हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्

6-1-68 हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तं हल्

Sampurna sutra

Up

index: 6.1.68 sutra: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्


दीर्घात् हल्-ङी-आब्भ्यः सु-ति-सि-अपृक्तम् हल् लोपः

Neelesh Sanskrit Brief

Up

index: 6.1.68 sutra: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्


हलन्तात्, दीर्घात् ङ्यन्तात्, दीर्घात् आबन्तात् च परस्य सुँ-ति-सि-प्रत्ययानाम् अपृक्तः हल् लुप्यते ।

Neelesh English Brief

Up

index: 6.1.68 sutra: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्


The सुँ, ति, or सि प्रत्यय, when present as a single letter, is removed when attached to - (1) a word ending in a हल् letter, or (2) A दीर्घ word ending in the ङीप् / ङीष् / ङीन् / चाप् / टाप् / डाप् प्रत्यय.

Kashika

Up

index: 6.1.68 sutra: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्


लोप इति वर्तते। तदिह लौकिकेन अर्थवत् कर्मसाधनं द्रष्टव्यम्। लुप्यते इति लोपः। हलन्ताद्, ङ्यन्तादाबन्ताच् च दीर्घात् परं सु ति सि इत्येतदपृक्तं हल् लुप्यते। हलन्तात् सुलोपः राजा। तक्षा। उखास्रत्। पर्णध्वत्। ङ्यन्तात् कुमारी। गौरी। शार्ङ्गरवी। आबन्तात् खट्वा। बहुराजा। कारीषगन्ध्या। हलन्तादेव तिलोपः सिलोपश्च। तत्र तिलोपस्तावत् अबिभर्भवात्। भृञो लङि तिपि श्लौ भृञामितित्यभ्यासस्य इत्त्वम्। अजागर्भबान्। सिलोपःअभिनोऽत्र अच्छिनोऽत्र। दस्य रेफः। हल्ङ्याब्भ्यः इति किम्? ग्रामणीः। सेननीः। दीर्घातिति किम्? निष्कौशाम्बिः। अतिखट्वः। सुतिसि इति किम्? अभैत्सीत्। तिपा सहचरितस्य सिशब्दस्य ग्रहणात् सिचो ग्रहणं न अस्ति। अपृक्तम् इति किम्? भिनत्ति। छिनत्ति। हलि इति किम्? बिभेद। चिच्छेद। अथ किमर्थं हलन्तात् सुतिसिनां लोपो विधीयते, संयोगान्तलोपेन एव सिद्धम्? न सिध्यति। राजा, तक्षा इत्यत्र संयोगान्तलोपस्य असिद्धत्वान् नलोपो न स्यात्। उखास्रत्, पर्णध्वदित्यत्र अपदन्तत्वाद् दत्त्वं च न स्यात्। अभिनोऽत्र इत्यत्र अतो रोरप्लुतादप्लुते 6.1.113 इत्युत्त्वं न स्यात्। अबिभर्भवानित्यत्र तु रात् सस्य 8.3.24 इति नियमाल् लोप एव न स्यात्। संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति। रात्तु ते न एव लोपः स्याद् धलस् तस्माद् विधीयते।

Siddhanta Kaumudi

Up

index: 6.1.68 sutra: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्


हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते । हल्ङ्याब्भ्यः किम् । ग्रामणीः । दीर्घात्किम् । निष्कौशाम्बिः । अतिखट्वः । सुतिसीति किम् । अभैत्सीत् । तिपा सहचरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति । अपृक्तमिति किम् । बिभर्ति । हल्किम् । बिभेद । प्रथमहल् किम् । राजा । नलोपो न स्यात् संयोगान्तलोपस्यासिद्धत्वात् । सखा । हे सखे ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.68 sutra: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्


हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते॥

Neelesh Sanskrit Detailed

Up

index: 6.1.68 sutra: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्


हलन्तात्, दीर्घ-ङ्यन्त-शब्दात् तथा च दीर्घ-आबन्त-शब्दात् विहितस्य प्रथमैकवचनस्य सुँ-प्रत्ययस्य, प्रथमपुरुषैकचवनस्य तिप्-प्रत्ययस्य, तथा च मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययस्य अपृक्त-अवस्थायाम् लोपः भवति । इत्युक्ते —

