उस्यपदान्तात्

6-1-96 उसि अपदान्तात् संहितायाम् अचि एकः पूर्वपरयोः आद् पररूपम्

Sampurna sutra

Up

index: 6.1.96 sutra: उस्यपदान्तात्


अपदान्तात् आत् उसि पूर्वपरयोः एकः पररूपम्

Neelesh Sanskrit Brief

Up

index: 6.1.96 sutra: उस्यपदान्तात्


अपदान्त-अवर्णात् 'उस्' शब्दे परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।

Neelesh English Brief

Up

index: 6.1.96 sutra: उस्यपदान्तात्


In the context of संहिता, ऌhen a अवर्ण not occurring at end of a पद is followed by the word 'उस्', both of them are replaced by a single पररूप.

Kashika

Up

index: 6.1.96 sutra: उस्यपदान्तात्


आतित्येव। अवर्णातपदान्तातुसि पूर्वपरयोः आद्गुणापवादः पररूपम् एकादेशो भवति। भिन्द्या उस् भिन्द्युः। छिन्द्या उस् छिन्द्युः। अदा उसदुः। अया उसयुः। अपदान्तातिति किम्? का उस्रा कोस्रा। का उषिता कोषिता। आतित्येव, चक्रुः। अबिभयुः।

Siddhanta Kaumudi

Up

index: 6.1.96 sutra: उस्यपदान्तात्


अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाच्चअतो येयः <{SK2212}> इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् इति व्याख्येयम् । एवं तु सन्धिरार्षः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.96 sutra: उस्यपदान्तात्


अपदान्तादकारादुसि पररूपमेकादेशः। अपुः। अपास्यत्॥ {$ {! 17 ग्लै !} हर्षक्षये $} ॥ ग्लायति॥

Neelesh Sanskrit Detailed

Up

index: 6.1.96 sutra: उस्यपदान्तात्


तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति सूत्रेण विहितस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययस्य स्थाने झेर्जुस् 3.4.108 इत्यतः द्विषश्च 3.4.112 इत्येतैः सूत्रैः 'जुस्' इति आदेशः भवति । जुस्-प्रत्ययस्य जकारस्य इत्संज्ञा, लोपः भवति, येन 'उस्' इति अवशिष्यते । अयम् उस्-प्रत्ययः यदा अपदान्त-अवर्णात् (अकारात्/आकारात्) परः विद्यते, तदा अवर्ण-उकारयोः एकः पररूप-एकादेशः उकारः भवति — इति प्रकृतसूत्रस्य आशयः ।

केवलम् विधिलिङ्लकारस्य, लुङ्लकारस्य, तथा च लङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियासु इदम् सूत्रम् प्रयुक्तं दृश्यते । क्रमेण उदाहरणानि एतानि —

1. विधिलिङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः —

विधिलिङ्-लकारस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य झेर्जुस् 3.4.108 इत्यनेन जुस्-आदेशः भवति । जकारस्य अत्र चुटू 1.3.7 इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् उस् इति जायते । अपदान्त-अवर्णात् अयम् उस्-प्रत्ययः विद्यते चेत् पूर्वपरयोः एक पररूपैकादेशः विधीयते । यथा, रुधादिगणस्य भिद्-धातोः 'भिन्द्युः' इति रूपम् इत्थं सिद्ध्यति —

भिदिँर् (अवदारणे, रुधादिः, <{7.2}>)

→ भिद् [<!इँर इत्संज्ञा वाच्या!> इति वार्त्तिकेन 'इँर्' इति समुदायस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]

→ भिद् + लिङ् [विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् 3.3.161 इति विधिलिङ्लकारः]

→ भिद् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति झि-प्रत्ययः]

→ भि श्नम् द् झि [रुधादिभ्यः श्नम् 3.1.78 इति श्नम्-प्रत्ययः ।मिदचोऽन्त्यात्परः 1.1.47 इति अयम् अन्त्यात् अचः परः विधीयते ।]

→ भि न द् झि [मकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा, शकारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा । द्वयोः अपि तस्य लोपः 1.3.9 इति लोपः]

→ भि न् द् झि [श्नसोरल्लोपः 6.4.111 इति अकारलोपः]

→ भि न् द् उस् [झेर्जुस् 3.4.108 इति झि-इत्यस्य जुस्-आदेशः । जकारस्य चुटू 1.3.7 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ भि न् द् यास् उस् [यासुट् परस्मैपदेषूदात्तो ङिच्च 3.4.103 इत्यनेन यासुट्-आगमः]

