दश्च

8-2-75 दः च पदस्य पूर्वत्र असिद्धम् दः सिपि धातोः रुः वा

Kashika

Up

index: 8.2.75 sutra: दश्च


दकारान्तस्य धातोः पदस्य सिपि परतो रुः भवति, दकारो वा। अभिनः त्वम्, अभिनत् त्वम्। अच्छिनः त्वम्, अच्छिनत् त्वम्।

Siddhanta Kaumudi

Up

index: 8.2.75 sutra: दश्च


धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा । अवेः-अवेत् ।{$ {!1065 अस!} भुवि$} । अस्ति ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.75 sutra: दश्च


धातोर्दस्य पदान्तस्य सिपि रुर्वा। अवेः, अवेत्। विद्यात्। विद्याताम्। विद्युः। विद्यात्। विद्यास्ताम्। अवेदीत्। अवेदिष्यत्॥ {$ {! 17 अस् !} भुवि $} ॥ अस्ति॥

Padamanjari

Up

index: 8.2.75 sutra: दश्च


अभिनदिति । तन्मध्यपतितस्य श्नमस्तद्भक्तस्य वाटस्तद्ग्रहणेन ग्रहणादत्र पदस्य धातुत्वम् ॥