8-2-24 रात् सस्य पदस्य पूर्वत्र असिद्धम् संयोगान्तस्य लोपः
index: 8.2.24 sutra: रात्सस्य
संयोगान्तस्य पदस्य रात् सस्य लोपः
index: 8.2.24 sutra: रात्सस्य
संयोगान्तस्य पदस्य रेफात् परस्य केवलं सकारस्यैव लोपः भवति, न अन्यस्य ।
index: 8.2.24 sutra: रात्सस्य
For a संयोग occurring at end of a पद which contains रेफ as the first letter, the last letter is deleted only if it is a सकार and not otherwise.
index: 8.2.24 sutra: रात्सस्य
संयोगान्तपदस्य यो रेफः तस्मादुत्तरस्य अन्तस्य सकारस्य लोपो भवति। गोभिरक्षाः। प्रत्यञ्चमत्साः। क्षरतेः त्सरतेश्च लुङि सिचः छान्दसत्वादीडभावः बहुलं छन्दसि 7.3.97 इति वचनात्। दीर्घे सति रूपम् एतत्। मातुः, पितुः इति ऋत उत् 6.1.111 इति उत्त्वे कृते रपरत्वे च सति रात् सस्य इति सलोपः। सिद्धे सत्यारम्भो नियमार्थः, रात् सस्य एव लोपो भवति, न अन्यस्य इति। ऊर्जेः क्विप् ऊर्क्। मृजेः लङि अमार्ट्।
index: 8.2.24 sutra: रात्सस्य
रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । रेफस्य विसर्गः । क्रोष्टुः । आमि परत्वात्तृज्वद्भावे प्राप्ते ।<!नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन !> (वार्तिकम्) ॥ क्रोष्टूनाम् । क्रोष्टरि । क्रोष्ट्रोः । पक्षे हलादौ च शम्भुवत् ॥ इत्युदन्ताः ॥ हूहूः । हूह्वौ । हूह्वः । हूहूम् । हूह्वौ । हूहूनित्यादि । अतिचमूशब्दे तु नदीकार्यं विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः । अतिचम्वाः । अतिचमूनाम् । अतिचम्वाम् । खलपूः ॥
index: 8.2.24 sutra: रात्सस्य
रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य। रस्य विसर्गः। क्रोष्टुः क्रोष्टुः । क्रोष्ट्रोः क्रोष्ट्रोः। नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन (वार्त्तिकम्) । क्रोष्टूनाम्। क्रोष्टरि। पक्षे हलादौ च शम्भुवत्॥ हूहूः। हूह्वौ। हूह्वः। हूहूम् इत्यादि॥ अतिचमूशब्दे तु नदीकार्य्यं विशेषः। हे अतिचमु। अतिचम्वै। अतिचम्वाः। अतिचमूनाम्॥ खलपूः॥
index: 8.2.24 sutra: रात्सस्य
संयोगान्तस्य लोपः 8.2.23 इत्यनेन संयोगान्तपदस्य अन्तिमवर्णस्य लोपः विधीयते । अनेन सूत्रेण सः लोपः नियम्यते - पदान्ते विद्यमाने संयोगे रेफः प्रथमवर्णः अस्ति चेत् तस्मात् परस्य केवलं सकारस्यैव लोपः भवति, अन्यवर्णस्य न ।
यथा -
पितृ + ङस् [पञ्चम्यैकवचनस्य प्रत्ययः]
→ पितुर् + स् [ऋत उत् 6.1.111 इत्यनेन पितृ-इत्यस्य ऋकारस्य तथा ङस्-इत्यस्य अकारस्य पूर्वपरयोः एकः उकारादेशः भवति । सः च उरण् रपरः 1.1.51 इति रपरः प्रवर्तते]