  1. हलन्तात्, दीर्घ-ङ्यन्तात्, दीर्घ-आबन्तात् विहितस्य सुँ-प्रत्ययस्य इत्संज्ञक-उकारस्य लोपे कृते यः अपृक्तः स् इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति ।

  2. हलन्तात् विहितस्य ति-प्रत्ययस्य इकारस्य इतश्च 3.4.100 इत्यनेन लोपे कृते यः अपृक्तः त् इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति ।

  3. हलन्तात् विहितस्य सि-प्रत्ययस्य इकारस्य इतश्च 3.4.100 इत्यनेन लोपे कृते यः अपृक्तः स् इति अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः भवति ।

अपृक्त एकाल् प्रत्ययः 1.2.41 इत्यनेन सूत्रेण एकवर्णात्मकस्य प्रत्ययस्य अपृक्तः इति संज्ञा भवति ।

क्रमेण उदाहरणानि एतानि —

1. हलन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः —

राजन्-शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् अपृक्तसकारस्य प्रकृतसूत्रेण लोपः भवति —

राजन् + सुँ [स्वौजस्.. 4.1.2 इति सुँ-प्रत्ययः]

→ राजन् + स् [उपदेशेऽजनुनासिक इत् 1.3.2 इति उकारस्य इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]

→ राजान् + स् [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इति सर्वनामस्थानप्रत्यये परे नकारान्तस्य अङ्गस्य उपधादीर्घः भवति ।]

→ राजान् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-सकारस्य लोपः]

→ राजा [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति पदान्तनकारस्य लोपः]

अस्यां प्रक्रियायाम् अपृक्त-सकारस्य संयोगान्तस्य लोपः 8.2.23 इत्यनेन लोपः न सम्भवति, यतः तादृशे लोपे कृते तस्य असिद्धत्वात् नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यस्य कृते पदान्ते नकारः नैव विधीयेत, येन नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन नकारलोपः अपि नैव सम्भवेत् ।

2. दीर्घ-ङ्यन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः —

स्त्रीप्रत्ययप्रकरणे पाठिताः ङीप् / ङीष् / ङीन् एते त्रयः प्रत्ययाः साकल्येन ङ्यन्ताः नाम्ना ज्ञायन्ते । एतेषाम् एव निर्देशः अस्मिन् सूत्रे कृतः अस्ति । एतेषाम् कस्यचित् प्रत्ययस्य योजनेन सिद्धः शब्दः दीर्घस्वरान्तः (ईकारान्तः) अस्ति चेत् तस्मात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति । यथा, नदी इति शब्दः नद शब्दात् ङीप्-प्रत्ययं कृत्वा सिद्ध्यति, तथा च अस्य अन्ते दीर्घः स्वरः विद्यते । अतः अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः भवति —

नदी + सुँ [स्वौजस्.. 4.1.2 इति सुँ-प्रत्ययः]

→ नदी [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः]

ये शब्दाः ङीप्/ङीष्/ङीन्—प्रत्ययान्ताः न सन्ति, तेषां विषये इदं सूत्रं न प्रवर्तते । यथा, लक्ष्मी इति शब्दः ङ्यन्तः नास्ति, अतः अस्य प्रथमैकवचनस्य रूपे सुँलोपः न जायते, अतश्च लक्ष्मीः इत्येव रूपं सिद्ध्यति । एतादृशाः आहत्य सप्त शब्दाः संस्कृतभाषायाम् सामान्यरूपेण प्रयुज्यन्ते । तेषाम् सङ्कलनम् एकस्यां कारिकायां कृतम् अस्ति —

