सुप्तिङन्तं पदम्

1-4-14 सुप्तिङन्तं पदम् आ कडारात् एका सञ्ज्ञा

Sampurna sutra

Up

index: 1.4.14 sutra: सुप्तिङन्तं पदम्


सुप्-तिङ्-अन्तम् पदम्

Neelesh Sanskrit Brief

Up

index: 1.4.14 sutra: सुप्तिङन्तं पदम्


सुप्-प्रत्ययान्तशब्दाः तिङ्-प्रत्ययान्तशब्दाः च पदसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

index: 1.4.14 sutra: सुप्तिङन्तं पदम्


Any word ending in a सुप् प्रत्यय or a तिङ् प्रत्यय is called a पद.

Kashika

Up

index: 1.4.14 sutra: सुप्तिङन्तं पदम्


सुप् तिङिति प्रत्याहारगरहणम्। सुबन्तं तिङन्तं च शब्दरूपं पदसंज्ञं भवति। ब्राह्मणाः पथनित्। पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधार्थम्। गौरी ब्राह्मणितरा। पदप्रदेशाः पदस्य 8.1.13, पदात् 8.1.17 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 1.4.14 sutra: सुप्तिङन्तं पदम्


सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.14 sutra: सुप्तिङन्तं पदम्


सुबन्तं तिङन्तं च पदसंज्ञं स्यात् ॥

Neelesh Sanskrit Detailed

Up

index: 1.4.14 sutra: सुप्तिङन्तं पदम्


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'पदम्' इति संज्ञा । सुप्तिङन्तं पदम् 1.4.14 इत्यतः स्वादिष्वसर्वनामस्थाने 1.4.17 इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा दीयते । अस्य सूत्रसमूहस्य इदं प्रथमं सूत्रम् । अनेन सूत्रेण सुप्-प्रत्ययान्तशब्दानाम्, तिङ्प्रत्ययान्तशब्दानां च 'पदम्' संज्ञा विधीयते ।

अ) सुप्-प्रत्ययाःस्वौजस्... 4.1.2 अनेन सूत्रेण आहत्य एकविंशतिः सुप्-प्रत्ययाः उच्यन्ते । एते सर्वे प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते । एतेषाम् प्रयोगेण पदस्य निर्माणं भवति इति प्रकृतसूत्रस्य आशयः । यथा - राम (प्रातिपदिकम्) + सुँ (प्रथमः सुप्-प्रत्ययः) = रामः (पदम्) ।

आ) तिङ्-प्रत्ययाःतिप्तस्झि... 3.4.78 अनेन सूत्रेण आहत्य अष्टादश तिङ्-प्रत्ययाः उच्यन्ते । एते सर्वे प्रत्ययाः धातुभ्यः विधीयन्ते, एतेषाम् प्रयोगेण अपि पदस्य निर्माणं भवति । यथा - अस् (धातुः) + तिप् (प्रथमः तिङ्-प्रत्ययः) = अस्ति (पदम्) ।

व्याकरणशास्त्रे <ऽअपदं न प्रयुञ्जीतऽ> इति कश्चन सिद्धान्तः अस्ति । वाक्ये केवलम् पदस्यैव प्रयोगः भवेत्, पदभिन्नस्य (इत्युक्ते, केवलप्रातिपदिकस्य केवलधातोः वा) प्रयोगः वाक्ये न करणीयः — इति अस्य सिद्धान्तस्य आशयः । अस्मिन् वाक्ये विद्यमानः 'पद' इति शब्दः प्रकृतसूत्रेण निर्दिष्टस्य संज्ञाशब्दस्यैव निर्देशं करोति । अतः प्रातिपदिकात् धातोः वा यथोचितं (सुप्/तिङ्)प्रत्ययं संयोज्य, पदं निर्मीय ततः एव तस्य वाक्ये प्रयोगः करणीयः ।

पदाधिकारः

'पद'संज्ञां स्वीकृत्य पदस्य 8.1.16 इति अधिकारः अष्टाध्याय्यां प्रवर्तते । अस्मिन् अधिकारे विद्यमानानि कार्याणि पदस्य विषये एव भवन्ति इति अनयोः अधिकारयोः आशयः । यथा, संयोगान्तस्य लोपः 8.2.23 इति सूत्रेण पदस्य अन्ते विद्यमानस्य संयोगस्य अन्तिमवर्णस्य लोपः विधीयते । यथा, विद्वस्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् -

विद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः ।

→ विद्व् न् स् + सुँ [उगिदचां सर्वनामस्थाने अधातोः 7.1.70 इति नुमागमः]

→ विद्वान् स् सुँ [सान्तमहतः संयोगस्य 6.4.10 इति नकारस्य उपधावर्णस्य दीर्घः]

→ विद्वान् स् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सकारस्य लोपः]

