केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च

4-1-30 केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् च: प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् सञ्ज्ञाछन्दसोः

Kashika

Up

index: 4.1.30 sutra: केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च


संज्ञाछन्दसोः इत्येव। केवलाऽदिभ्यः प्रातिपदिकेभ्यः संज्ञायां, छन्दसि विषये स्त्रियां ङीप् प्रत्ययो भवति। केवली। केवला इति भाषायाम्। मामकी। मामिका इति भाषायाम्। मित्रावरुणयोर्भागधेयीः स्थ। भागधेया इति भाषायाम्। सा पापी। पापा इति भाषायाम्। उता अपरीभ्यो मघवा विजिग्ये। अपरा इति भाषायाम्। समानी प्रवाणी। समाना इति भाषायाम्। आर्यकृती। आर्यकृता इति भाषायाम्। सुमङ्गली। सुमङ्गला इति भाषायाम्। भेषजी। भेषजा इति भाषायाम्।

Siddhanta Kaumudi

Up

index: 4.1.30 sutra: केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च


एभ्यो नवभ्यो नित्यं ङीप् स्यात्सञ्ज्ञाछन्दसोः । अथोत इन्द्रः केवलीर्विशः । मामकी । भागधेयी । पापी । अपरी । समानी । आर्यकृती । सुमङ्गली । भेषजी । अन्यत्र केवला इत्यादि । मामकग्रहणं नियमार्थम् । अण्णन्तत्वादेव सिद्धेः । तेन लोकेऽसंज्ञायां मामिका ।

Balamanorama

Up

index: 4.1.30 sutra: केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च


केवलमामकभागधेयपापापरसमानार्यकृत- सुमङ्गलभेषजाच्च - केवलमामक । नित्यं संज्ञाच्छन्दसोः॑ इति पूर्वसूत्रमनुवर्तते । एवंचअन उपधालोपिनोऽन्यतरस्या॑मित्यन्यतरस्यांग्रहणं निवृत्तम् ।सङ्ख्याव्ययादेर्ङी॑बित्यतो ङीबित्यनुवर्तते । तदाह-एभ्य इति । केवल, मामक, भागधेय, पाप, अपर, समान, आर्यकृत, सुमङ्गल, भेषज-इत्येतेभ्यो नवब्य इत्यर्थः । छन्दस्युदाहरति — अथोत इन्द्रः केवलीरिति । मामकी तनू इति । मदीयायामित्यर्थः ।युष्मदस्मदोरन्यतरस्यां खञ् चे॑त्यणि 'तवकममकावेकवचने' इति प्रकृतेर्ममकादेशः, ङीप्,सुपां सुलुगि॑ति सप्तम्या लुक् ।मित्रावरुणोर्भागधेयी स्थ॑ । 'भागरूपनामभ्योधेयः' इति स्वार्थिको धेयप्रत्ययः । भागशब्दस्य पुंलिङ्गत्वेऽपिस्वार्थिकाः प्रकृतेः क्वचिल्लिङ्गवचनान्यतदिवन्र्तते॑ इति स्त्रीत्वं, ङीप् ।तन्वः सन्तु पापीः॑ । पापमस्यास्तीत्यर्थे अर्श आद्यजन्तात्स्त्रीत्वे ङीप् ।उत वापरीभ्यो मघवा विजिग्ये॑ । अपरशब्दः पवर्गमध्यः । 'समानीव आकूतिः ।' आर्यकृतीति क्वचिद्वेदेऽन्वेषणीयम् । एवं सुमङ्गलीति च । 'सुमङ्गलीरियं वधूः' इत्यत्र 'छन्दसीवनिपौ च' इति मत्वर्थे ईप्रत्ययः ।शिवा रुद्रस्य भेषजा.॑ भेषजशब्दो रोगनिवर्तके औषधे प्रसिद्धः । अत एव सूत्र#आत्स्त्रीत्वमपि । यद्वा भिषज इयमित्यर्थेऽणि इकारस्य एकारोऽत एव निपातनात् । संज्ञायामप्येवमेव सर्वत्र ङीबुदाहार्यः ष संज्ञाच्छन्दोभ्यामन्यत्र सु केवला मामिका इत्यादि । नन्वणन्तत्वादेवटिड्ढाणञि॑ति ङीपि सिद्धे मामकग्रहणं व्यर्थमित्यत आह — मामकग्रहणमिति । लोकेऽसंज्ञायां च ङीब्निवृत्त्यर्थमिति भावः । एवं भेषजशब्दस्य अणन्तत्वेऽपि ज्ञेयम् । एतदर्थमेव वैदिकप्रक्रियायामिदं नोपन्यस्तम् ।

Padamanjari

Up

index: 4.1.30 sutra: केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च


केवलेति भाषायामिति । असंज्ञाविषये इति भावः । मामकीति । ममेयमिति'युष्मदस्मदोरन्यतस्यां खञ्च' इत्यम्,'तवकममकावेकवचने' इति ममकादेशः, तत्राणन्तत्वात्'टिड्ढाणञ्' इत्येव सिद्धे नियमार्थं मामकग्रहणम् - संज्ञाच्छन्दसोरेव ङीब्नान्यत्रेति । मामिकेति । टापि'मामकनरकयोरुपसंख्यानम्' इतीत्वम् । भागधेयीति । भागशब्दापुंल्लिङ्गात्स्वार्थे धेयप्रत्ययः, स्वाथिकाश्च क्वचिदतिवर्तन्ते प्रकृतितो लिङ्गमिति स्त्रीलिङ्गता । पापेति । अभेदोपचारातद्वति वर्तमानः पापशब्दोऽभिधेयवल्लिङ्गः । अवरीत्यत्र द्वितीयो वर्णो दन्त्योष्ठयः, न पवर्ग्यः । आर्येण कृतेति । प्राक् सुबुत्पतेः समासेऽकारान्तत्वम् । भेषजीति । भिषज इयमित्यणि आदिवृद्धेरभावोऽस्मादेव निपातनादेकारः । एवं च भेषजग्रहणमपि नियमार्थम् ॥