अवी-तन्त्री-तरी-लक्ष्मी-ह्री-श्री-धीनाम् उणादिषु ।

सप्तानाम् अपि शब्दानां सुँलोपो न कदाचन ॥

ये शब्दाः ङीप्/ङीष्/ङीन्—प्रत्ययान्ताः सन्ति परन्तु दीर्घान्ताः न सन्ति, तेषां विषये अपि इदं सूत्रं न प्रवर्तते । यथा, कौशाम्बाः निर्गतः इत्यस्मिन् अर्थे <!निरादयः क्रान्ताद्यर्थे पञ्चम्या!> इत्यनेन वार्त्तिकेन पञ्चमीतत्पुरुषसमासः भवति, येन निष्कौशाम्बिः इति शब्दः सिद्ध्यति । अस्मिन् शब्दे यद्यपि ङीप्-प्रत्ययः अन्ते विद्यते, तथापि गोस्त्रियोरुपसर्जनस्य 1.2.48 इति सूत्रेण तस्य ह्रस्वादेशे कृते अन्तिमरूपे ह्रस्वः इकारः एव श्रूयते । एतादृशानां शब्दानां विषये प्रकृतसूत्रं नैव प्रवर्तते । अतः निष्कौशाम्बि-शब्दस्य प्रथमैकवचनस्य रूपे सुँलोपः न भवति, येन निष्कौशाम्बिः इत्येव रूपं सिद्ध्यति ।

3. दीर्घ-आबन्तात् विहितस्य सुँ-प्रत्ययस्य अपृक्त-सकारस्य लोपः —

स्त्रीप्रत्ययप्रकरणे पाठिताः टाप् / डाप् / चाप् एते त्रयः प्रत्ययाः साकल्येन आबन्ताः नाम्ना ज्ञायन्ते । एतेषाम् एव निर्देशः अस्मिन् सूत्रे कृतः अस्ति । एतेषाम् कस्यचित् प्रत्ययस्य योजनेन सिद्धः शब्दः दीर्घस्वरान्तः (आकारान्तः) अस्ति चेत् तस्मात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रेण लोपः भवति । यथा, बाला इति शब्दः बाल-शब्दात् टाप्-प्रत्ययं कृत्वा सिद्ध्यति, तथा च अस्य अन्ते दीर्घः स्वरः विद्यते । अतः अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण सुँ-प्रत्ययस्य लोपः भवति —

बाला + सुँ [स्वौजस्.. 4.1.2 इति सुँ-प्रत्ययः]

→ बाला [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुँ-प्रत्ययस्य लोपः]

सर्वेऽपि आकारान्त-स्त्रीलिङ्ग-शब्दाः आबन्ताः एव सन्ति, अतः तेभ्यः सर्वेभ्यः विहितस्य अपृक्त-सुँ-प्रत्ययस्य प्रकृतसूत्रे लोपः क्रियते । ब>आकारान्तपुंलिङ्गशब्दाः आबन्ताः न सन्ति, अतः तेषाम् विषये प्रकृतसूत्रम् नैव प्रवर्तते, अतः एतेषाम् प्रथमैकवचनस्य रूपे सुँलोपः न भवति । यथा विश्वपा-शब्दस्य प्रथमैकवचनस्य रूपे सुँ-प्रत्ययस्य सकारस्य विसर्गादेशे कृते विश्वपाः इति रूपं सिद्ध्यति ।

यत्र आबन्तशब्दस्य अन्ते दीर्घः स्वरः न विद्यते, तत्र अपि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा, अतिक्रान्तः खट्वाम् इत्यस्मिन् अर्थे <!अत्यादयः क्रान्ताद्यर्थे द्वितीयया!> इत्यनेन द्वितीयातत्पुरुषसमासे कृते अतिखट्वः इति शब्दः सिद्ध्यति । अस्मिन् शब्दे यद्यपि टाप्-प्रत्ययः अन्ते विद्यते, तथापि गोस्त्रियोरुपसर्जनस्य 1.2.48 इति सूत्रेण तस्य ह्रस्वादेशे कृते अन्तिमरूपे ह्रस्वः अकारः एव श्रूयते । एतादृशानां शब्दानां विषये प्रकृतसूत्रं नैव प्रवर्तते । अतः अतिखट्व-शब्दस्य प्रथमैकवचनस्य रूपे सुँलोपः न भवति, येन अतिखट्वः इत्येव रूपं सिद्ध्यति ।

