चतुरनडुहोरामुदात्तः

7-1-98 चतुरनडुहोः आम् उदात्तः सर्वनामस्थाने

Sampurna sutra

Up

index: 7.1.98 sutra: चतुरनडुहोरामुदात्तः


चतुर्-अनडुहोः अङ्गस्य सर्वनामस्थाने आमुदात्तः

Neelesh Sanskrit Brief

Up

index: 7.1.98 sutra: चतुरनडुहोरामुदात्तः


चतुर्-शब्दस्य, अनडुह्-शब्दस्य च सर्वनामस्थाने परे उदात्तः आम्-आगमः भवति ।

Neelesh English Brief

Up

index: 7.1.98 sutra: चतुरनडुहोरामुदात्तः


The words चतुर् and अनडुह् get an उदात्तः आम्-आगम when followed by a सर्वनामस्थान.

Kashika

Up

index: 7.1.98 sutra: चतुरनडुहोरामुदात्तः


चतुरनडुः इयेतयोः सर्वनामस्थाने परतः आमागमो भवति, स चोदात्तः। चत्वारः। अनड्वान्, अनड्वाहौ, अनड्वाहः। अनड्वाहम्। तदन्तविधिरत्र इष्यते। प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः। प्रियानड्वान्, प्रियान्ड्वाहौ, प्रियानड्वाहः। अनडुहः स्त्रियाम् वेति वक्तव्यम्। अनडुही, अनड्वाही। गौरादिपाठात् सिद्धम्।

Siddhanta Kaumudi

Up

index: 7.1.98 sutra: चतुरनडुहोरामुदात्तः


अनयोराम् स्यात्सर्वनामस्थाने स चोदात्तः ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.98 sutra: चतुरनडुहोरामुदात्तः


अनयोराम् स्यात्सर्वनामस्थाने परे॥

Neelesh Sanskrit Detailed

Up

index: 7.1.98 sutra: चतुरनडुहोरामुदात्तः


'चतुर्' इति रेफान्तशब्दः । 'अनडुह्' इति हकारान्तशब्दः । एतयोः विषये सर्वनामस्थानसंज्ञकप्रत्यये परे 'आम्' आगमः भवति, स च उदात्तसंज्ञकः भवति । मित्वात् अयमागमः मिदचोऽन्त्यात्परः 1.1.47 इत्यनेन अन्त्यात् अचः परः आगच्छति । उदाहरणानि एतानि -

1) चतुर्-शब्दः नित्यबहुवचनान्तः अस्ति, अतः अस्य शब्दस्य केवलं 'जस्' इति सर्वनामस्थानसंज्ञकः प्रत्ययः भवति -

चतुर् + जस्

→ चतु आम् र् + अस् [चतुरनडुहोरामुदात्तः 7.1.98 इति आम्-आगमः]

→ चतु आ र् + अस् [मकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति तस्य लोपः]

→ चत्वारस् [इको यणचि 6.1.77 इति यणादेशः]

→ चत्वारः [ससजुषोः रुँः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गनिर्माणम् ।]

2) चतुर्-शब्दः यदि समस्तपदस्य अन्ते आगच्छति, तर्हि तस्य समस्तपदस्य अपि अयमागमः विधीयते । एतादृशस्य समस्तपदस्य रूपाणि तु सर्वासु विभक्तिषु दृश्यन्ते । यथा - 'प्रियाः चत्वारः यस्य सः' अस्मिन् अर्थे 'प्रियचतुर्' शब्दः सिद्ध्यति । अस्य प्रथमैकवचनस्य प्रक्रियायाम् -

प्रियचतुर् + सुँ

→ प्रियचतु आम् र् + स् [चतुरनडुहोरामुदात्तः 7.1.98 इति आम्-आगमः]

→ प्रियचत्वार् स् [इको यणचि 6.1.77 इति यणादेशः]

→ प्रियचत्वार् [रात्सस्य 8.2.24 इति रेफात् परस्य सकारस्य लोपः]

→ प्रियचत्वाः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

3) प्रियचतुर् + औ / औट्

→ प्रियचतु आम् र् + औ / औट् [चतुरनडुहोरामुदात्तः 7.1.98 इति आम्-आगमः]