→ भि न् द् या उस् [लिङः सलोपोऽनन्त्यस्य 7.2.79 इत्यनेन यास्-इत्यस्य सकारस्य लोपः]

→ भिन्द्युस् ['या' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे उस्यपदान्तात् 6.1.96 इत्यनेन पररूप-एकादेशः उकारः विधीयते ।]

→ भिन्द्युः [ससजुषोः रुँः 8.2.66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः ।]

2. लुङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः —

आकारान्त-धातोः लुङ्-लकारस्य प्रक्रियायाम् सिच्-विकरणस्य लुक् भवति चेत् आतः 3.4.110 इति सूत्रेण झि-प्रत्ययस्य जुस्-आदेशः भवति । जकारस्य अत्र चुटू 1.3.7 इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् उस् इति जायते । अस्मिन् उस्-प्रत्यये परे धातोः अन्ते विद्यमानस्य आकारस्य प्रकृतसूत्रेण पररूपैकादेशः कृतः दृश्यते । यथा, भ्वादिगणस्य 'पा' धातोः 'अपुः' इति रूपम् इत्थं सिद्ध्यति —

पा (पाने, भ्वादिः, <{1.1074}>)

→ पा + लुङ् [लुङ् 3.2.110 ]

→ पा + च्लि + लुङ् [च्लि लुङि 3.1.43 ]

→ पा + सिच् + लुङ् [च्लेः सिच् 3.1.44 इति सिच्-आदेशः]

→ पा + लुङ् [गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2.4.77 इति सिच्-प्रत्ययस्य लुक्]

→ अ + पा + लुङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + पा + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति झि-प्रत्ययः]

→ अ + पा + जुस् [आतः 3.4.110 इत्यनेन आकारात् अङ्गात् परस्य (सिच्-प्रत्ययस्य लुकि कृते) झि-प्रत्ययस्य जुस्-आदेशः]

→ अ + पा + उस् [चुटू 1.3.7, तस्य लोपः 1.3.9

→ अ + प् + उस् ['पा' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे उस्यपदान्तात् 6.1.96 इत्यनेन पररूप-एकादेशः उकारः विधीयते ।]

→ अपुः [ससजुषोः रुँः 8.2.66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः ।]

3. लङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः —

आकारान्तात् उत्तरस्य लङ्लकारस्य झि-प्रत्ययस्य लङः शाकटायनस्यैव 3.4.111 इत्यनेन विकल्पेन जुस्-आदेशः भवति । जकारस्य अत्र चुटू 1.3.7 इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् उस् इति जायते । अस्मिन् उस्-प्रत्यये परे धातोः अन्ते विद्यमानस्य आकारस्य प्रकृतसूत्रेण पररूपैकादेशः कृतः दृश्यते । यथा, अदादिगणस्य 'पा (रक्षणे)' धातोः 'अपुः' इति रूपम् इत्थं सिद्ध्यति —

पा (रक्षणे, अदादिः, <{2.51}>)

→ पा + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ पा + झि [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति प्रथमपुरु

→ पा + च्लि + लुङ् [च्लि लुङि 3.1.43 ]

→ पा + सिच् + लुङ [च्लेः सिच् 3.1.44 इति सिच्-आदेशः]

→ पा + लुङ् [गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2.4.77 इति सिच्-प्रत्ययस्य लुक्]

→ अ + पा + लुङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + पा + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति झि-प्रत्ययः]

→ अ + पा + शप् + झि [कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः]

→ अ + पा + झि [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ अ + पा + जुस् [लङः शाकटायनस्यैव 3.4.111 इति झि-प्रत्ययस्य पाक्षिकः जुस्-आदेशः]

→ अ + पा + उस् [चुटू 1.3.7, तस्य लोपः 1.3.9

→ अ + प् + उस् ['पा' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे उस्यपदान्तात् 6.1.96 इत्यनेन पररूप-एकादेशः उकारः विधीयते ।]

→ अपुः [ससजुषोः रुँः 8.2.66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः ।]

दलकृत्यम्

अपदान्तात् इति किमर्थम् ? पदान्त-अवर्णात् परस्य 'उस्' इत्यस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, 'का + उस्रा (धेनुः इत्यर्थः)' इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति यतः अत्र आकारः पदान्ते विद्यमानः अस्ति । अतः अत्र आद्गुणः 6.1.87 इति गुणैकादेशे कृते 'कोस्रा' इत्येव सिद्ध्यति ।

