3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.3.161 sutra: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्
विधि-निमन्त्रण-आमन्त्रण-अधीष्ट-सम्प्रश्न-प्रार्थनेषु लिङ्
index: 3.3.161 sutra: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्
विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, प्रार्थना - एतेषु अर्थेषु धातोः परः आद्युदात्तः लिङ्-प्रत्ययः भवति ।
index: 3.3.161 sutra: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्
लिङ्लकार can be used to indicate विधि (= order) , निमन्त्रण ( = an invitation that cannot be rejected), आमन्त्रण (= an invitation that can be rejected), अधीष्ट (= Ask something with respect, often in exchange of money or something else), सम्प्रश्न (= A question about doing or not doing something) and प्रार्थना (= request).
index: 3.3.161 sutra: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्
विधिः प्रेरणम्। निमन्त्रणम् नियोगकरणम्। आमन्त्रणम् कामचारकरणम्। अधीष्टः सत्कारपूर्वको व्यापारः। सम्प्रश्नः सम्प्रधारणम्। प्रार्थनम् याच्ञा। विध्यादिष्वर्थेषु धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। विध्यादयश्च प्रत्ययार्थविशेषणम्। विध्यादिविशिष्टेषु कर्त्रादिषु लिङ् प्रत्ययो भवति। विधौ तावत् कटम् कुर्यात्। ग्रामं भवानागच्छेत्। निमन्त्रणे इह भवान् भुञ्जीत। इह भवानासीत। आमन्त्रणे इह भवानासीत। इह भवान् भुञ्जीत। अधीष्टे अधीछामो भवन्तं माणवकं भवानुपनयेत्। सम्प्रश्ने किं नु खलु भो व्याकरनमधीयीय। प्रार्थने भवति मे प्रार्थना व्याकरनमधीयीय।
index: 3.3.161 sutra: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्
एष्वर्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणं आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । प्रवर्तनायां लिङ् इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ॥
index: 3.3.161 sutra: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्
एष्वर्थेषु धातोर्लिङ् ॥
index: 3.3.161 sutra: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्
अनेन सूत्रेण लिङ्लकारस्य विधानम् क्रियते । लिङ्लकारस्य प्रयोगः सामान्यरूपेण 'प्रवर्तनायाम्' क्रियते । 'प्रवर्तना' इत्युक्ते 'केनापि कथं कार्यं क्रियेत - अस्मिन् विषये कृतम् बोधनम्' । एतत् बोधनमनेन सूत्रेण षट्सु अवस्थासु विभाजितमस्ति - विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, तथा प्रार्थना । क्रमेण पश्यामः -
विधिः इत्युक्ते 'प्रेरणा / आज्ञा' । सामान्यरूपेण भृत्यम् / सेवकं प्रति यादृशः व्यवहारः क्रियते, तादृशं व्यवहारम् दर्शयितुम् लिङ्लकारः प्रयुज्यते । यथा - 'राजा सेवकं ब्रूते - वस्त्रं क्षालयेः'।
निमन्त्रणम् इत्युक्ते, श्राद्धभोजनादिषु दौहित्रादेः प्रवर्तनम् । यथा - 'इह श्राद्धे भवान् भुञ्जीत' । निमन्त्रणस्य स्वीकारः एव कर्तव्यः, तस्य अस्वीकारं न कर्तुं शक्यते ।
आमन्त्रणम् इत्युक्ते कामचारानुज्ञा । यथा - 'यथेच्छम् इह भवान् भुञ्जीत' । आमन्त्रणस्य स्वीकारः अपि कर्तुं शक्यते, अस्वीकारः अपि कर्तुं शक्यते, अत 'यथेच्छम्' इति प्रयुक्तमस्ति ।
अधीष्टम् इत्युक्ते सत्कारपूर्वकः (धनमादि दत्त्वा) व्यापारः । यथा - 'मम पुत्रमध्यापयेत् भवान्!' ।
सम्प्रश्नः इत्युक्ते कर्तव्य-अकर्तव्यविषयकः प्रश्नः । यथा - 'किम् सः व्याकरणम् पठेत्' ?
