7-2-79 लिडः सलोपः अनन्त्यस्य सार्वधातुके
index: 7.2.79 sutra: लिङः सलोपोऽनन्त्यस्य
सार्वधातुके लिङः अङ्गस्य अनन्त्यस्य सलोपः
index: 7.2.79 sutra: लिङः सलोपोऽनन्त्यस्य
सार्वधातुक-लिङ्लकारस्य प्रत्यये यः सकारः अन्ते विद्यमानः नास्ति, तस्य लोपः भवति ।
index: 7.2.79 sutra: लिङः सलोपोऽनन्त्यस्य
For सार्वधातुक-लिङ्लकार, the सकार which is present in the प्रत्यय but which is not present at the end of the प्रत्यय is removed.
index: 7.2.79 sutra: लिङः सलोपोऽनन्त्यस्य
सार्वधातुके इति वर्तते। सार्वधातुके यो लिङ् तस्य अनन्त्यस्य सकारस्य लोपो भवति। कः पुनरनन्त्यो लिङः सकारः? यो यासुट्सुट्सीयुटाम्। कुर्यात्, कुर्याताम्, कुर्युः। कुर्वीत, कुर्वीयाताम्, कुर्वीरन्। अनन्यस्य इति किम्? कुर्युः। कुर्याः। सार्वधातुके इत्येव, क्रियास्ताम्। क्रियासुः। कृषीष्ट, कृषीयास्ताम्, कृषीरन्।
index: 7.2.79 sutra: लिङः सलोपोऽनन्त्यस्य
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं त्वाशीर्लिङि । स्फुटतरं तु तत्राप्यात्मनेपदे ॥
index: 7.2.79 sutra: लिङः सलोपोऽनन्त्यस्य
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः। इति प्राप्ते -
index: 7.2.79 sutra: लिङः सलोपोऽनन्त्यस्य
लिङ्लकारस्य भेदद्वयम् स्तः - विधिनिमन्त्रणा.. 3.3.161 इत्यनेन निर्दिष्टः विधिलिङ्लकारः सार्वधातुकः अस्ति, यतः अस्य तिङ्-प्रत्ययाः तिङ्शित्सार्वधातुकम् 3.4.113 इत्यनेन सार्वधातुकसंज्ञकाः सन्ति । आशिषि लिङ्लोटौ 3.3.173 इत्यनेन निर्दिष्टः लिङ्लकारः आर्धधातुकः अस्ति, यतः अस्य तिङ्-प्रत्ययाः लिङाशिषि 3.4.116 इत्यनेन आर्धधातुकसंज्ञकाः सन्ति । वर्तमानसूत्रस्य प्रसक्तिः केवलं सार्वधातुकलिङ्लकारस्य विषये एव अस्ति । सार्वधातुक-लिङ्लकारस्य प्रत्यये विद्यमानः सकारः यदि अन्ते नास्ति, तर्हि वर्तमानसूत्रेण तस्य लोपः भवति ।
वस्तुतः सार्वधातुकलिङ्लकारस्य प्रत्ययेषु कुत्रापि अनन्त्यः सकारः न दृश्यते । परन्तु भिन्नैः सूत्रैः एतेषां प्रत्ययानाम् सीयुट्, यासुट्, सुट् एते आगमाः विधीयन्ते, येषु सकारः अस्ति । <ऽआगमाः तद्गुणीभूताः तद्ग्रहणेन गृह्यन्तेऽ> इत्यनेन प्रत्यये आगमानामपि ग्रहणं भवति, अतः अनेन सूत्रेण निर्दिष्टः सकारलोपः एतेषामागमानाम् सकारस्य भवति । उदाहरणानि एतानि -
लभ् + लिङ् [विधिनिमन्त्रणा.. 3.3.161 इति लिङ्लकारः]
→ लभ् + त [ तिप्तस्.. 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः]
→ लभ् + शप् + त [कर्तरि शप् 3.1.68 इति शप्]
→ लभ् + अ + सीयुट् + त [लिङस्सीयुट् 3.4.102 इति सीयुट् आगमः]
→ लभ् + अ + सीय् + सुट् + त [सुट् तिथोः 3.4.107 इति सुट्-आगमः]
