6-1-111 ऋतः उत् संहितायाम् अचि एकः पूर्वपरयोः अति ङसिङसोः
index: 6.1.111 sutra: ऋत उत्
ऋतः ङसिङसोः अति पूर्वपरयोः एकः उत्
index: 6.1.111 sutra: ऋत उत्
ऋवर्णात् /ऌवर्णात् ङसिँ/ङस्-प्रत्यययोः अकारे परे पूर्वपरयोः एकः उकारादेशः भवति ।
index: 6.1.111 sutra: ऋत उत्
If a ऋकार or ऌकार is followed by the अकार of ङसिँ or ङस् प्रत्यय, then both of them combined to form a पूर्वरूप एकादेश.
index: 6.1.111 sutra: ऋत उत्
ङसिङसोः इत्येव। ऋकारान्तादुत्तरयोः ङ्सिङसोः अति परतः पूर्वपरयोः उकार एकादेशो भवति। होतुरागच्छति। होतुः स्वम्। द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यः स लभतेऽन्यतरव्यपदेशं इति उरण् रपरः 1.1.51 इति रपरत्वमत्र कृत्वा रात् सस्य 8.2.24 इति सलोपः कर्तव्यः।
index: 6.1.111 sutra: ऋत उत्
ऋदन्तान्ङसिङसोरति परे उकार एकादेशः स्यात् । रपरत्वम् ॥
index: 6.1.111 sutra: ऋत उत्
ऋतो ङसिङसोरति उदेकादेशः। रपरः॥
index: 6.1.111 sutra: ऋत उत्
ह्रस्व-ऋकारात् / ह्रस्व ऌकारात् परः पञ्चमी-एकवचनस्य ङसिँ-प्रत्ययस्य अकारः, षष्ठ्येकवचनस्य ङस्-प्रत्ययस्य अकारः वा विद्यते चेत्, इको यणचि 6.1.77 इत्यनेन प्राप्तम् रेफादेश/लकारादेशं बाधित्वा प्रकृतसूत्रेण उकारः एकादेशरूपेण विधीयते । अयम् उकारः उरण् रपरः 1.1.51 इत्यनेन नित्यम् रपरः / लपरः एव भवति ।
अस्य सूत्रस्य प्रयोगः ऋकारान्त/ऌकारान्तप्रातिपदिकानाम् पञ्चमी/षष्ठी-एकवचनस्य प्रक्रियायाम् एव भवति ।
उदाहरणे एते -
पितृ + ङसिँ /ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
→ पितृ + अस् [इत्संज्ञालोपः]
→ पितुर् स् [इको यणचि 6.1.77 इत्यनेन यणादेशे प्राप्ते अपवादत्वेन ऋत उत् 6.1.111 इति उकारः । उरण् रपर 1.1.51 इत्यनेन सः रपरः]
→ पितुर् [रात्सस्य 8.2.24 इति रेफात् परस्य सकारस्य लोपः ]
→ पितुः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गनिर्माणम्]
गमॢँ (गतौ, <{1,1137}>) इत्यस्य धातोः अनुकरणरूपेण (imitation / copy) 'गमॢ' इति ऋकारान्तशब्दः सिद्धान्तकौमुद्यां पाठितः अस्ति । 'गमॢँ-धातुः' इति अस्य शब्दस्य अर्थः । अस्य पञ्चमी/षष्ठी-एकवचनस्य रूपसिद्धौ प्रकृतसूत्रं प्रयुक्तं दृश्यते —
गमॢ + ङसिँ /ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
→ गमॢ + अस् [इत्संज्ञालोपः,]
→ गमुल् स् [इको यणचि 6.1.77 इत्यनेन यणादेशे प्राप्ते अपवादत्वेन ऋत उत् 6.1.111 इति ऌकारस्य उकारः । उरण् रपर 1.1.51 इत्यनेन सः लपरः]
→ गमुल् [संयोगान्तस्य लोपः 8.2.23 इति सकारलोपः]
