ढो ढे लोपः

8-3-13 ढः ढे लोपः पदस्य पूर्वत्र असिद्धम् संहितायाम्

Sampurna sutra

Up

index: 8.3.13 sutra: ढो ढे लोपः


ढः ढे लोपः

Neelesh Sanskrit Brief

Up

index: 8.3.13 sutra: ढो ढे लोपः


ढकारस्य संहितायाम् ढकारे परे लोपः भवति ।

Neelesh English Brief

Up

index: 8.3.13 sutra: ढो ढे लोपः


A ढकार is removed when it is followed by another ढकार in the context of संहिता.

Kashika

Up

index: 8.3.13 sutra: ढो ढे लोपः


ढकारस्य ढकारे लोपो भवति। सत्यपि पदाधिकारे तस्य असम्भवादपदान्तस्य ढकारस्य अयं लोपो विज्ञायते। लीढम्। उपागूढम्। ष्टुत्वस्य अत्र सिद्धत्वमाश्रयाद् द्रष्टव्यम्। श्वलिड् ढौ कते इत्यत्र तु जश्वे कृते कार्यं न अस्तीति लोपाभावः। न च ढलोपो जश्त्वापवादो विज्ञातुं शक्यते, तस्य हि लीढादिः विषयः सम्भवति। तत्र हि श्रुतिकृतमानन्तर्यमस्ति। शास्त्रकृतं तु यदा नानन्तर्यं ष्टुत्वस्य असिद्धत्वेन प्राप्तम्, तत् तु सूत्रकरणसामर्थ्याद् बाध्यते। श्वलिड् ढौकते इत्यत्र तु न श्रुतिकृतमनन्तर्यम्, न शास्त्रकृतम् इति अविषयोऽयं ढलोपस्य।

Siddhanta Kaumudi

Up

index: 8.3.13 sutra: ढो ढे लोपः


ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यन्ते । घाक्ष्यते । गाहिषीष्ट । घाक्षीष्ट । अगाहिष्ट । अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढ्वम् । अघाक्षि ।{$ {!650 गृहू!} गर्हणे$} । गर्हते । जगृहे ।<!ऋदुपधेभ्यो लिटः कित्वं गुणात्पूर्वविप्रतिषेधेन !> (वार्तिकम्) ॥ जगृहिषे । जघृक्षे । जघृढ्वे । गर्हिता । गर्ढा । गर्हिष्यते । घर्क्ष्यते । गर्हिषीष्ट । घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ॥

Neelesh Sanskrit Detailed

Up

index: 8.3.13 sutra: ढो ढे लोपः


संहितायाम् ढकारात् परः पुनः ढकारः विद्यते चेत् प्रथमढकारस्य लोपः भवति इति अस्य सूत्रस्य अर्थः । इदं सूत्रम् नित्यम् ष्टुना ष्टुः 8.4.41 इत्यस्मात् अनन्तरम् एव प्रयुज्यते । अपि च, अस्य सूत्रस्य प्रयोगः केवलम् तकारादि-प्रत्ययस्य विषये एव भवति ।

कानिचन उदाहरणानि एतादृशानि —

1. गुह्-धातोः निष्ठाप्रत्ययस्य प्रक्रियायाम् ढकारे परे ढकारलोपः

गुहूँ (संवरणे, भ्वादिः, <{1.1043}>)

→ गुह् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]

→ गुढ् + त [हकारस्य हो ढः 8.2.31 इति झलि परे ढकारः]

→ गुढ् + ध [झषस्तथोर्धोऽधः 8.2.40 इत्यनेन तकारस्य धकारः]

→ गुढ् + ढ [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वे धकारस्य ढकारः]

→ गुढ [ढो ढे लोपः 8.3.13 इति ढकारे परे ढकारस्य लोपः ।]

→ गूढ [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति उकारस्य दीर्घः ।]

अत्र प्रक्रियायाम् ढो ढे लोपः 8.3.13 इत्यस्मात् अनन्तरम् सहिवहोरोदवर्णस्य 6.3.112 इति सूत्रम् प्रवर्तते ।

