पदस्य

8-1-16 पदस्य

Kashika

Up

index: 8.1.16 sutra: पदस्य


पदस्य इत्ययमधिकारः प्रागपदान्ताधिकारात्। यदित ऊर्ध्वमनुक्रमिष्यामः पदस्य इत्येवं तद् वेदितव्यम्। वक्ष्यति संयोगान्तस्य लोपः 8.2.23। पचन्। यजन्। पदस्य इति किम्? पचन्तौ। यजन्तौ। वक्ष्यमाणवाक्यापेक्षया पदस्य अधिकृतस्य षष्ठ्यर्थव्यवस्था द्रष्टव्याः क्वचित् स्थानषष्ठी, क्वचिदवयवषष्ठी।

Siddhanta Kaumudi

Up

index: 8.1.16 sutra: पदस्य


Padamanjari

Up

index: 8.1.16 sutra: पदस्य


प्रागपदान्ताधिकारादिति । ठपदान्तस्य मूर्द्धन्यःऽ इत्यत्र तु प्रकरणे विरोध्युपादानान्नादिक्रियते । पचन्तौ, यजन्ताविति । संयोगान्तस्थेऽपि लोपो न भवति । एवं राजानावित्यत्र नलोपो न भवति, प्रशामावित्यादौ'मो नो धातोः' इति नत्वं न भवति । अनन्तरेषु योगष्वामन्त्रितादेः सुबन्तस्य तिङ्न्तस्य च पदस्यैव कार्यविधानातेषामुल्लङ्घनम् । न च समर्थपरिभाषोपस्थानंम तेषु प्रयोजनम्, अनन्तरेणाप्येतं वस्तुतः पदकार्यत्वादेव सिद्धेः । किञ्च -'समानवाक्ये निघातयुष्मपदस्मादादेशाः' इति वक्ष्यते । कुत्वादीनि त्ववयवस्य भत्वेऽपि समुदायस्य पदत्वाश्रयेणेष्यन्त एव - वक्तरि, दोग्धरीति । तस्मान्न भसंज्ञकव्यावृत्तिरपि प्रयोजनम् ।'षष्ठी स्थानेयोगा' इति वचनात्'पदस्य' इति स्थानषष्ठी, ततश्च ठुदातस्वरितयोर्यणः स्वरितोऽनुदातस्यऽ इत्यस्यायमर्थो भवति - उदातस्वरितयोर्योयण् ततः परो योऽनुदातस्तदन्तस्य पदस्य स्वरितत्वमलोऽन्त्यस्य भवतीति । ततश्चात्रैव स्यात् - कुमार्याविति; कुमार्य इत्यत्र न स्यात्, सकारो ह्यत्र पदस्यान्तः, हल्स्वरप्राप्तौ च व्यञ्जनमविद्यमानवद्भवति । एवम् ठेकादेश उदातेनोदातःऽ इत्यत्रापि अयमर्थो भवति - उदातानुदातयोर्य एकदेशस्तदन्तस्य पदस्यालोन्त्यस्यादेशो भवतीति । तदश्चेहैव स्यात् - वृक्षाविति; वृक्षानित्यत्र न स्यात्, नकारो ह्यत्र पदस्यान्त्यः ? - इत्याशङ्क्याह - वक्ष्यमाणवाक्यापेक्षयेति । अमयभिप्रायः - अधिकारोऽयं परार्थः, परिभाषापि परार्था, ततश्च'गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्' इति न्यायेन नात्र स्थानेयोगपरिभाषोपतिष्ठते । यत्र त्वस्या अधिकारो वक्ष्यमाणेषु वाक्येषु तेत्वेवोपस्थानम्, तत्र विशेषणविशेष्यभावे कामचाराद्यणेकादेशस्वरयोः'पदस्य' इत्यनुवृतं कार्यिविशेषणार्थम्, न तु कार्यप्रतिपत्यर्थम् । तेन पदावयवयोरनुदातैकादेशयोः स्वरविधानादनन्त्ययोरपि भवति । संयोगान्तलएपादौ तु संयोगादिना पदस्य विशेषणात् स्थानषष्ठी, तस्माद्वक्ष्यमाणानि वाक्यान्यपेक्ष्य पर्यालोच्य पदस्येति षष्ठ।ल अर्थो व्यवस्थाप्यः, न त्वेतत्सूत्रपर्यालोचनयेति । व्यवस्थामेव दर्शयति - क्वचिदिति । यद्येषा स्थानषष्ठ।लेव स्यात्'नलोपः प्रातिपदिकान्तस्य' इत्यत्रान्तग्रहणमनर्थकं स्यात् । तद्धि पदान्तस्य यथा स्यात्, पदावयवस्य मा भूदित्येवमर्थम् । स्थानषष्ठ।लं तु ठलोन्त्यस्यऽ इत्यस्य सिद्धत्वादन्तग्रहणमनर्थकं स्यात् । तस्मादन्तग्रहणात् क्वचिद्विशेषणषष्ठ।ल्पि विज्ञायते ॥