ओमाङोश्च
6-1-95 ओमाङोः च संहितायाम् अचि एकः पूर्वपरयोः आद् पररूपम्
Sampurna sutra
Up
index: 6.1.95
sutra: ओमाङोश्च
ओम्-आङोः आत् पूर्वपरयोः एकः पररूपम्
Neelesh Sanskrit Brief
Up
index: 6.1.95
sutra: ओमाङोश्च
अवर्णात् ओम्-शब्दे परे आङ्-शब्दे च परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।
Neelesh English Brief
Up
index: 6.1.95
sutra: ओमाङोश्च
In the context of संहिता, When अवर्ण is followed by the word ओम् or the word आङ् , both the letters are replaced by a single पररूप.
Kashika
Up
index: 6.1.95
sutra: ओमाङोश्च
आतित्येव। अवर्णान्तातोमि आङि च परतः पूर्वपरयोः स्थाने पररूपम् एकादेशो भवति। का ओम् इत्यवोचत्, कोम् इत्यवोचत्। योम् इत्यवोचत्। आगि खल्वपि आ ऊढा ओढा। अद्य ओढा अद्योढा। कदा ओढा कदोढा। तदा ओढा तदोढा। वृद्धिरेचि 6.1.88 इत्यस्य पवादः। इह तु आ ऋश्यातर्श्यात्, अद्य अर्श्यातद्यर्श्यातिति अकः सवर्णे दीर्घत्वं बाधते।
Siddhanta Kaumudi
Up
index: 6.1.95
sutra: ओमाङोश्च
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि । शिवेहि ॥
Laghu Siddhanta Kaumudi
Up
index: 6.1.95
sutra: ओमाङोश्च
ओमि आङि चात्परे पररूपमेकादेशः स्यात् । शिवायों नमः । शिव एहि ॥
Neelesh Sanskrit Detailed
Up
index: 6.1.95
sutra: ओमाङोश्च
अवर्णात् (इत्युक्ते, अकारात् उत आकारात्) परः यदि 'ओम्' (ॐ) शब्दः, अथवा 'आङ्' उपसर्गः विद्यते चेत् संहिताया: विषये पूर्वपरवर्णयोः पररूप-एकादेशः भवति ।
उदाहरणानि क्रमेण एतादृशानि —
(1) ओम्-शब्दः — अवर्णात् ओम्-शब्दस्य ओकारे परे पूर्वपरयोः वृद्धिरेचि 6.1.88 इत्यनेन वृद्ध्यैकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति ।
शिवाय ओम् नमः → शिवायोम् नमः ।
का ओम् अवोचत् → कोम् अवोचत् ।
(2) आङ्-उपसर्गः — धातुरूपस्य आदौ विद्यमानः आङ्-उपसर्गः अवर्णात् परः विद्यते चेत् पूर्वपरयोः पररूप-एकादेशः भवति । वस्तुतस्तु अस्यां स्थितौ <ऽधातूपसर्गयोः कार्यम् अन्तरङ्गम्ऽ> इति परिभाषया आदौ आङ्-उपसर्गस्य धातुना सह सन्धिकार्यम् क्रियते । अनेन सन्धिकार्येण आङ्-इत्यस्य स्थाने जायमानेन वर्णेन सह तस्मात् पूर्वम् विद्यमानस्य अवर्णस्य पररूपैकादेशः भवितुम् अर्हति । यथा —
1. अद्य + आ + इङ्खति इत्यत्र आङ्-उपसर्गस्य 'इङ्खति' इत्यस्य इकारेण सह गुणैकादेशे कृते अद्य + एङ्खति इति स्थिते, _वृद्धिरेचि_ 6.1.88 इत्यनेन वृद्ध्यैकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति, येन अद्येङ्खति इति रूपं सिद्ध्यति ।
2. अद्य + आ + उङ्खति इत्यत्र आङ्-उपसर्गस्य 'उङ्खति' इत्यस्य उकारेण सह गुणैकादेशे कृते अद्य + ओङ्खति इति स्थिते, _वृद्धिरेचि_ 6.1.88 इत्यनेन वृद्ध्यैकादेशे प्राप्ते, तद्बाधित्वा प्रकृतसूत्रेण पररूप-एकादेशः भवति, येन अद्योङ्खति इति रूपं सिद्ध्यति ।
_ओमाङोश्च_ 6.1.95 इति सूत्रम् सर्वेषाम् सन्धिकार्याणाम् बाधकम्
प्रकृतसूत्रम् अन्येषाम् सर्वेषाम् सन्धिकार्याणाम् बाधकरूपेण विधीयते । तदित्थम् —
1. _ओमाङोश्च_ 6.1.95 इति _वृद्धिरेचि_ 6.1.88 इत्यस्य बाधकम् —