अनया एव प्रक्रियया लिह् + क्त → लीढ, मुह् + क्त → मूढ, मिह् + क्त → मीढ इत्येतानि अनेकानि रूपाणि सिद्ध्यन्ति ।

2. गुह्-धातोः लुट्लकारस्य प्रक्रियायाम् ढकारे परे ढकारलोपः

गुहूँ (संवरणे, भ्वादिः, <{1.1043}>)

→ गुह् + लुट् [अनद्यतने लुट् 3.3.15 इति लुट्-लकारः]

→ गुह् + तिप् [तिप्तस्झि... 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→ गुह् + डा [लुटः प्रथमस्य डारौरसः 2.4.85 इति डा-आदेशः । अत्र अनेकाल्शित्सर्वस्य 1.1.55 इति सर्वादेशः भवति यतः आदेशसमये डा-इत्यस्य प्रत्ययसंज्ञा नास्ति अतः चुटू 1.3.7 इति डकारस्य इत्संज्ञा न भवति, अतश्च तस्य लोपः अपि न सम्भवति ।]

→ गुह् + आ [स्थानिवद्भावेन डा-आदेशस्य प्रत्ययसंज्ञायाम् जातायाम् चुटू 1.3.7 इति डकारस्य इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ गुह् + तास् + आ [स्यतासी लृलुटोः 3.1.33 इति तास्-विकरणप्रत्ययः]

→ गुह् + त् + आ [डित्-प्रत्यये परे टेः 6.4.143 इति अङ्गस्य टिसंज्ञकस्य लोपः]

→ गुढ् + ध् + आ [झषस्तथोर्धोऽधः 8.2.40 इत्यनेन तकारस्य धकारः]

→ गुढ् + ढ् + आ [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वे धकारस्य ढकारः]

→ गु + ढ् + आ [ढो ढे लोपः 8.3.13 इति ढकारे परे ढकारस्य लोपः ।]

→ गूढा [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 इति उकारस्य दीर्घः ।]

अत्र प्रकृतसूत्रस्य प्रयोगः तिङन्तप्रक्रियायाम् दर्शितः अस्ति । अत्रापि प्रक्रियायाम् ढो ढे लोपः 8.3.13 इत्यस्मात् अनन्तरम् सहिवहोरोदवर्णस्य 6.3.112 इति सूत्रम् प्रवर्तते ।

3. वह्-धातोः तृच्-प्रत्ययान्तप्रक्रियायाम् ढकारे परे ढकारलोपः

वह (प्रापणे, भ्वादिः <{1.1159}>)

→ वह् + तृच् [ण्वुल्तृचौ 3.1.133 इति तृच्-प्रत्ययः]

→ वढ् + तृ [हकारस्य हो ढः 8.2.31 इति झलि परे ढकारः]

→ वढ् + धृ [झषस्तथोर्धोऽधः 8.2.40 इत्यनेन तकारस्य धकारः]

→ वढ् + ढृ [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वे धकारस्य ढकारः]

→ व ढृ [ढो ढे लोपः 8.3.13 इति ढकारे परे ढकारस्य लोपः ।]

→ वोढृ [सहिवहोरोदवर्णस्य 6.3.112 इति ओकारः]

अत्र प्रक्रियायाम् ढो ढे लोपः 8.3.13 इत्यस्मात् अनन्तरम् सहिवहोरोदवर्णस्य 6.3.112 इति सूत्रम् प्रवर्तते ।

4. तृह्-धातोः निष्ठाप्रत्ययस्य प्रक्रियायाम् ढकारे परे ढकारलोपः

तृहूँ (हिंसायाम्, तुदादिः, <{6.0075}>)

→ तृह् + क्त [निष्ठा 3.2.102 इति क्त-प्रत्ययः]

→ तृढ् + त [हकारस्य हो ढः 8.2.31 इति झलि परे ढकारः]