एवमेव, आङ्-उपसर्गपूर्वकात् वस्-धातोः क्त-प्रत्यये कृते आ + उषिता इत्यत्र शासिवसिघसीनां च 8.3.60 इति त्रिपादीसूत्रेण प्राप्तस्य षत्वस्य असिद्धत्वात् आ + उसिता इत्येव दृष्ट्वा प्रकृतसूत्रम् नैव प्रवर्तते, यतः 'आ' इति उपसर्गः पदसंज्ञकः अपि अस्ति, अतः अत्र अपदान्तः अवर्णः न हि विद्यते ।

लिट्-लकारस्य उस्-प्रत्ययः

लिट्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवनस्य झि-प्रत्ययस्य परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति सूत्रेण उस्-आदेशः सम्भवति । परन्तु अस्य उस्-आदेशस्य विषये प्रकृतसूत्रं नैव प्रवर्तते, यतः अयम् उस्-प्रत्ययः लिट् च 3.4.115 इत्यनेन आर्धधातुकः अस्ति; अपि च अकारान्तात् / आकारान्तात् धातोः विहितः अयं प्रत्ययः असंयोगाल्लिट् कित् 1.2.5 इत्यनेन च किद्वत् अपि भवति, अतः अस्मात् प्रत्ययात् पूर्वम् विद्यमानस्य अकारस्य अतो लोपः 6.4.48 इत्यनेन, तथा च आकारस्य आतो लोप इटि च 6.4.64 इत्यनेनैव अङ्गकार्यस्य सोपानेषु एव लोपः क्रियते, तदर्थम् प्रकृतसूत्रम् नैव आवश्यकम् ।

Balamanorama

Up

index: 6.1.96 sutra: उस्यपदान्तात्


नाम्रेडितस्यान्त्यस्य तु वा (नित्यमाम्रेडिते डाचि) - तत्राह-नाम्रेडितस्य ।अव्यक्तानुकरणस्यात #इता॑वितिपररूप॑मितिएकः पूर्वपरयो॑रिति चानुवर्तते । आम्रेडितस्याव्यक्तानुकरणस्यावयवो योऽच्छब्दस्तस्येतिशब्दे परे पररूपं न स्यात् । अन्त्यस्य तु वा । तुरवधारणे । अच्छब्दान्त्यस्य तकारस्यैव इकारस्य च पररूपं वा स्यान्नत्वकारस्यापीत्यर्थः । तदाह — आम्रेडीतस्य प्रागुक्तमित्यादिना । ननु पटत् पटदित्यत्र कथं द्वित्वमित्यत आह — डाचीति ।डाचि बहुलं द्वे भवत इति द्वित्व॑मित्यन्वयः । नन्वव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् इति डाचः कथमिह संभवः, इतिशब्दे परतस्तत्पर्युदासः स्यादित्यत आह — बहुलग्रहणादिति । वेत्यनुक्त्वा बहुलग्रहणमदिकविधानार्थं, बहूनर्थान् लाति गृह्णातीति तद्व्युत्पत्तेरिति भावः ।

Padamanjari

Up

index: 6.1.96 sutra: उस्यपदान्तात्


भिन्द्यौरिति। भिदेर्लिङ्, यासुट्, झेर्जुस्, श्नसोरल्लोपः,'लिङ्ः सलोपो' नन्त्यस्यऽ इति सलोपः, भिन्द्याऔस् -अनेन पररूपम्। अदुरिति। दाञो लुङ्,'गातिस्था' इत्यादिना सिचो लुक्, ठातःऽ इति झेर्जुस्, अदाऔस् -अनेन पररूपम् । कोस्रेति। ननु चानर्थकत्वादेवास्योसो ग्रहणं न भविष्यति ? एवं तर्ह्येतज्ज्ञापयति -अनर्थस्याप्युसो ग्रहणमिति, तेन भिद्यौरित्यादावप्युसि पररूपं भवति। अत्र हि यासुडादिः समुदायोऽर्थवान्, न तु तदवयव उस्। कोषितेति। वसेः क्तः,'वसतिक्षुदोरिट्' , यजादित्वात्सम्प्रसारणम्,'शासिवसिघसीनां च' इति षत्वम्, तस्यासिद्धत्वादुसि न पररूपं भवति। अस्य तु लाक्षणिकत्वादेवाग्रहणं सिद्धम्। अबिभयुरिति। भियो लङ्, शपः श्लुः,'सिजभ्यस्त' इत्यादिना झेर्जुस्,'जुसि च' इति गुणः ॥