3. हलन्तात् विहितस्य ति-प्रत्ययस्य अपृक्त-तकारस्य लोपः —

ङित्-लकाराणाम् प्रक्रियासु हलन्तात् परस्य परस्मैपदस्य प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययस्य इकारस्य इतश्च 3.4.100 इत्यनेन लोपे कृते यः त्-इति अपृक्तः अंशः अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः क्रियते । एतादृशः लोपः यद्यपि बहुषु स्थलेषु संयोगान्तस्य लोपः 8.2.23 इत्यनेन अपि सम्भवति, तथापि रेफात्-परस्य अपृक्त-तकारस्य लोपार्थम् प्रकृतसूत्रम् आवश्यकम् वर्तते, यतः रेफात् परस्य तकारस्य संयोगान्तस्य लोपः 8.2.23 इत्यनेन प्राप्तः लोपः रात्सस्य 8.2.24 इत्यनेन निषिध्यते । यथा, भृञ्-धातोः लङ्-लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धेः प्रक्रिया इयम् —

डुभृञ् (धारणपोषणयोः, जुहोत्यादिः, <{3.6}>)

→ भृ [इत्संज्ञालोपः]

→ भृ + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ अट् + भृ + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + भृ + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः]

→ अ + भृ + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अ + भृ + शप् + त् [कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः]

→ अ + भृ + ० + त् [जुहोत्यादिभ्यः श्लुः 2.4.75 इति शप्-प्रत्ययस्य श्लुः (लोपः) ।]

→ अ + भृ भृ + त् [श्लौ 6.1.10 इति द्वित्वम् । द्विर्वचनेऽचि 1.1.59 इत्यनेन इदम् अजादेशात् पूर्वं भवति ।]

→ अ + भृ + भर् + त् [सार्वधातुकार्धधातुकयोः 7.3.84 इति अङ्गस्य गुणः । उरण् रपरः 1.1.51 इति सः रपरः]

→ अ + भिर् + भर् + त् [भृञामित् 7.4.76 इति अभ्यासस्य ईकारादेशः । उरण् रपरः 1.1.51 इति सः रपरः]

→ अ + भि + भर् + त् [हलादिः शेषः 7.4.60 इति अभ्यासस्य हलादिः शिष्यते ।]

→ अ + भि + भर् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति हलन्तात् विहितस्य अपृक्त-ति-प्रत्ययस्य लोपः । अत्र संयोगान्तस्य लोपः 8.2.23 इत्यनेन लोपः नैव सम्भवति, रात्सस्य 8.2.24 इति नियमात् ।]

→ अ + भि + भः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

→ अबिभः [अभ्यासे चर्च 8.4.54 इति जश्त्वम् ]

ङ्यन्तात् आबन्तात् च तिप्-प्रत्ययः नैव सम्भवति, अतः तयोः अत्र उदाहरणानि अपि न वर्तन्ते ।

3. हलन्तात् विहितस्य सि-प्रत्ययस्य अपृक्त-तकारस्य लोपः —

ङित्-लकाराणाम् प्रक्रियासु हलन्तात् परस्य परस्मैपदस्य मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययस्य इकारस्य इतश्च 3.4.100 इत्यनेन लोपे कृते यः स्-इति अपृक्तः अंशः अवशिष्यते, तस्य प्रकृतसूत्रेण लोपः क्रियते । एतादृशः लोपः यद्यपि सर्वत्र एव संयोगान्तस्य लोपः 8.2.23 इत्यनेन सम्भवति, तथापि तादृशः कृतः सकारलोपः सन्धिकार्यार्थम् असिद्धः भवति, अतः ततः इष्टानि सन्धिकार्याणि न प्रवर्तन्ते । अतएव अपृक्त-सकारस्य अपि प्रकृतसूत्रे ग्रहणम् कृतम् अस्ति । यथा, भिद्-धातोः लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपात् इत्यस्मात् अनन्तरम् अत्र इति शब्दः विद्यते चेत् प्रक्रियायाम् प्रकृतसूत्रेण लोपे कृते एव सन्धिकार्यम् सम्भवति —

भिदिँर् (विदारणे, रुधादिः, <{7.2}>)

→ भिद् [ <!इँर इत्संज्ञा वाच्या!> इति इँर्-इत्यस्य लोपः]

→ भिद् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ अट् + भिद् + लङ् + अत्र [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः । अग्रे सन्धिकार्यार्थम् 'अत्र' इति शब्दः अपि स्थापितः अस्ति ]

