1-3-8 लशकु अतद्धिते धातवः इत् आदिः प्रत्ययस्य
index: 1.3.8 sutra: लशक्वतद्धिते
उपदेशे अतद्धितस्य प्रत्ययस्य आदिः ल-श-कु इत्
index: 1.3.8 sutra: लशक्वतद्धिते
तद्धितभिन्नप्रत्ययस्य औपदेशिकस्वरूपस्य आदौ विद्यमानः लकारः, शकारः, कवर्गीयवर्णः च इत्संज्ञकः भवति ।
index: 1.3.8 sutra: लशक्वतद्धिते
The letters ल्, श्, क्, ख्, ग्, घ्, ङ् at the beginning of the औपदेशिक form of a non-तद्धित प्रत्यय are called इत् ।
index: 1.3.8 sutra: लशक्वतद्धिते
तद्धितवर्जितस्य प्रत्ययस्यादितो वर्तमाना लकारशकारकवर्गा इत्संज्ञा भवन्ति। लकरः, ल्युट् च 3.3.115 चयनम्, जयनम्। शकारः, कर्तरि शप् 3.1.68 भवति, पचति। कवर्गः, क्तक्तवतू निष्ठा 1.1.26 भुक्तः, भुक्तवत्। प्रियवशे वदः खच् 3.2.38 प्रियंवदः, वशंवदः। ग्लाजिस्थश्च क्स्नुः 3.2.139 ग्लास्नुः, जिष्णुः, भूष्णुः। भञ्जभासमिदो घुरच् 3.2.161 भुअङ्गुरम्। टाङसिङसाम् इनाऽत्स्याः 7.1.12 वृक्षात्, वृक्शस्य। अतद्धिते इति किम्? चूढालः। लोमशः। कर्णिका।
index: 1.3.8 sutra: लशक्वतद्धिते
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ॥
index: 1.3.8 sutra: लशक्वतद्धिते
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥
index: 1.3.8 sutra: लशक्वतद्धिते
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा उपदेशेऽजनुनासिक इत् 1.3.2 इत्यस्मात् लशक्वतद्धिते 1.3.8 इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् सप्तमम् (अन्तिमम्) सूत्रम् । अनेन सूत्रेण तद्धितभिन्नप्रत्ययस्य औपदेशिकस्वरूपस्य (मूलस्वरूपस्य) आदौ विद्यमानस्य लकारस्य, शकारस्य, कवर्गीयवर्णस्य च इत्संज्ञा भवति । यथा —
1) ल्युट् इत्यस्य कृत्प्रत्ययस्य आदिस्थः लकारः इत्संज्ञकः अस्ति ।
2) श्यन् इत्यस्य विकरणप्रत्ययस्य आदिस्थः शकारः इत्संज्ञकः अस्ति ।
3) क्यच् इत्यस्य सनादिप्रत्ययस्य आदिस्थः ककारः इत्संज्ञकः अस्ति ।
4) खिष्णुच् इत्यस्य कृत्प्रत्ययस्य आदिस्थः खकारः इत्संज्ञकः अस्ति ।
5) ग्स्नु इत्यस्य कृत्प्रत्ययस्य आदिस्थः गकारः इत्संज्ञकः अस्ति ।
6) घिनुण् इत्यस्य कृत्प्रत्ययस्य आदिस्थः घकारः इत्संज्ञकः अस्ति ।
7) ङि इत्यस्य सुप्प्रत्ययस्य आदिस्थः ङकारः इत्संज्ञकः अस्ति ।
प्रक्रियायाः प्रारम्भे इत्संज्ञकवर्णस्य तस्य लोपः 1.3.9 इत्यनेन नित्यम् लोपः भवति ।
अष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । प्रक्रियायां जायमानानि बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. तद्धितभिन्नप्रत्ययानाम् आदौ विद्यमानस्य लकारस्य, शकारस्य, कवर्गीयवर्णस्य अपि भिन्नानि प्रयोजनानि सन्ति । यथा, यस्मिन् प्रत्यये घकारः इत्संज्ञकः अस्ति, तस्मिन् प्रत्यये परे अङ्गस्य अन्तिम-चकारस्य कुत्वं प्रवर्तते । यथा, 'पच्' धातोः घञ्-प्रत्यये कृते प्रत्ययस्य घित्त्वात् चजोः कु घिण्ण्यतोः 7.3.52 इति चकारस्य कुत्वं भवति । सम्पूर्णा प्रक्रिया इयम् —
पचनम् इत्येव
= पच् + घञ् [भावे 3.3.18 इत्यनेन भावे घञ्-प्रत्ययः]
→ पच् + अ ['घञ्'प्रत्यये विद्यमानस्य घकारस्य लशक्वतद्धिते 1.3.8 इति इत्संज्ञा । ञकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । द्वयोः अपि तस्य लोपः 1.3.9 इति लोपः]
→ पाच् + अ [ञित्-प्रत्यये परे अत उपधायाः 7.2.116 इति उपधावृद्धिः]
