2-4-77 गातिस्थागुपाभूभ्यः सिचः परस्मैपदेषु
index: 2.4.77 sutra: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु
गाति-स्था-घु-पा-भूभ्यः सिचः परस्मैपदेषु लुक्
index: 2.4.77 sutra: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु
गा, स्था, पा, भू एतेभ्यः परस्य तथा घुसंज्ञकधातुभ्यः परस्य सिच्-विकरणस्य परस्मैपदस्य प्रत्यये परे लुक् भवति ।
index: 2.4.77 sutra: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु
For the verb roots गा, स्था, पा, भू and the verb roots referred as 'घु', the सिच्-विकरण is removed when followed by the प्रत्यय of परस्मैपद.
index: 2.4.77 sutra: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु
लुकनुवर्तते, न श्लुः। गाति स्था घु पा भू इत्येतेभ्यः। परस्य सिचो लुग् भवति, परस्मैपदेषु परतः। अगात्। अस्थात्। अदात्। अधात्। अपात्। अभूत्। गापोर्ग्रहणे इण्पिबत्योर्ग्रहणम्। गायतेः पातेः च न भवति। अगासीन्नटः। अपासीन् नृपः। परस्मैपदेषु इति किम्? अगासातां ग्रामौ देवदत्तेन।
index: 2.4.77 sutra: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु
एभ्यः सिचो लुक् स्यात् । गापाविहेणादेशपिबती गृह्येते ॥
index: 2.4.77 sutra: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु
एभ्यः सिचो लुक् स्यात्। गापाविहेणादेशपिबती गृह्यते॥
index: 2.4.77 sutra: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु
लुङ्लकारस्य विषये धातोः च्लि लुङि 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । अस्य आदेशस्य गा, स्था, पा भू एतेषां विषये, तथा घुसंज्ञकधातूनां विषये परस्मैपदस्य प्रत्यये परे लुक् भवति ।
गा + लुङ् [लुङ् 3.2.110 इति लुङ्]
→ गा + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि]
→ गा + सिच् + ल् [च्लेः सिच् 3.1.44 इति सिच्]
→ गा + ल् [गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2.4.77 इति लोपः]
→ अट् + गा + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ + गा + तिप् [तिप्तस्.. 3.4.78 इति तिप्]
→ अगात् [इतश्च 3.4.100 इति इकारलोपः]
स्था (गतिनिवृत्तौ) , पा (पाने - भ्वादिगणः) तथा भू (सत्तायाम्) - एतेषां विषये अपि सिच्-प्रत्ययस्य परस्मैपदस्य विषये लुक् भवति । अत्रापि इयमेव प्रक्रिया भवति, तथा 'अस्थात्', 'अपात्', 'अभूत्' - एतानि रूपाणि सिद्ध्यन्ति ।
विशेषः - 'पा' इत्यनेन केवलं भ्वादिगणस्य 'पा' धातुः एव स्वीक्रियते, अदादिगणस्य पा (रक्षणे) इति न । एतदपि भाष्ये उक्तमस्ति ।
दा + लुङ् [लुङ् 3.2.110 इति लुङ्]
→ दा + च्लि + ल् [च्लि लुङि 3.1.43 इति च्लि]
→ दा + सिच् + ल् [च्लेः सिच् 3.1.44 इति सिच्]
→ दा + ल् [गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2.4.77 इति लोपः]
→ अट् + दा + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]
→ अ + दा + तिप् [तिप्तस्.. 3.4.78 इति तिप्]
→ अदात् [इतश्च 3.4.100 इति इकारलोपः]
एवमेव धा-धातोः अपि अधात् इति रूपम् भवति । 'दो', 'देङ्' तथा 'धेट्' एतेषाम् सिच्-प्रत्यये परे आदेश उपदेशेऽशिति 6.1.45 इत्यनेन आकारादेशः भवति, अतः एतेषाम् रूपाणि अनयैव प्रक्रियया 'अदात्' तथा 'अधात्' इति भवन्ति ।
ज्ञातव्यम् - वर्तमानसूत्रेण धेट्-धातोः परस्य सिच्-प्रत्ययस्य नित्यम् लुकि प्राप्ते विभाषा घ्राधेट्शाच्छासः 2.4.77 इत्यनेन केवलं वैकल्पिकः एव लुक् भवति ।
index: 2.4.77 sutra: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु - गातिस्थाघु । गाति स्था घु पा भू एषां द्वन्द्वात्पञ्चमीबहुवचनम् । परस्येति शेषः । सिचेति षष्ठी । गातीति श्तिपा निर्देशाद्गाधातग्र्रहणम् । घु इत्येन दाधा घ्वदाबिति घुसंज्ञकयोर्दाधातोर्धाधातोश्च ग्रहणम् ।ण्यक्षत्रियार्षञितो यूनि लुगणिञो॑रित्यस्माद्व्यवहितादपि लुगित्यनुवर्तते,जुहोत्यादिभ्यः श्लु॑रित्यव्यवहितमपि श्लुग्रहणं नानुवर्तते, व्याख्यानात् । तदाह — एभ्यः सिच इत्यादिना । गापाविहेति । इह = गातिस्थेति, सूत्रे गातीत्यनेन पाग्रहणेन च इणो गा लुङीति लुग्विकरणस्येणो गादेशः, शब्विकरणः पिबादेशयोग्यः पाधातुश्च गृह्रेते इत्यर्थः ।गापोग्र्रहणे इण्पिबत्योग्र्रहण॑मिति भाष्यादिति भावः । तथा च लुङस्तिबादेशे इतश्चेति इकारलोपे शबपवादे च्लिप्रत्यये तस्य सिचि तस्य लुकि अडागमे अभू-त् इति स्थिते पित्त्वान्ङित्त्वाऽभावे सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते —
index: 2.4.77 sutra: गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु
गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु॥ अभूदिति।'भूसुवोस्तिङ्' ईति गुणप्रतिषेधः। लुगनुवर्तते, न श्लुरिति। व्याख्यानात्। इण्पिबत्योर्ग्रहणमिति। इणादेशो गा इणित्युक्तः, तत्र गातीत्यादाविकस्येणोय आदेशस्तदनुकरणो गा तिपि शब्लुका निर्दिष्टः, स्थानिवद्भावात्प्रकृतिवदनुकरणं भवतीति चच। तेन'गामादाग्रह8णेष्वविशेषः' इति लाक्षणिकस्यापि गारुपस्य यद्यपि ग्रहणं प्राप्तम्, तथापि गातीति निर्देशादेव तस्य निवृत्तिः। तथा'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्' इति पिबतेरेव ग्रहणम्। अगासीत्, अपासीदिति।'कै गै रै शब्दे' पा रक्षणेऽ यमरमनमातां सक्चऽ इति सगागमः, सिचश्चेट्, ठस्तिसिचोऽपृक्तेऽ इतीट्, ठिट ईटिऽ। पै ओवै शोषणेऽ इत्यस्य लाक्षणिकं पारूपमिति ग्रहणाभावः। अगासातामिति। कर्मण्यात्मनेपदम्, आताम्॥