→ तृढ् + ध [झषस्तथोर्धोऽधः 8.2.40 इत्यनेन तकारस्य धकारः]

→ तृढ् + ढ [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वे धकारस्य ढकारः]

→ तृढ [ढो ढे लोपः 8.3.13 इति ढकारे परे ढकारस्य लोपः ।]

अत्र प्रक्रियायाम् ढो ढे लोपः 8.3.13 इत्यस्मात् अनन्तरम् न किञ्चन अन्यत् सूत्रम् प्रवर्तते ।

आश्रयात् सिद्धत्वम् ; तस्य प्रयोजनम् चिन्त्यम्

प्रकृतसूत्रस्य प्रयोगः नित्यम् ष्टुना ष्टुः 8.4.41 इत्यस्मात् अनन्तरम् एव भवितुम् अर्हति । अतः प्रकृतसूत्रस्य कृते ष्टुना ष्टुः 8.4.41 इति सूत्रम् आश्रयात् सिद्धम् स्वीक्रियते । अपि च, प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् यदि प्रक्रिया अग्रे सम्भवति, तर्हि नित्यम् ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 अथ वा सहिवहोरोदवर्णस्य 6.3.112 इत्येव सूत्रम् प्रयोक्तुं शक्यते । अतः प्रकृतसूत्रम् ढ्रलोपे पूर्वस्य दीर्घोऽणः 6.3.111 तथा च सहिवहोरोदवर्णस्य 6.3.112 एतयोः कृते आश्रयात् सिद्धम् ज्ञेयम् ।

वस्तुतस्तु, ढो ढे लोपः 8.3.13 इति सूत्रम् ष्टुना ष्टुः 8.4.41 इत्यस्मात् अनन्तरम् संस्थाप्यते चेदपि कुत्रापि कोऽपि दोषः न जायते । तथापि इदं सूत्रम् पाणिनिना अष्टमाध्यायस्य तृतीयपादे स्थापितम् अस्ति । एतादृश्याः सूत्ररचनायाः प्रयोजनम् चिन्त्यम् एव ।

Balamanorama

Up

index: 8.3.13 sutra: ढो ढे लोपः


ढो ढे लोपः - इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे 'झषस्तथोर्धोऽधः' इति तकारस्य धत्वे, ष्टुत्वेन धस्य ढत्वे, गाढ् — ढा इति स्थिते — इडभावे तु गाह् ता इति स्थिते ढो ढे । 'ढः' इति षष्ठन्तम् । तदाह — ढस्येति । ढकारस्येत्यर्थः । इति पूर्वस्य ढकारस्य लोपे 'गाढा' इति रूपम् । ढलोपे ष्टुत्वस्याऽसिद्धत्वं तु न, तथा सति ढलोपविधिवैयथ्र्यात् । घाक्ष्यते इति । इडभावे हस्य ढः, गस्य भष् घकारः, ढस्य कः, सस्य ष इति भावः । अगाहिष्टेति । सिच इट्, सस्य षः, तकारस्य ष्टुत्वेन टः । इडभावे त्वाह — अगाढेति । अगाह् स् त इति स्थिते सिच इडभावेझलो झली॑ति लोपः । ढत्वधत्वष्टुत्वढलोपः । सलोपात्पूर्वं भष्भावस्तु न, भष्भावस्याऽसिद्धतयाझलो झली॑ति सलोपस्य पूर्वं प्रवृत्तेः । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष् दुर्वार इति शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावादिति भावः । अधाक्षातामिति । इडभावपक्षे ढघकषाः । अघाक्षतेति । पूर्ववत् । अगाढा इति । थास् सिच् । इडभावे सलोपः । ढत्वधत्वष्टुत्वढलोपाः । अघाढ्वमिति । ध्वमि इडभावपक्षे सलोपः । ढत्वघत्वष्टुत्वढलोपाः । ध्ममाश्रित्य ढलोपात्पूर्वं भष्भावः । अघाक्षीति । इडभावे हस्य ढः, भष्भावः, ढस्य कः, सस्य षत्वमिति भाव- । अघाक्ष्वहि । अघाक्ष्महि । अगाहिष्यत अघाक्ष्यत । गृहूधातुरूदित् ऋदुपधः । गर्हते इति । लटस्तिपि शपि लघूपधगुणे रपरत्वम् । जगृहे इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावः । न च कित्त्वात् परत्वाद्गुणः शङ्क्यः ,ऋदुपधेभ्यो लिट कित्त्वं गुणात्पूर्वप्रतिषेधेने॑ति वार्तिकादिति भावः । ऊदित्त्वादिड्विकल्पं मत्वा आह — जगृहिषे जघृक्षे इति । अभ्यासे उरदत्वं, हलादिः शेषः, जश्त्वम्, इट्, षत्वम् । इडभावे तु ढत्वभष्भावकत्वषत्वानि । ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह — जघृढ्वे इति । हस्य ढः, भष्भावष्टुत्वढलोपाः । गर्ढेति । इडभावे गुणे रपरत्वे ढत्वधत्वष्टुत्वलोपाः । घक्ष्र्यते इति । गुणः, रपरत्वं, हस्य ढः, भष्भावः, ढस्य कः षत्वम् । अगर्हिष्टेति । सिच इटि गुणे रपरत्वे षत्वे रूपम् ।

