादिष्वर्थेषु यथासङ्ख्यं ङीष् प्रत्ययो भवति। जानपदी भवति,वृत्तिश्चेत्। जानपदी अन्या। स्वरे विशेसः। उत्सादिपाठादञि कृते ङीपाद्युदात्तत्वं भवति। कुण्डी भवति, अमत्रं चेत्। कुण्डाऽन्या। गोणी भवति, आवपनं चेत्। गोणा अन्या। स्थली भवति, अकृत्रिमा चेत्। स्थला अन्या। भाजी भवति, श्राणा चेत्। पक्वा इत्यर्थः। भाजा अन्या। नागी भवति, स्थौल्यं चेत्। नागा अन्या। नागशब्दो गुणवचनः स्थौल्ये ङीषमुत्पादयति, अन्यत्र गुण एव टापम्। जातिवचनात्तु जातिलक्षणो ङीषेव भवति। नागी। काली भवति, वर्णश्चेत्। काला अन्या। नीली भवति, अनाच्छादनं चेत्। नीला अन्या। न च सर्वस्मिन्ननाच्छादन इष्यते। किं तर्हि? नीलादोषधौ प्राणिनि च। नीली ओषधिः। नीली गौः। नीली वडवा। संज्ञायां वा। नीली, नीला। कुशी भवति, अयोविकारश्चेत्। कुशा अन्या। कामुकी भवति मैथुनेच्छा चेत्। कामुका अन्या। मैथुनेच्छावती भण्यते, नेच्छामात्रम्। कबरी भवति, केशवेशश्चेत्। कबरा अन्या।
index: 4.1.42 sutra: जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु
एभ्य एकादशभ्यः प्रातिपदिकेभ्यः क्रमात् वृत्त्यादिष्वर्थेषु ङीष् स्यात् । जानपदी वृत्तिश्चेत् । अन्या तु जानपदी । उत्सादित्वादञन्तत्वे टिड्ढा <{SK470}> इति ङीप्याद्युदात्तः । कुण्डी अमत्रं चेत् । कुण्डान्या । कुडि दाहे । गुरोश्च हलः <{SK3280}> इति अप्रत्ययः । यस्तु अमृते जारजः कुण्ड इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वादप्राप्तो ङीष् विधीयते नतु नियम्यते । गोणी आवपनं चेत् । गोणान्या । स्थली अकृत्रिमा चेत् । स्थलाऽन्या । भाजी श्राणा चेत् । भाजाऽन्या । नागी स्थूला चेत् । नागाऽन्या । गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु दैर्घ्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् । कालाऽन्या । नीली अनाच्छादनं चेत् । नीलाऽन्या । नील्या रक्ता शाटीत्यर्थः ॥<!नील्या अन्वक्तव्यः !> (वार्तिकम्) ॥ इत्यन् । अनाच्छादनेऽपि न सर्वत्र किंतु ।<!नीलादौषधौ !> (वार्तिकम्) ॥ नीली ।<!प्राणिनि च !> (वार्तिकम्) ॥ नीली गौः ।<!संज्ञायां वा !> (वार्तिकम्) ॥ नीली । नीला । कुशी अयोविकारश्चेत् । कुशाऽन्या । कामुकी मैथुनेच्छा चेत् । कामुकाऽन्या । कबरी केशानां संनिवेशश्चेत् । कबराऽन्या । चित्रेत्यर्थः ॥
index: 4.1.42 sutra: जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु
जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुक- कबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्य- वर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु - जानपद । जानपदेत्यादि कबरादित्यन्तमेकं पदम् । समाहारद्वन्द्वात्पञ्चमी । जानपदीति । जनपदे भवेत्यर्थः । वृत्तिश्चेदिति । जीविका गम्या चेदित्यर्थः । ननूत्सादित्वादञि ङीपैव सिद्धे ङीष्विधिव्र्यर्थ इत्यत आह — उत्सादित्वादिति ।