→ लभ् + अ + ईय् + त [लिङःसलोपोऽनन्त्यस्य 7.2.79 इति द्वयोः सकारयोः लोपः]
→ लभ् + अ + ई + त [लोपो व्योर्वलि 6.1.66 इति यकारलोपः]
→ लभेत [आद्गुणः 6.1.87 इति गुणः]
पठ् + लिङ् [विधिनिमन्त्रणा.. 3.3.161 इति लिङ्]
→ पठ् + शप् + लिङ् [कर्तरि शप् 3.1.68 इति शप्]
→ पठ् + अ + झि [तिप्तस्.. 3.4.78 इति परस्मैपदस्य प्रथमपुरुष-बहुवचनस्य विवक्षायाम् 'झि' प्रत्ययः ]
→ पठ् + अ + यासुट् + झि [यासुट्परस्मैपदेषूदात्तो ङिच्च 3.4.103 इति यासुट्-आगमः]
→ पठ् + अ + या + झ [लिङःसलोपोऽनन्त्यस्य 7.2.79 इति यासुट्-इत्यस्य सकारस्य लोपः]
→ पठ् + अ + इय् + झ [अतो येयः 7.2.80 इति या-इत्यस्य इय्-आदेशः]
→ पठ् + अ + इय् + जुस् [झेर्जुस् 3.4.108 इति झि-प्रत्ययस्य जुस्-आदेशः
→ पठ् + अ + इय् + उस् [चुटु 1.3.7 इति जकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः । अत्र यद्यपि प्रत्यये सकारः अस्ति, तथापि अयं सकारः प्रत्ययस्य 'अन्ते' अस्ति, अतः वर्तमानसूत्रेण तस्य लोपः भवितुम् न अर्हति ]
→ पठेयुस् [आद्गुणः 6.1.87]
→ पठेयुः [विसर्गनिर्माणम्]
index: 7.2.79 sutra: लिङः सलोपोऽनन्त्यस्य
लिङः सलोपोऽनन्त्यस्य - लिङः स । सेति लुप्तषष्ठीकं पदम् ।रुदादिभ्यः सार्वधातुके॑ इत्यतः सार्वधातुक इत्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — सार्वधातुकलिङ इति । सकाद्वयस्यापीति । अविशेषात्सकारद्वयस्यापि युगल्लोपः प्रवर्तते,लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति तु पर्यायेण पुनः प्रवृत्तिनिवृत्तिपरमिति भावः । यद्यपि भव यास् स् त् इत्यत्र स्कोरित्येव सिध्यति, तथापि भवेयुरित्याद्यर्थं सूत्रम् । ननु सुटो लोपे किमर्थस्सुड्विधिरित्यत आह — सुटः श्रवणं त्वाशीर्लिङीति । भूयास्तमित्यादौ । लिङाशिषीत्याद्र्धदातुकत्वेन तत्र सकारलोपस्याऽप्रसक्तेरिति भावः ।व्यञ्जनपरस्यैकस्याऽनेकस्य वोच्चारणे विशेषाऽभाव॑ इति भाष्यादाह — स्फुटतरं त्विति । तत्रापि = आशिषि लिङ्यपि, एधिषीष्टेत्यादावात्मनेपदे स्फुटतरं सकारद्वयस्य श्रवणमित्यर्थः । तत्र यासुटोऽभावेन, सलोपाऽभावेन च सुट एव सकारस्य पृथक् स्पष्टं श्रवणसम्भवादिति भावः ।
index: 7.2.79 sutra: लिङः सलोपोऽनन्त्यस्य
सार्वधातुके यो लिङिति । नैषा परसप्तमी, सार्वधातुकपरस्य लिङेऽसम्भवात् । तस्मान्निर्धारणे सप्तमी । जातावेकवचनम्, सार्वधातुकेषु मध्ये यो लिङ् सार्वधातुकसंज्ञकस्तस्येत्यर्थः । कुर्यादिति । अत उत्सार्वधातुके इत्युत्वम्, ये च त्युकारिस्य लोपः । अत्र यासुट्सुटोः सकारस्य लोपः । कुर्युरिति । झेर्जुम्, ।यासुट्सकारलोपः, उस्यपदान्तात् इति परूपत्वम् । कुर्वीतेति । सीयुट्सुटोः सलोपः । कुर्वीन्निति । झस्य एरन्, अत्र सीयुट एव लोपः ॥