→ पितुर् [रात्सस्य 8.2.24 इत्यनेन रेफात् परस्य सकारस्य लोपः]
→ पितुः खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
ऊर्ज् + सुँ
→ ऊर्ज् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः ]
→ ऊर्ग् [चोः कुः 8.2.30 इत्यनेन जकारस्य गकारः]
→ ऊर्क् / ऊर्ग् [वाऽवसाने 8.4.56 इति विकल्पेन चर्त्वम्]
अत्र सुँ-प्रत्ययस्य लोपे कृते पदान्ते विद्यमानस्य जकारस्य संयोगान्तस्य लोपः 8.2.23 इत्यनेन लोपः न भवति, यतः रात्सस्य 8.2.24 इत्यनेन रेफात् परस्य केवलं सकारस्यैव लोपः भवतुमर्हति, नान्यस्य ।
index: 8.2.24 sutra: रात्सस्य
रात् सस्य - क्रोष्टुर् स् इति स्थिते-रात्सस्य । 'संयोगान्तस्य लोप' इत्येव सिद्धे नियमार्थमिदमित्याह — सस्यैवेति । तेन ऊर्गित्यादौ न संयोगान्तलोपः । रेफस्य विसर्ग इति ।खरवसानयो॑रिति विसर्ग इत्यर्थः । परत्वादिति । परत्वान्नुटं बाधित्वा तृज्वत्त्वे कृते ततो नुटिनामी॑ति दीर्घे णत्वे कृते क्रोष्टृणामिति स्यादित्यर्थः । नच नुट् नित्य इति वाच्यं, तृज्वत्त्वे कृते संनिपातपरिभाषया नुटो दुर्लभत्वात् ।नुमचिरेति ।अचिरे॑त्यनुकरणम् । 'अचि र' इति विहितो रेफो विवक्षितः । प्रकृतिवदनुकरणं भवतीति त्वनित्यम् । ततश्चअचि-रे॑त्यस्य समासप्रवेशेऽपि न लुक् । क्रोष्टनामिति । तृज्वत्त्वं बाधित्वा नुटि कृतेनामी॑ति दीर्घे रूपम् । क्रोष्टरीति । तृज्वत्त्वे क्रोष्टु-इ इति स्थितेऋतो ङी॑ति गुणे रपरत्वे रूपम् । क्रोष्ट्रोरिति । तृज्वत्त्वे ऋकारस्य यण् रेफः । पक्षे इति । तृतीयादिष्वजादिषु तृज्वत्त्वाऽभावपक्षे इत्यर्थः । ननुतृज्वत्क्रोष्टुः,॒॑स्त्रियां च॑,विभाषा तृतीयादिष्वची॑ति त्रिसूत्री व्यर्था । सृगालवाचिनोःक्रोष्टृक्रोष्टु शब्दयोः स्वतन्त्रयोः सत्त्वादिति चेत्, शृणु-॒सर्वनामस्थाने स्त्रियां च ऋदन्तस्यैव क्रोष्टृशब्दस्य प्रयोगः । तृतीयादिष्वजादिषु तूभयस्य, शसि हलादिषु च उदन्तस्यैवे॑ति नियमार्था त्रिसूत्रीति । इति उदन्ताः । अथ ऊदन्ताः । हूहूरिति । गन्धर्वविशेषवाच्यव्युत्पन्नं प्रातिपदिकमेतत् । हूह्वा हूह्व इत्यादि । दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधः ।इको यणची॑ति यणि रूपम् । हे हूहूः । हूहूम् हूह्वौ हूहून् हूह्वा । हूह्वे । हूह्वः । हूह्वोः । हूह्वाम् । हूह्वि । अतिचमूशब्दे त्विति । चमूमतिक्रान्तोऽतिचमूः ।अत्यादयः क्रान्ताद्यर्थे॑ इति समासः । स्त्रीप्रत्ययान्तत्वाऽभावाद्गोस्त्रियो॑रिति ह्रस्वो न भवति । नदीकार्यमिति ।प्रथमलिङ्गग्रहणं चे॑ति वचनादिति भावः । खलपूरिति । खलं पुनातीति क्विप् । खलपू-औ, खलपू-अस् इति स्थितेअचि श्नुधात्वि॑त्युवङि प्राप्ते ।