प्रार्थना इत्युक्ते याचना । यथा - 'भवान् मे अन्नं दद्यात्' ।
एतेषु षट्सु अर्थेषु लिङ्लकारस्य प्रयोगः अनेन सूत्रेण दीयते । एतेषु अर्थेषु यः लिङ्लकारः प्रयुज्यते, तस्य निर्देशः 'विधिलिङ्लकारः' इति अपि भवति ।
index: 3.3.161 sutra: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्
विधिनिमन्त्रणामन्त्रण अधीष्टसम्प्रश्नप्रार्थनेषु लिङ् - विधिनिमन्त्रणाअ । ननु विध्यादयो हि न लिङो वाच्याः, लः, कर्मणि च भावे चेति सूत्रेण कर्तृकर्मभावानां लकारवाच्यत्वबोधनात् । नच लः कर्मणि चेति शास्त्रं लिङ्व्यतिरिक्तलकारविषयकमेवास्त्विति वाच्यं, तथा सति यजेतेत्यादौ कर्तृवाचकत्वाऽभावेन शबाद्यनापत्तेरित्यत आह — द्योत्येष्विति ।लः कर्मणि चे॑ति सूत्रं सामान्यविषयं चेदपि विधिनिमन्त्रणेति विशेषशास्त्रेण न बाध्यते, अविरोधात् । तथा च विध्यादिविशिष्टकत्र्रादिषु लिङिति फलतीति मत्वाह — वाच्येषु वेति । पक्षद्वयमपीदं भाष्ये स्थितम् ।विधिः प्रेरण॑मिति भाष्यमर्थतस्सङ्गृह्णाति -विधिः प्रेरणमिति । ननु निमन्त्रणादीनामपि प्रेरणान्तर्भावात्पौनक्त्यमित्यतो व्याचष्टे । भृत्यादेर्निकृष्टस्य प्रवर्तनमिति । तद्यथा भृत्यं स्वामी वदति — भवान् वस्त्रं क्षालये॑दिति । आमन्त्रणाद्भेदं दर्शयितुं निमन्त्रणशब्दं व्याचष्टे - निमन्त्रणं नियोगकरणमिति । नियोगशब्दस्य प्रेरणशब्दपर्यायत्वभ्रमं वारयति — आवश्यके इति ।त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलः॑ इत्यादिवचनादिति भावः । तद्यथा दौहित्रादीन् प्रतिइह श्राद्धे भवान् भुञ्जीते॑ति । आमन्त्रणं कामचारानुज्ञेति । 'यथेच्छं क्र#इयता' मित्यभ्यनुज्ञानमित्यर्थः । अधीष्टं सत्कारपूर्वको व्यापार इति । भाष्यवाक्यमिदम् । सत्कृत्य प्रवर्तनमित्यर्थः । अधिपूर्वकस्येषधातोर्भावे क्तान्तस्योपसर्गवशादस्मिन्नर्थे वृत्तिः । अत एव भाष्यप्रयोगादधीष्टशब्दस्य पुंस्त्वम् । 'अधीष्ट' मित्येव क्वचित्पाठः ।माणवकं भवानध्यापये॑ दित्युदाहरणम् ।इदं कार्यं न वे॑ति विचार्य निर्धारणं संप्रश्नः । यथा — किं भोः व्याकरणं भवानधीयीते॑ति । प्रार्थनं — याच्ञा । यथा 'भवानन्नं मे दद्या' दिति । सुवचमिति । प्रवर्तनात्वस्य विध्यादिचतुर्षु अनुस्यूतत्वादिति भावः । प्रवृत्यनुकूलव्यापारः — प्रवर्तना । तत्र प्रवृत्तिः शिष्यादिनिष्ठा । तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्ठः । विस्तरस्तु मञ्जूषायां द्रष्टव्यः । चतुर्णामिति । विधिनिमन्त्रणामन्त्रणाधीष्टानामित्यर्थः ।
index: 3.3.161 sutra: विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्