→ अ + भिद् + सि + अत्र [तिप्तस्झि... 3.4.78 इत्यनेन मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]

→ अ + भिद् + स् + अत्र [इतश्च 3.4.100 इति इकारलोपः]

→ अ + भि श्नम् द् + स् + अत्र [रुधादिभ्यः श्नम् 3.1.78 इति श्नम् । मिदचोऽन्त्यात्परः 1.1.47 इति सः अन्त्यात् अचः परः विधीयते ।]

→ अ + भि न द् + स् [इत्संज्ञालोपः]

→ अ + भि न द् + ० + अत्र [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति हल्-वर्णात् परस्य अपृक्त-सि-प्रत्ययस्य लोपः]

→ अ + भि न रुँ + अत्र [दश्च 8.2.75 इति दकारस्य रुँत्वम् ]

→ अ + भि न र् + अत्र [उकारस्य इत्संज्ञा, लोपः]

→ अ + भि न उ + अत्र [हशि च 6.1.114 इति उत्वम् । दश्च 8.2.75 इति सूत्रेण कृतम् रुँत्वम् निर्देशसामर्थ्यात् उत्वस्य कृते सिद्धम् अस्ति । परन्तु यदि पूर्वस्मिन् सोपाने हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यस्य स्थाने संयोगान्तस्य लोपः 8.2.23 इति सूत्रेण सकारलोपः क्रियते, तर्हि सः सकारलोपः उत्वस्य कृते असिद्धः स्यात् अतः अत्र रेफात् परम् सकारम् एव दृष्ट्वा उत्वं नैव प्रवर्तेत ! अतः पूर्वस्मिन् सोपाने सकारलोपार्थम् हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्येव सूत्रम् प्रयोक्तव्यम् ।]

→ अ + भिनो + अत्र [आद्गुणः 6.1.87 इति गुणैकादेशः]

→ अभिनोऽत्र [एङः पदान्तादति 6.1.109 इति पूर्वरूपैकादेशः]

प्रकृतसूत्रे अपृक्तशब्दात् अनन्तरम् 'हल्' ग्रहणस्य प्रयोजनम्

प्रकृतसूत्रेण सुँ/ति/सि-प्रत्ययस्य अपृक्तस्य हल्-वर्णस्य लोपः उच्यते । एतद् हल्ग्रहणम् णल्-प्रत्ययस्य अकारस्य लोपनिषेधार्थम् अस्ति । यदि अस्मिन् सूत्रे हल् इति शब्दः नैव विद्येत, तर्हि लिट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् तिप्-प्रत्ययस्य णल्-आदेशे कृते, इत्संज्ञालोपात् अनन्तरम् तस्य इति रूपस्य अपृक्तत्वे सिद्धे पपाठ इत्यादिषु स्थलेषु प्रकृतसूत्रेण अस्य अकारस्य अपि अनिष्टः लोपः भवेत् । तस्य बाधनार्थम् एव प्रकृतसूत्रे अपृक्तशब्दस्य हल् इति विशेष्यम् विशिष्टरूपेण निर्दिष्टम् अस्ति ।