1. ऋत् इत्यत्र तपरकरणम् किमर्थम् ? केवलम् 'ऋ' इति निर्दिश्यते चेत् अणुदित् सवर्णस्य चाप्रत्ययः 1.1.69 इत्यनेन सवर्णग्रहणम् भवेत्, येन दीर्घ-ॠकारस्य विषये अपि अस्य सूत्रस्य अनिष्टा प्रसक्तिः स्यात् । अतः अस्मिन् सूत्रे तपरकरणम् कृत्वा ऋकारेण दीर्घ-ॠकारग्रहणम् निषिध्यते, येन दीर्घ-ॠकारस्य विषये इदं सूत्रं न प्रवर्तते । अतः
2. उत् इत्यत्र तकारस्य किं प्रयोजनम् ? अस्मिन् सूत्रे 'उत्' इति शब्दः यद्यपि विधीयमानः अस्ति, तथापि विधीयमानेन उकारेण सवर्णग्रहणम् सम्भवति इति <ऽभाव्यमानः अपि उकारः सवर्णान् गृह्णातिऽ> (नागेशपरिभाषा 20) इत्यनया परिभाषया ज्ञाप्यते । एतादृशेन सवर्णग्रहणेन अत्र ह्रस्व-उकारेण दीर्घभेदस्य अपि ग्रहणं भवेत्; तत् निवारयितुम् अस्मिन् सूत्रे उकारस्य अपि तपरकरणम् क्रियते ।
index: 6.1.111 sutra: ऋत उत्
ऋत उत् - ङसिङसोस्तृज्वत्त्वे क्रोष्टृ अस् इति स्थिते — ऋत उत् । 'एङः पदान्तादति'ङसि ङसोश्चे॑त्यतः-॒अती॑तिङसिङसो॑रिति चानुवर्तते ।ङसिङसो॑रित्यवयवषष्ठी,-॒अती॑त्यत्रान्वेति ।अङ्गस्ये॑त्यधिकृतम् 'ऋत' #इत्यनेन विशेष्यते, ततस्तदन्तविधिसत्दाह — ऋदन्तादित्यादिना । रपरत्वमिति । ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य ऋकारस्थानिकत्वानपायादिति भावः । उदिति तपरकरणं द्विमात्रनिवृत्त्यर्थम् । न चभाव्यमानोऽसवर्णान्न गृह्णाती॑त्येव तन्निवृत्तिः सिध्यतीति वाच्यं, तस्याऽनित्यत्वादिह द्विमात्रप्राप्तौ तन्निवृत्त्यर्थत्वात् । तदनित्यत्वं त्वनेनैव तपरकरणेन ज्ञाप्यते । ततश्चयवलपरे यवला वेति मकारस्याऽनुनासिका एव भवन्ती॑तिच्छ्वो॑रिति सूत्रे कैयटः । यत्तुतपरत्वं ढ्रलोपे इति दीर्घनिवृत्त्यर्थ॑मिति, तन्न । 'उरण्रपरः' इति सूत्रे 'ऊ,-रपरः' इति भाष्यप्रयोग विराधाता । सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः । नैरृतोरस्यभाव्यन्त सवितू रश्मयो यथा॑ इति रामायणप्रयोगविरोधाच्चेत्यलम् ।
index: 6.1.111 sutra: ऋत उत्
द्वयोः षष्टीनिर्द्दिष्टयोरित्यादि। न्यायप्राप्तिप्रदर्शनमेतत्, न पुनापरत्वेऽक्रियमाणे किञ्चिदनिष्टम् ठृतःऽ इति तपरकरणं दीर्घनिवृत्यर्थम्, ठुन्न्योर्ग्रहःऽ'प्रेस्त्रो' यज्ञेऽ इत्यादौ न भवति। ठुच्ऽ इत्यपि तपरकरणं दीर्घनिवृत्यर्थमेव, आन्तर्यतो हि द्विमात्रस्य द्विमात्र एव प्राप्नोति। ननु'भाव्यमानो' ण्सवर्णान्न गृह्णातिऽ इति ? एवं तर्ह्येज्ज्ञापयति-ठ्भाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ इति, तेनामूभ्यामित्यत्र ठदसोसेर्दादु दो मःऽ इति दीर्घस्य दीर्घ ऊकारो भवति। इह गम्लृप्रभृतिभ्यो ङसिङ्सोः कृतयोः ऋकरलुकारयोः सवर्णसंज्ञाविदानादस्मिन्नुत्वे लपरत्वे च कृते संयोगान्तलोपे गमुलिति रूपं भवति ॥