→ विद्वान् स् [सकारस्य लोपे कृतेऽपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययलक्षणं कार्यम् अवश्यं प्रवर्तते । अतः, सुप्तिङन्तं पदम् 1.4.14इत्यनेन सुबन्तस्य विहिता पदसंज्ञा अत्र अवश्यं भवितुम् अर्हति ।

→ विद्वान् [पदान्ते विद्यमानस्य संयोगस्य अन्तिमवर्णः यः सकारः, तस्य संयोगान्तस्य लोपः 8.2.23 इत्यनेन लोपः]

सूत्रे अन्तग्रहणस्य प्रयोजनम्

यदि अस्मिन् सूत्रे 'अन्त'शब्दः न स्यात्, तर्हि 'सुप्तिङ् पदम्' इत्यनेन केवलम् सुप्-प्रत्ययस्य तिङ्-प्रत्ययस्य च पदसंज्ञा अभविष्यत् । परन्तु अत्र सुबन्तस्य, तिङन्तस्य च पदसंज्ञा इष्यते, न हि केवलप्रत्यययोः । अतएव अस्मिन् सूत्रे 'अन्त'ग्रहणं कृतम् अस्ति । एतत् अन्तग्रहणमेव आश्रित्य <ऽसंज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधःऽ> इति काचित् परिभाषा परिभाषेन्दुशेखरे पाठ्यते । प्रत्ययस्य निर्देशं कृत्वा संज्ञायाः विधानं यत्र क्रियते तत्र 'अन्त'शब्दः नास्ति चेत् सा संज्ञा प्रत्ययस्यैव भवति, न हि तदन्तस्य — इति अस्याः परिभाषायाः आशयः । अतएव, तरप्तमपौ घः 1.1.22 इति सूत्रेण उक्ता घ-संज्ञा केवलं तरप्/तमप्-प्रत्यययोः भवति, न हि तरप्/तमप्-प्रत्ययान्तस्य शब्दस्य ।

Balamanorama

Up

index: 1.4.14 sutra: सुप्तिङन्तं पदम्


सुप्तिङन्तं पदम् - सुप्तिङन्तं पदम् । सुबिति स्वौजसमौङिति सूत्रे 'सु' इत्यारभ्या सुपः पकारेण प्रत्याहारो न तु सप्तमीबहुवचनस्यैवाऽत्र ग्रहणं, व्याख्यानात् । सुप्च तिङ् च सुप्तिङौ, तौ अन्ते यस्य तत् सुप्तिङन्तम् । शब्दरूपमिति शब्दशास्त्रप्रस्तावाल्लभ्यते । अन्तशब्दश्च प्रत्येकं सम्बध्यते । तदाह — सुबन्तमिति ।

Padamanjari

Up

index: 1.4.14 sutra: सुप्तिङन्तं पदम्


सुप्तिङिति प्रत्याहारग्रहणमिति। सुबिति सप्तमीबहुवचनस्य ग्रहणं न भवति; यदि स्यात्, ङिसंबुद्ध्योः पदत्वाभावादेव नलोपस्याप्रसङ्गात्'न ङिसंबुद्ध्योः' इति प्रतिषेधोऽनर्थकः स्यादिति भावः। सप्तमीबहुवचनस्य च पकारेण प्रत्याहारो न कपः पकारेण; तस्याहारस्तदा स्वरविधावपि तथैवेति सुप्त्वादेव स्वरसिद्धेः पित्वमनर्थकमेव स्यात्। यदि च सुब्ग्रहणेषु कपः पकारेण प्रत्याहारोऽभिमतः स्यात्'सुप्यसर्वनामस्थाने' इत्येव ब्रूयात्,'स्वादिषु' इति गुरुनिर्देशोऽनर्थकः स्यात्। ब्राह्मणा इति। पदत्वाद्रुत्वविशर्जनीयौ। ननु यस्मात्प्रत्ययविधिस्तदादीत्यनुवृतस्य सुप्तिङ्भ्यां विशेषणादेव तदन्तस्य ग्रहणं सिद्धम्, नार्थोऽन्तग्रहणेन, तत्राह-पदसंज्ञायामिति। इहासत्यन्तग्रहणे सुप्तिङमेव संज्ञा स्यात्, ततश्चाग्निष्वित्यादौ'सात्पदाद्योः' इति षत्वनिषेधः स्यादित्याशङ्ग्य क्रियमाणमन्तग्रहणमुक्तस्यार्थस्य ज्ञापकं संपद्यते। गौरीब्राह्मणितरेति। तरबन्तस्य घसंज्ञायां सत्यां तत्रोतरपदे परतो गौरीशब्दस्य पुंवद्भावं बाधित्वा परत्वाद् ह्रस्वत्वं स्यात्। तरपि तु परतो ब्राह्मणीशब्दस्य न स्यात्; ततश्च गौरीब्राह्मणतरेति स्याद्, गौरब्राह्मणितरेति चेष्यते। वृतौ तु समासप्रदर्शनपरं वाक्यमुपातम्, न त्वेतत्कार्योदाहरणम्। गौरब्राह्मणितरेति समासे रूपम्॥