अनुदात्तौ सुप्पितौ॑ इति ङीप्याद्युदात्तत्वम् । ङीषि तु प्रत्ययस्वरेणान्तोदात्तत्वमिति भेद इत्यर्थः । कुण्डीति । पिठरं स्थाल्युखा कुण्डम् इत्यमरः ।पात्राऽमत्रे च भाजन॑मिति च कुण्डशब्दस्य स्त्रीत्वमपि ङीष्विधिसामर्थ्यात् ।पिठरे तु न ना कुण्ड॑मिति विआः । कुण्डाऽन्येति । दहनीयेत्यर्थः । तदेव विशदयति-कुडि दाहे इति । गुरोश्चेति । गुरुमतो हलन्ताद्धातोरप्रत्ययः स्याद्भावकर्णणोः स्त्रियामिति तदर्थः । ननुअमृते जारजः कुण्डो मृते भर्तरि गोलकः॑ इति मनुष्यजातिविशेषवाची कुण्डशब्दोऽपि प्रत्युदाहरणं किं न स्यादित्यत आह — यस्त्विति । जातिलक्षण इति । जातेरस्त्रीविषया॑दिति जातिनिमित्तर इत्यर्थः । नन्वमत्रेऽपि वाच्ये कुण्डशब्दाज्जातिलक्षणङीषि सिद्धे तद्वचनं व्यर्थम् । नच अमत्र एव ङीषिति नियमार्थं तदिति वाच्यम्, एवं सति मनुष्यजातिविशेषवाचित्वे ङीषोऽनुत्पत्तेरित्यत आह — अमत्रे हीति ।जातेरस्त्रीविषया॑दित्यनित्यस्त्रीलिङ्गान्ङीष् विहितः । अमत्रे कुण्डशब्दो नित्यस्त्रीलिङ्गः,पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्व॑मिति स्वीकारात् ।कुण्डी कमण्डलौ जारात्पतिपत्नीसुते पुमान् इति मेदिनीकोशाच्च । तथाच कुण्डशब्दाज्जातिलणङीषप्राप्त #एव विधीयते, नतु नियम्यते । अतो मनुष्यजातिवाचित्वेऽपि ङीष् निर्बाध इति भावः । आवपनं चेदिति । ओप्यते निक्षिप्यते अस्मिन्नित्यर्थे आङ्पूर्वाद्वपेर्ल्युट् । गोणाऽन्येति । कस्याश्चिदिदं नाम । अकृत्रिमा चेदिति । इदामीन्तनपुरुषपरिष्कृता भूमिः कृत्रिमा, तद्भिन्नेत्यर्थः । स्थलाऽन्येति । कृत्रिमेत्यर्थः ।स्थलयोदकं परिगृह्णन्ति॑ इति यजुर्वेदे । भाजीति । भज्यते सेव्यते इति कर्मणि घञ् । 'घञजबन्ताः पुंसि' इति तु प्रायिकम् । श्राणा चेदिति ।यवागूरुष्णिका श्राणा॑ इत्यमरः । भूजाऽन्येति । अश्राणेत्यर्थ #ः ।श्रा पाके॑क्तः ।संयोगादेरातो धातोर्यण्वतः॑ इति निष्ठानत्वम्, णत्वं च । पक्तेत्यर्थः । नागशब्दस्य स्थौल्ये क्वाप्यप्रसिद्धेराह — गजवाचीति । वर्णश्चेदिति । वर्णः प्रवृत्तिनिमित्तं चेदित्यर्थः । वर्णविशिष्टा चेदिति यावत् । अन्यथा कालशब्दस्यगुणे शुक्लादयः पुंसि॑ इति पुंस्त्वापात्तात् । सूत्रे वर्णा इति च्छेदः । अर्शाअद्यजन्तट्टाप् । कालाऽन्येति । क्रौर्ययुक्तेत्यर्थः । संज्ञाशब्दो वा । अनाच्छादनं चेदिति । वस्त्रभिन्नं गवादिकमित्यर्थः । नीलाऽन्येति । नन्वत्राच्छादनस्य विशेष्यत्वे स्त्रीत्वानुपपत्तिः । पटीत्यस्य विशेष्यत्वेऽपि नीलवर्णवती पटीत्यर्थे ङीषोऽप्रसक्तिरेव,नीलादोषधौ, प्राणिनि चे॑ति नियमस्य वक्ष्यमाणत्वादित्यत आह — नील्यारक्तेति । नील्या ओषध्या रागविशेषं प्राप्तेत्यर्थः । ननु कथमयमर्थो लभ्यत इत्यत आह — नील्या अनिति ।तेन रक्तं रागा॑दित्यत्रेदं वार्तिकम् । नीलीशब्दादन्प्रत्यये सतियस्येति चे॑ति लोपे नीलशब्दः, तस्य नीलीरक्तवाचकस्य विशेषणांशे ओषधिवाचकत्वसत्त्वात्नीलादोषधौ प्राणिनि चे॑ति नियमे सत्यपि ङीषः प्राप्तेस्तन्निवृत्त्यर्थमनाच्छदानाग्रहणमिति भावः । ननु नीला कुण्डीत्यत्रापि अनाच्छादनत्वान्ङीष् स्यादित्याशङ्क्य आह — अनाच्छादनेऽपीति ।