Padamanjari

Up

index: 8.3.13 sutra: ढो ढे लोपः


आकार उच्चारणार्थः, ढकारमात्रं निमितम्; तेन लेढा, लेढैइत्यादावपि भवति । लीढमित्यादौ'हो ढः' ,'झषस्तथोर्धो' धःऽ,'झषस्तथोर्धो' धऋऽ, ष्टुअत्वम्, ततोऽनेन ढलोपः । ननु चासिद्धं ष्टुअत्वं तत्कथमत्र लोपः ? तत्राह - ष्टुअत्वस्येति । उच्यते चेदम् - ढेअ परतो ढस्य लोपो भवतीति, तत्र ष्टुअत्वस्यासिद्धत्वे निर्विषयमेतत्स्यात् । ननु च यत्रौत्पतिको ढकारः - श्वलिड्ढौकत इत्यादौ, तत्र सावकाशः स्यादत आह - श्वलिड्ढौकत इत्यत्रेति । जश्त्वे कृत इति । एकपदाश्रयत्वादन्तरङ्गत्वात्'पूर्वत्रासिद्धम्' इति लोपस्यासिद्धत्वाद्वा पूर्वं जश्त्वम् । ननु च निर्विषयत्वाद् ढलोपो जश्त्वं बाधेत ? नेत्याह - न चेति । कुतः ? इत्याह - तस्य हीति । कथं पुनर्लीढादिरवकाशः, यावता यथा श्वलिड्ढौकते इत्यत्र जश्त्वे कृते कार्यिणोऽभावः, तथा लीढादावपि ष्टुअत्वस्यासिद्धत्वान्निमितस्याभावः; अथ तत्र वचनसामर्थ्यात् ष्टुअत्वस्यासिद्धत्वं बाध्यते, तदेतरत्रापि जश्त्वं बाधनीयम्, वक्तव्यो वा विशेषः ? अत आह - तत्र हीति । अयमभिप्रायः - लोपेन तावदसिद्धत्वमवश्यं बाध्यम्, तत्र लीढमित्यादावेकमेव'पूर्वत्रासिद्धम्' इत्यसिद्धत्वम्, अतस्तदेव बाध्यते; श्वलिड्ढौकत इत्यत्र तु ढलोपस्य जश्त्वापेक्षया बहिरङ्गत्वात् परत्वाच्च द्विविधमसिद्धत्वमिति न तद्वाध्यते । ततो जश्त्वे कृते न श्रुतिकृतमानन्तर्यम्, नापि शास्त्रकृतम्; जश्त्वस्यासिद्धत्वाभावादिति ढलोपस्यायमविषय इति ॥