Balamanorama

Up

index: 6.1.68 sutra: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्


हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् - हल्ङ्याब्भ्यो । हल् च ङीच आप् चेति द्वन्द्वः । दिग्योगे पञ्चमी । परमित्यध्याहार्यम् । समासैकदेशयोरपि ङ्यापोरेव दीर्घादिति विशेषणं, न तुहलः, असम्भवात् । एवं च दीर्घादिति द्वित्वे एकवचनमार्षम् । 'हल्ङ्याब्भ्य' इत्यस्य सुतिस्याक्षिप्तप्रकृतिविशेषणतया, प्रत्ययग्रहणपरिभा,या च तदन्तविधिः । ततश्च हलन्ताच्च दीर्घङ्याबन्ताच्च परमिति लब्धम् । 'सुतिसि' इति समाहारद्वन्द्वः । अपृक्तमिति हलिति च सामानाधिकरण्येनान्वेति । उकारे इकारे च लुप्ते परिशिष्टः सकारस्तकारश्च सुतिसि इत्यनेन विवक्षितः । ततश्च हलित्यनेन सामानाधिकरण्यं न विरुध्यते । 'लोपोः व्योः' इत्यतो लोप इत्यनुवर्तते । तच्चेह कर्मसाधनमाश्रीयते । लुप्यते इति लोपः । क्रमणि घञ् । तदाह — हलन्तात्परमित्यादिना । हल्ङ्याब्भ्यः किमिति । 'राम' इत्यादावदीर्घान्तत्वान्नदोष इति प्रश्नः । ग्रामणीरिति । ग्रमां नयतीति विग्रहः ।णीञ् प्रापणे॑ ।सत्सूद्विषे॑त्यादिना क्विप् ।अग्रग्रमाभ्यां नयतेर्णो वाच्यः॑ इति णत्वम् । हल्ङ्याबन्तत्वाऽभावान्न सुलोपः । दीर्घात्किमिति । ङ्यापोर्दीर्घत्वाऽव्यभिचारात्किमर्थं दीर्घत्वविशेषणमिति प्रश्नः । निष्कौशाम्बिः अतिखट्व इति । निष्क्रान्तः कौशाम्ब्याः, खट्वामतिक्रान्त इति विग्रहेनिरादयः क्रान्ताद्यर्थे पञ्चम्या॑अत्यादयः क्रान्ताद्यर्थे द्वितीयया॑ इति समासः । 'गोस्त्रियोः' इति ह्रस्वत्वम् । अत्र ह्रापोह्र्यस्वत्वान्न सुलोपः । अभैत्सीदिति । भिदेर्लुङि सिच् । अत्र तकारात्परस्य सकारस्य लोपो न, सुतिस्यन्यतमत्वाऽभावादित्यर्थः । ननु सिचस्सिरेवायमित्यत आह — तिपेति । तिपा सहचरितस्य विभक्तिरूपस्यैव ग्रहणात्सिचो ग्रहणं नेत्यर्थः । विभर्तीति । अत्र तीति समुदायस्य न हल्त्वम् । तकारस्तु यद्यपि तेरवयवो हल्, तथापि तस्य नाऽपृक्तत्वम् । वस्तुतस्तु उकारे इकारे च लुप्ते परिशिष्टः सकारस्त कारश्च सुतिसीत्यनेन गृह्रते, हल्शब्दसामानाधिकरण्यादित्युक्तम् । नात्र इकारलोपोऽस्ति । अतो हल्ग्रहणेनैव विभर्तीत्यत्र लोपाऽभावासिद्धेरपृक्तग्रहणस्य नेदं प्रत्युदाहरणम् । द्वितीयहल्ग्रहणस्य प्रयोजनं पृच्छति — हल् किमिति । बिभेदेति । भिदेर्लिट् तिप् णल् । णलोऽकारस्य हल्त्वाऽभावान्न लोपः । प्रथमहल् किमिति । राजन् स् इति स्थिते उपधादीर्घे संयोगान्तलोपेनैव राजेत्यादिसिद्धेरिति प्रश्नः । नन्विदं राजेति कथं प्रत्युदाहरणं, संयोगान्तलोपेनैव अन्यथासिद्धत्वादित्यत आह — नलोपादिर्न स्यादिति । संयोगान्तलोपे सति नलोपो न स्यादिति भावः ।अभिनोऽत्रे॑त्यत्र उत्वमादिशब्दार्थः । भिदेर्लङि सिप् ।इतश्चे ॑तीकरलोपः ।सिपि धातो रूर्वे॑ति रुत्वम् । सलोपः । अत्रअतोरोरप्लुता॑दित्युत्वं न स्यात् । कुत इत्यत आह — संयोगान्तलोपस्यासिद्धत्वादिति । हल्ङ्यादिलोपस्तु नासिद्धः, षष्ठप्रथमपादस्थत्वादिति भावः । अत्र क्वचित्पुस्तकेषुदीर्घात्किमित्यारभ्य संदर्भस्य प्रदर्शितत्वादिति शब्देन्दुशेखरे व्यक्तम् । सखेति । सुलोपे सति 'न लोपः' इति नकारलोपः । नचेहसु॑माश्रित्य अनङि कृते तन्नकारमाश्रित्य सोर्लोपो न संभवति, संनिपातपरिभाषाविरोधादिति वाच्#ं, 'स्वतन्त्रः कर्ता' इत्यादिनिर्देशेनाऽनङो नकारमाश्रित्य सुलोपे कर्तव्येसन्निपातपरिभाषाया अप्रवृत्तेरित्याहुः । हे सखे इति । 'अनङ् सौ' इत्यत्र असम्बुद्धावित्यनुवृत्तेरनङभावे ह्वस्वस्य गुणेएङ्ह्रस्वा॑दिति सुलोपे रूपम् ।