नीवादोषधौ प्राणिनि चे॑ति वार्तिकमेतत् । नीलादनाच्छादनेऽपि भवन्ङीष् ओषधौ प्राणिनि चैव स्यात्, न त्वन्यत्रेत्यर्थः । एवं च नीला कुण्डीत्यादौ न ङीषिति भावः । 'संज्ञायां वा' इत्यपि वार्तिकम् । संज्ञायामुक्त विषये तदन्यत्रापि ङीष् वा स्यादित्यर्थः । अयोविकारश्चेदिति । फाला इति प्रसिद्धः । कुशाऽन्येति छन्दोगसूत्रेप्रस्तोता तु कुशाः कारयेद्यज्ञियस्य वृक्षस्य खदिरस्य दीर्घसूत्रेष्वेके प्रादेशमात्रीः कुशपृष्ठास्त्वक्तस्समाभज्जते॑ इति प्रसिद्धा । कामुकीति । कामयितुं शीलमस्या इति विग्रहेलषपते॑त्यादिना कमेरुकञ् । मैथुनेच्छावती चेदित्यर्थः । अर्शाअद्यजन्ताट्टाप् । कामुकान्येति । धनादीच्छावतीत्यर्थः ।
index: 4.1.42 sutra: जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु
वर्ततेऽनया सा वृत्तिः उ जीविका । स्वरे विशेष इति । तमेव दर्शयति - उत्सादिपाठादञि कृत इति । अमत्रमुभाजनम् । कुण्डान्येति । क्रियाशब्दोऽयम् ।'कुडि दाहे' ,'गुरोश्च हलः' इत्यकारप्रत्ययः । अवटपर्यायस्तु कुण्डशब्दो नपुंसके नियतः । यस्तु'पत्यौ जीवति कुण्डः स्यात्' इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव - कुण्डीयं न गोलीति । अमत्रवाचिनस्तु जातिशब्दादपि स्त्रीविषयत्वान्ङीष् विधीयते । आवपनं चेदिति । यत्र धान्यादि प्रक्षिप्य नीयते सा गोणी, यस्याः पुनर्यादृच्छिकं नाम सा गोणा । स्थलान्येति । कृत्रिमा पुरुषव्यापारेण निष्पादिता, यथा - स्थलयोदकं परिगृह्णन्तीति । भाजीति ।'भज विश्राणने' चुरादिः,'ण्यासश्रन्थो युच्' इति युचि प्राप्तेऽसमादेव निपातनात् स्त्रियामप्येरच् । श्राणेति ।'श्रा पारे' , क्तः,'संयोगादेः' इति नत्वम् । स्थौल्यं चेदिति । द्रव्ये वर्तमानस्य नागशब्दस्य स्थौल्यं चेत्प्रवृत्तिनिमितमित्यर्थः । नागशब्दो गुणवचन इति । गजवाची नागशब्दस्तत्सहचरितं स्थोल्यमुपादाय स्त्र्यन्तरे प्रयुक्त उदाहरणम् । सर्पे दृष्टस्तद्गतं दैर्घ्यमुपादाय स्त्र्यन्तरे प्रयुक्तः प्रत्युदाहरणमित्यर्थः । वर्णश्चेदिति । प्रवृत्तिनिमितमित्यर्थः । कालान्येति । यस्या यादृच्छिकीयं संज्ञा । नीलान्येति । नील्या रक्ता शाटी,'नील्या अन्वक्तव्यः' इत्यन् । अयोविकारश्चेदिति ।'फाल' इति यस्याभिधानम् । कुशान्येति । च्छन्दोगाः स्तोत्रिया गणनार्थानौदुम्बरान् शङ्कून'कुशा' इति व्यवहरन्ति । कामुकान्येति । यस्या मैथुनादन्यत्कामयितुं शीलम् । मैथुनेच्छावतो भण्यत इति । कामुकशब्दस्य'लषपतपद' इति कर्तरि व्युत्पादितत्वात्, इच्छामात्रे वृत्यभावात् । सूत्रे तु प्रवृत्तिनिमितमात्रं निष्कृष्योक्तम् । मैथुने इच्छा यस्याः सा मैथुनेच्छेति व्यधिकरणपदो बहुव्रीहिराश्रयणीय इति भावः । केशवेश इति । केशसन्निवेशविशेष इत्यर्तः ॥