→ प्रियचत्वारौ [ [इको यणचि 6.1.77 इति यणादेशः]

एवमेव प्रियचत्वारः, प्रियचत्वारम् - एते रूपे अपि सिद्ध्यतः ।

4) अनडुह् (= वृषभः) अस्य शब्दस्य प्रथमैकवचनस्य सुँ-प्रत्यये परे इयम् प्रक्रिया जायते -

अनडुह् + सुँ

→ अनडु आम् ह् स् [चतुरनडुहोरामुदात्तः 7.1.98 इति आम्-आगमः]

→ अनडु आ न् ह् स् [सावनडुहः 7.1.82 इति नुम्-आगमः]

→ अनड्वान् ह् स् [इको यणचि 6.1.77 इत्यनेन यणादेशः]

→ → अनड्वान् ह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः]

→ अनड्वान् [संयोगान्तस्य लोपः 8.2.23 इत्यनेन हकारस्य लोपः]

3) अनडुह् शब्दस्य सम्बोधनैकवचनस्य प्रक्रियायामस्य सूत्रस्य प्रसक्तिः नास्ति, यतः अम् सम्बुद्धौ 7.1.99 इत्यनेन अपवादत्वेन अम्-आगमः विधीयते -

अनडुह् + सुँ [सम्बुद्धिः]

→ अनडु अम् ह् + स् [चतुरनडुहोरामुदात्तः 7.1.98 इति आम्-आगमे प्राप्ते अपवादत्वेन अम् सम्बुद्धौ 7.1.99 इत्यनेन अनडुह्-शब्दस्य अम्-आगमः ।]

→ अनडु अ नुम् ह् + स् [सावनडुहः 7.1.82 इत्यनेन नुम्-आगमः]

→ अनड्वान् ह् स् [इको यणचि 6.1.77 इत्यनेन यणादेशः]

→ अनड्वान् ह् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सुँ-प्रत्ययस्य लोपः]

→ अनड्वन् [संयोगान्तस्य लोपः 8.2.23 इत्यनेन हकारस्य लोपः]

4) अनडुह् + औ / औट् [प्रथमा/द्वितीया-द्विवचनम्]

→ अनडु आम् ह् + औ / औट् [चतुरनडुहोरामुदात्तः 7.1.98 इति आम्-आगमः]

→ अनड्वाहौ [इको यणचि 6.1.77 इत्यनेन यणादेशः]

एवमेव अनडुह्-शब्दस्य जस्-प्रत्यये परे 'अनड्वाहः' तथा अम्-प्रत्यये परे 'अनड्वाहम्' एते रूपे सिद्ध्यतः ।

ज्ञातव्यम् - <ऽआगमाः अनुदात्ताः भवन्तिऽ> इयम् काचन परिभाषा अस्ति । अनया परिभाषया सर्वे आगमाः अनुदात्ताः विधीयन्ते । परन्तु अस्मिन् सूत्रे 'उदात्तः' इति स्पष्टरूपेण निर्दिष्टमस्ति, अतः अयमागमः उदात्तः एव ज्ञातव्यः ।

Balamanorama

Up

index: 7.1.98 sutra: चतुरनडुहोरामुदात्तः


चतुरनडुहोरामुदात्तः - अनडुह् स् इति स्थिते । चतुरनडुहोः । अनयोरिति । चतुरनडुहोरित्यर्थः । सर्वनामस्थान इति ।इतोऽत्सर्वनामस्थाने॑ इत्यतः स् इति स्थिते- ।

Padamanjari

Up

index: 7.1.98 sutra: चतुरनडुहोरामुदात्तः


अत्र सर्वनामस्थाने इति स्वर्यते, न तृतीयादिष्विति । आगमानुदातत्यवबाधनार्थमुदातवचनम् । तदान्तविधिरत्रेष्यत थैति । अङ्घाधिकारे तस्य च तदुतरपदस्य चेति वचनात् । प्रयचत्वा इति । बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानमिति चतुरशब्दस्य पूर्वनिपाते प्राप्ते वा प्रियस्य इति प्रियशब्दस्य पूर्वनिपातः ॥