विधिः प्रेरणमिति । भृत्यादेर्निकृष्टस्य क्वचित्प्रवर्तनमाज्ञापनमित्यर्थः । नियोगतोऽवश्यम्भावेन यत्करणमनुष्ठानं तन्निमन्त्रणम्, स निमन्त्रणस्य विषय इत्यर्थः । अवश्यकर्तव्ये, श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनेति यावत्, श्राद्धे हि निमन्त्रितो दौहित्रादिरभुञ्जानः प्रत्यवैति । कामचारकरणमिति । कामचार इच्छाप्रवृत्तिस्तया यत्करणमनुष्ठानं तदामन्त्रणम्, तद्विषयमामन्त्रणमित्यर्थः । यत्राननुष्ठानेऽपि न प्रत्यवायस्तत्र प्रवर्तनेति यावत् । कल्याणादौ ह्यामन्त्रितोऽभुञ्जानोऽपि न प्रत्यवैति । अधीष्टमिति । अधिपूर्वादिच्छतेर्नपुंसके भावे क्तः । पुंल्लिङ्गेन पाठस्त्वयुक्तः । सत्कारपूर्वको व्यापार इति । गुर्वादेरारीध्यस्य व्यापारणेत्यर्थः, ण्यन्तादेरच् । इदं वा कर्तव्यमिदं वा कर्तव्यमित्येव भूतविचारणासम्प्रधारणम् । यथेदमिह सम्प्रधार्यते इति याच्ञा प्रसिद्धा । न्यायव्युत्पादनार्थं च प्रपञ्चार्थमथापि वा । विध्यादीनामुपदानं चतुर्णामपदितः कृतम् ॥ अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्ष्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥ अयं विध्यादिः प्रकृत्यर्थः, प्रत्ययार्थः, प्रकृत्यथेविशेषणम्, प्रत्ययार्थविशेषणं वेति चत्वारः पक्षाः । तत्राद्ये पक्षे विध्यादिषु वतमानाद्धातोरित्यर्थः स्यात्, ततश्च यत्र प्रकृतिरेव विध्यादीनाचष्टे तत्रैव स्यात् - विदध्यान्निमन्त्रयेत, आमन्त्रयेत, अधीच्छेत्, संप्रच्छेत्, प्रार्थयेतेति; तत्रापि प्रकृत्यर्था भावकर्मकर्तारश्चेत्येतावदगम्येत, न प्रकृत्यर्थव्यतिरेकेणापरं विध्यादिकम् । यथा चेच्छार्थेभ्यः'विभाषा वर्तमाने' इत्यत्र लीङ् इच्छेदिति लडादयश्च न स्युः; अनेन लिङ बाधितत्वात् । द्वितीये नाप्राप्तेपु भावकर्मकर्तृपु विध्यादयोऽर्था निद्दश्यमानास्तेषां बाधकाः स्युरिति लिङ कर्त्रादीनामभिधानं न स्यात्, द्विवचनबहुवचनानुपपतिश्च, विध्यादीनामेकत्वात् । तृतीये तु यत्र प्रकृतिरेव विध्यादीनाचष्टे तत्र न स्यात् - विदध्यान्निमन्त्रयेतेति, न ह्यत्र प्रकृत्यर्थादन्ये तद्विशेषणभूता विध्यादयः सन्ति । चतुर्थे तु विध्यादीनां कर्त्रादीनां च स्पष्ट एव भेद इति दोषाभाव इति तमेवाश्रयति - विध्यादयश्चैत इति । विध्यादिविशिष्टेष्विति । विध्यादयः प्रवर्तनाविशेषास्तैर्विशिष्टेषु प्रवतितेष्वित्यर्थः । सम्प्रश्नप्रार्थनयोस्तु सम्पृच्छयमाने प्रार्थ्यमाने च कर्तरि । ननु च प्रकृत्या योऽर्थो नाभिधीयते तत्रैव प्रत्ययेन भाव्यम्, न तु प्रकृत्याभिहिते; ठुक्तार्थानामप्रयोगःऽ इति न्यायात्, ततश्चास्मिन्नपि पक्षे विदध्यादित्यादौ तदवस्थ एवाप्रसङ्गः ? एवं तर्हि सन्त्येवात्र व्यतिरिक्ता विध्यादयो विषयभेदात्, तथा हि - श्राद्धे मां निमन्त्रयेत भवानिति मत्कर्मकं निमन्त्रणं तवानुष्ठेयमित्यर्थः, तत्र प्रकृत्यभिहितं निमन्त्रणं भोजनविषयम्, लिङ्भिहितं तु निमन्त्रणविषयमिति विस्पष्ट एव निमन्त्रणभेदः । यथैषितुमिच्छतीति कालसाधनभेदादिच्छयोर्भेदाश्रयो योगस्तद्वत् । एवं विध्यादिष्वपि द्रष्टव्यम् । एवं च कृत्वा प्रकृत्यर्थविशेषणपक्षेऽपि नातीव दोषः । आमन्त्रणे इह भवान् भुञ्जीतेति । यदीच्छतीत्यर्थः । अध्येप्यामह इत्यपपाठोऽयम्; न हीच्छतेरेतद्रूपं सम्भवति, इष्यतिरपि परस्मैपदी, गुणश्च श्यनि दुर्लभः; इङ्श्चात्रार्थो नास्ति, सूत्रे चाधीष्टेति इङ् न प्रयुक्तः, तस्मादधीच्छाम इति पाठः । उपनयेतेति । आचार्यकरण आत्मनेपदम् ॥