Padamanjari

Up

index: 6.1.68 sutra: हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्


दीर्घग्रहणं सम्भवव्यभिचाराभ्यां ङ्भापोरेव विशेषणम्। ङ्याब्ग्रहणं च सोविशेषणम्। हलपृक्तग्रहणं च तिस्योः। सुतिसीति त्रीणि पदानि। तदिहेत्यादि। प्रकृतस्य लोपशब्दस्य शास्त्रीयस्य भावसाधनस्य सुतिसीति प्रथमान्तेन सम्बन्धाभवादिति भावः। अपर आह-इल्ङ्याब्भ्यःऽ इति पञ्चम्या सुतिसीत्यादिकायाः प्रथमायाः षष्ठ।लं प्रकल्पितायां शास्त्रीयेऽपि लापशब्दे न दोष इति। अभिनोऽत्रेति। भिदर्लङ् इसिलोपः,'दश्च' इति दकारस्य रूत्वम्, तस्य ठतो रोरप्लुतादप्लुतेऽ इत्युत्वम्, श्नमोऽकारेण ठाद्गुणःऽ, ठेङः पदान्तादतिऽ इति पूर्वरूपम्। निष्कौशाम्बिरति। ननु च प्रत्ययग्रहणपरिभाषया तदादिग्रहणादेवात्र न भविष्यति, इहापि तर्हि न स्यात् -परमकुमारी, परमखट्वेकि?'स्त्रीप्रत्यये चानुपसर्जने न' इति तदादिनियमाबावाद्भविष्यति। निष्कौशाम्बिरित्यादौ उपसर्जनत्वाद्भवत्येव तदादिनियमः ? एवं तर्हि एतज्ज्ञापयति -अर्द्धपिप्पलीत्यादौ ठेकविभक्ति चऽ इत्युपसर्जनत्वे सत्यपि लोपो भवति। नात्रोपसर्जनं पिप्लली; एकविभक्तावषष्ठ।ल्न्तमिति वचनात्। अत एव'गोस्त्रियोरुपर्जनस्य' इति ह्रस्वत्वं न भवति। मा भूच्छास्त्रीयमुपसर्जनम्, अप्रधानं तावद्भवत्येव -बह्व्यः श्रेयस्योऽस्य बहुश्रेयसीति? शास्त्रीयमप्युसर्जनत्वमस्ति, ठीयसश्चऽ इति कपः प्रतिषेधः, ठीयसो बहुव्रीहौ प्रतिषेधो वक्तव्यःऽ इति ह्रस्वाभावः। अपर आह -ठ्निष्कौशाम्बिरित्यादौ समुदायस्य ङ्याबन्तत्वेऽपि यदत्र ङ्याबन्तं कौशाम्ब्यादि, ततः परस्य सोर्लोपः प्राप्नोति दीर्घग्रहणाद्व्यावर्ततेऽ इति। ननु च विहितविशेषणं विज्ञायते -ङ्याबन्ताद्विहितस्येति? नैवं शक्यम्; या, सा, केत्यादौ न स्यात्, न ह्यत्र टाबन्तात्सुब्विहितः। मा भूदेवम्, हलन्ताद्विहित इत्येवं भविष्यिति। यद्येवम्, यः, सः, क इत्यत्रापि स्यात्, कर्ता हर्तेत्यादौ चन स्यात्, न ह्यत्र हलन्तात् त्सुर्विहित इति ? अतोऽन्यस्मादपि विहितस्य हल्ङ्याब्भ्योऽनन्तस्य लोप इत्यास्थेयम्। एवं च निष्कौशाम्ब्यादावपि लोपः प्राप्नो दीर्घग्रहणेन व्यावर्तनीयः। तिपा सहचरितस्येति। तिपा तिशब्देन साहचर्यात्सहापि तिङ् एव ग्रहणमित्यर्थः। अथ किमर्थमित्यादि।'