→ पाक् + अ [घित्-प्रत्यये परे चजोः कु घिण्ण्यतोः 7.3.52 इति चकारस्य कुत्वम् ककारः]
→ पाक
केषाञ्चन तद्धितप्रत्ययानाम् अपि आदौ लकारः/शकारः/कवर्गीयवर्णः वा दृश्यते । यथा - लच्', 'क', 'ख', 'ग्मिनि', 'घन्', 'शस्' - इत्यादिषु । एतेषु सर्वेषु विद्यमानानाम् आदिस्थ-लकार-शकार-कवर्गीयवर्णानाम् प्रक्रियायाम् इत्संज्ञा नैव इष्यते । यथा, 'चूडा' शब्दात् प्राणिस्थादातो लजन्यतरस्याम् 5.2.96 इति सूत्रेण 'लच्' इति तद्धितप्रत्ययं कृत्वा 'चूडाल' इति शब्दः सिद्ध्यति । अत्र यदि 'लच्'प्रत्ययस्य आदिस्थस्य लकारस्य इत्संज्ञा अभविष्यत्, तर्हि तस्य लोपः 1.3.9 इत्यनेन लकारस्य लोपे कृते इष्टरूपं नैव अजनिष्यत । एतादृशं मा भूत्, अतएव तद्धितसंज्ञकप्रत्ययानाम् आदौ विद्यमानस्य लकार-शकार-कवर्गीयवर्णस्य इत्संज्ञायाः निषेधः इष्यते । तदर्थमेव अस्मिन् सूत्रे 'अतद्धिते' इति निर्देशः कृतः वर्तते ।
index: 1.3.8 sutra: लशक्वतद्धिते
लशक्वतद्धिते - ॒राम शस्-इति स्थिते, 'न विभक्तौ तुस्मा'इति सकारस्य नेत्वम् । तत्र शकारस्य अनन्त्यत्वाद्धलन्त्यमित्यस्याऽप्राप्तावाह-लशक्वतद्धिते । 'लशकु' इति समाहारद्वन्द्वः । उपदेशेऽजनुनासिक इत्,आदिर्ञिटुडवः,षः प्रत्ययस्ये॑त्यतः-इदिति , आदिरिति, प्रत्ययस्येति चानुवर्तते । अतद्धित इति षष्ठर्थे सप्तमी । तद्धितभिन्नस्य प्रत्ययस्य आदिभूतं लकारशकारकवर्गम् इत्संज्ञं भवतीत्यर्थः । तदाह — तद्धितवर्जेति । अतद्धित इति किम् ।कर्णललाटात्कनलङ्कारे॑ । कर्णिका । अत्र ककारस्य तद्धितावयवत्वान्नेत्त्वम् । सति तस्मिन्किति चे॑त्यादिवृद्धिः स्यात् । एतेन प्रयोजनाऽभावादेव लशादितद्धितेषु नेत्त्वमित्यतद्धितग्रहणं व्यर्थमिति निरस्तम् । इति शस इति । शकारस्येत्संज्ञायां 'तस्य लोप' इति लोपः । शकारोच्चारणं तु 'जसः शी' 'तस्माच्छसो नः' इत्यादौ विषयविभागार्थम् । राम असिति स्थिते, अकः सवर्णे दीर्घ इति बाधित्वा, अतो गुण इति प्राप्ते प्रथमयोरिति पूर्वसवर्णदीर्घे, रामास् इति स्थिते ।
index: 1.3.8 sutra: लशक्वतद्धिते
प्रियंवद इति। ठरुर्द्विषदजन्तस्य मुम्ऽ । जिष्णुरिति। स्नुप्रत्ययस्य गित्वपक्षे गकारस्येदमुदाहरणम्। चूडाल इति । मत्वर्थे'प्राणिस्थादातो लजन्यतरस्याम्' इति । अत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम्। कर्णिकेति।'कर्णललाटात् कनलङ्कारे' इति भवार्थे कन्। अत्र'किति च' इति वृद्धिः स्यात्, रूपञ्च न सिध्येत्। अथ तुदिर्च्छिदिर्प्रभृतिषु इरित्यस्य समुदायस्य केनेत्संज्ञा?मा भूत्समुदायस्य, रेफस्य हलन्त्यम् इति भविष्यति, इकारस्य उपदेशेजनुनासिक इत् इति। इरितो वा इत्यात्रापि - इश्च रश्चेरौ तावितावस्येति विग्रहः, न तु इरित्ययं समुदायः स इद्यस्येति। अवश्यं च इकारस्य पृथगीत्संज्ञेषितव्या, स्वरितेत इत्यात्मनेपदं यथा स्यादिति। यद्येवम्, ठिदितो नुम् धात्तोःऽ इति नुम् प्राप्नोति, कुम्भीधान्यन्यायेन न भवति; यस्य पुनः कुम्भ्यां वान्यत्र वा, नासौ कुम्भीधान्यः। नायं न्यायो नुम्विधौ शक्य आश्रयितुम्। इह हि न स्यात्-टुअनदिऽ नन्दथुरिति। ज्ञापकात् सिद्धम्, यदयम्'न हशः' इति क्सस्य प्रतिषेधं शास्ति, तज्ज्ञापयति-नेदितां नुम्भवति; अन्यथा हशेरिदित्वान्नुमि सति अनिगुपधात्वात् क्सस्य प्राप्तिरेव नास्ति, किं तन्निषेधेन। परिहारान्तरमप्यत्र नुम्विधौ वक्ष्यते॥