अद्य + आ + इङ्खति इत्यत्र आङ्-उपसर्गस्य 'इङ्खति' इत्यस्य इकारेण सह गुणैकादेशे कृते अद्य + एङ्खति इति स्थिते, _वृद्धिरेचि_ 6.1.88 इत्यनेन वृद्ध्यैकादेशे प्राप्ते, तद्बाधित्वा _ओमाङोश्च_ 6.1.95 इत्यनेन पररूप-एकादेशः भवति, येन अद्येङ्खति इति रूपं सिद्ध्यति ।
2. _ओमाङोश्च_ 6.1.95 इति _एत्येधत्यूठ्सु_ 6.1.89 इत्यस्य बाधकम् —
शिव + आ + इहि इत्यत्र आङ्-उपसर्गस्य 'इहि' इत्यस्य इकारेण सह गुणैकादेशे कृते शिव + एहि इति स्थिते, _एत्येधत्यूठ्सु_ 6.1.89 इत्यनेन वृद्ध्यैकादेशे प्राप्ते, तत् परत्वात् बाधित्वा _ओमाङोश्च_ 6.1.95 इत्यनेन पररूप-एकादेशः भवति, येन शिवेहि इति रूपं सिद्ध्यति ।
3. _ओमाङोश्च_ 6.1.95 इति _एङि पररूपम्_ 6.1.94 इत्यस्य बाधकम् —
प्र + आ + इङ्खति इत्यत्र आङ्-उपसर्गस्य 'इङ्खति' इत्यस्य इकारेण सह पररूपैकादेशे कृते प्र + एङ्खति इति स्थिते, _एङि पररूपम्_ 6.1.94 इत्यनेन पररूप-एकादेशे प्राप्ते, तत् परत्वात् बाधित्वा _ओमाङोश्च_ 6.1.95 इत्यनेन पुनः पररूप-एकादेशः एव भवति, येन प्रेङ्खति इति रूपं सिद्ध्यति ।
4. _ओमाङोश्च_ 6.1.95 इति _अकः सवर्णे दीर्घः_ 6.1.101 इत्यस्य बाधकम् —
'देवस्य आलयः' इत्यत्र देव + आङ् + लय इति स्थिते, _अकः सवर्णे दीर्घः_ 6.1.101 इत्यनेन सवर्णदीर्घ-एकादेशे प्राप्ते, तत्बाधित्वा _ओमाङोश्च_ 6.1.95 इत्यनेन पररूप-एकादेशः भवति, येन देवालय इति रूपं सिद्ध्यति ।
देव + आलय → देवालय इत्यादिषु स्थलेषु _अकः सवर्णे दीर्घः_ 6.1.101 इत्यनेन सवर्णदीर्घः मन्यते चेदपि नैव दोषाय इति बहवः वैयाकरणाः प्रतिपादयन्ति । तत् विधानम् छात्राणाम् सौलभ्यार्थम् कृतम् अस्ति । शास्त्रदृष्ट्या तु अत्र सवर्णदीर्घं बाधित्वा पररूप-एकादेशेन एव आकारः विधीयते ।
##Balamanorama
---
index: 6.1.95
sutra: ओमाङोश्च
---
_ओमाङोश्च_ - ओमाङोश्च । ओम् च आङचेति विग्रहः । आदिति पररूपमिति चानुवरग्तते, एकः पूर्वपरयो॑रिति च । तदाह — ओमीत्यादिना । शिवार्योनम इति । अत्र वृदिंध बाधित्वा पररूपम् । शिवहीति । आःइहीति स्थिते गुणेएही॑ति रूपम् । ततः शिव-एहि इति स्थिते वृदिंध बाधित्वा पररूपमेकारः । नचशिव-अःइही॑ति स्थिते सवर्णदीर्घे कृते पश्चाद्गुणे शिवेहीति रूपसिद्धेराङ्ग्रहणं व्यर्थमिति वाच्यं,धातूपसर्गयोः कार्यमन्तरङ्ग॑मिति न्यायेन प्रथमाद्गुण इति गुणे कृते शिव-एहीति स्थिते वृद्धौ प्राप्तायां तन्निवृत्त्यर्थत्वात् । भाष्ये तु-आ ऋश्यात्, गुणः अश्र्यात्, अद्य-अश्र्यात्-अद्यश्र्यादित्यत्र सवर्णदीर्घनिवृत्त्यर्थमाद्ग्रहणमिति स्थितम् ।
##Padamanjari
---
index: 6.1.95
sutra: ओमाङोश्च
---
अद्योढेअति। आङ्नाङेरेकादेश आङ्ग्रहणेन गृह्यत इति भवत्युदाहरणम्। अत्र च'धातूपसर्गयोः कार्यमन्तरङ्गम्' इति पूर्वमाद्गुणए कृते पश्चादद्यशब्देन सम्बन्धे वृद्धिः प्राप्नोति, एवमाङे रूपमवितष्टम्। अद्य गाअगत इत्यादौ तत्र सवर्मदीर्घत्वेन सिद्धं रूपम्। अकः सवर्णे दीर्घत्वं बाध्यत इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेव बाधो युक्तः न दीर्घत्वस्य? नैष दोष; चकारोऽत्र क्रियते, स पुनर्विदानार्थो भविष्यति ॥