ङ्यापोर्दीर्घात्सुः' इत्येव वक्तव्यमिति चोद्यार्थः। न लोपो न स्यादिति। ननु च'न ङसिम्बुद्धयोः' इति कज्ञापकान्नलोपे कर्तव्ये संयोगान्तलोपरः सिद्ध एव भविष्यति? न; पचन्नित्यादावपि प्रसङ्गात्। नकारसंबुद्धयोरानन्तर्ते प्रतिषेधो विज्ञायमानस्तुल्यजातीये नकारविभक्तयोरानन्तर्य एव संयोगान्तलोपस्य सिद्धत्वं ज्ञापयति। पचन्नित्यादौ तु तकारेण व्यवहितत्वाद् ज्ञापकाभावाल्लोपाभावः? -इत्याशङ्क्य दोषान्तरमाह -उखास्रत्, पर्णघ्वदिति। दत्वमिति। न स्यादित्यनुषङ्गः। उखास्रससु इति स्थिते संयोगान्तलोपमपवादत्वाद्बाधित्वा'स्कोः संयोगाद्योः' इति प्रकृतिसकारस्य लोपे श्रूयमाणः सकारो न वस्वादिसम्बन्धीति'वसुस्रंसु' इति दत्वं न स्यात्। न च संयोगादिलोपं बाधित्वा पूर्वमेव प्रकृतिसकारस्य दत्वं लभ्यते; अपदान्तत्वात्। न हि सौ श्रूयमाणे पूर्वस्य पदसंज्ञाऽस्ति; ठसर्वनामस्थानेऽ इति प्रतिषेधात्। अथापिसावपि पदत्वमिति पक्षाश्रयेण स्यात्पदत्वम्? एवमपि दत्वस्यासिद्धत्वात्पूर्वंसंयोगादिलोप एव स्यात्। ननु च वस्वादीनां दत्वं सौ दीर्घत्वे सिद्धमिति वक्ष्यति तत्र, सौ दीर्घग्रहणं न करिष्यते वस्वादीनां दत्वमित्येव, ततश्च पूर्वमेव दत्वं भविष्यति? एवमपि राजा, तक्षेत्यादौ सावपि पदत्वे सति संयोगान्तलोपस्यासिद्धत्वात्पूर्वं नलोपे सति असंयोगान्तत्वात्सोर्लोपो न स्यात्। तस्मात्सुष्ठूअक्तम् -दत्वं न स्यादिति। उत्वमिति। न स्यादित्यनुषङ्गः। स एव हेतुः - संयोगान्तलोपस्यासिद्धत्वादिति। उत्वमिति। न स्यादित्युनुषङ्गः। स एव हेतुः - संयोगान्तलोपस्यासिद्धत्वादिति। एतच्च'संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यः' - इत्येतदनाश्रित्योक्तम्। तदाश्रयणे तु -हरिवो मेदिनीमित्यादिवत्सिद्धम्। रात्सस्येति नियमाल्लोप एव न स्यादिति। ननु रात्सस्यऽ इति द्वितकारकनिर्द्देशाक्तकारस्यापि प्रश्लेषाद्रेफादुतरस्य च तकारस्यापि लोपो विधास्यते? यद्येवम्, कीर्तयतेः क्विपि'कीः' इति स्यात्, यथान्यासे तु कीर्दिति भवति। तदेवं सिग्रहणमेकं न कर्तव्यम्, अन्यत्सर्वं कर्तव्यमिति स्थितम्। संयोगान्तस्य लोपे हीत्यादि। संग्रहश्लोकः। हिशब्दो हेतौ, नलोपादीत्यादिशब्देन दत्वोत्वयोर्गहणम्। ये तु संयोगान्तलोपवादिनस्तेषां रेपादुतरस्य तकारस्य अबिभर्भवानित्यत्र नैव लोपः स्यात्, तस्माद्धल उतरेषां सुतिसीनां लोपो विधीयते ॥