1-2-41 अपृक्तः एकाल् प्रत्ययः
index: 1.2.41 sutra: अपृक्त एकाल् प्रत्ययः
एकाल् प्रत्ययः अपृक्तः
index: 1.2.41 sutra: अपृक्त एकाल् प्रत्ययः
यस्मिन् प्रत्यये केवलं एकः एव वर्णः अस्ति, अपृक्तः नाम्ना ज्ञायते ।
index: 1.2.41 sutra: अपृक्त एकाल् प्रत्ययः
A प्रत्ययः that contains only one letter is called अपृक्त ।
index: 1.2.41 sutra: अपृक्त एकाल् प्रत्ययः
अपृक्तः इति इयं संज्ञा भवति एकाल् यः प्रत्ययस् तस्य। असहायवाची एकशब्दः। स्पृशोऽनुदके क्विन् 3.2.58 घृतस्पृक्। भजो ण्विः 3.2.62 अर्धभक्। पादभाक्। एकालिति किम्? दर्विः। जागृविः। प्रत्यय इति किम्? सुराः। अपृक्तप्रदेशाः वेरपृक्तस्य 6.1.67 इत्येवमाद्यः।
index: 1.2.41 sutra: अपृक्त एकाल् प्रत्ययः
एकाऽल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ॥
index: 1.2.41 sutra: अपृक्त एकाल् प्रत्ययः
एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्॥
index: 1.2.41 sutra: अपृक्त एकाल् प्रत्ययः
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अपृक्त' इति संज्ञा । यस्मिन् प्रत्यये एकः एव वर्णः विद्यते, तस्य अनेन सूत्रेण 'अपृक्त' इति संज्ञा भवति । यथा -
1) प्रथमैकवचनस्य सुँ-प्रत्ययस्य इत्संज्ञालोपात् अनन्तरम् 'स्' इति एकाल् रूपम् अवशिष्यते । अस्य 'अपृक्तः' इति संज्ञा भवति ।
2) लङ्लकारस्य स्थाने विहितस्य प्रथमपुरुषैकवचनस्य 'तिप्' प्रत्ययस्य पकारस्य इतसंज्ञालोपे कृते 'ति' इत्यत्र विद्यमानस्य इकारस्य इतश्च 3.4.100 इत्यनेन लोपे कृते अवशिष्टे 'त्' इत्यस्मिन् अंशे एकः एव वर्णः विद्यते, अतः 'त्' इति अपृक्तः प्रत्ययः ।
3) 'क्विप्' प्रत्यये इत्संज्ञकयोः ककारपकारयोः लोपं कृत्वा, ततः उच्चारणार्थं स्थापितस्य वकारोत्तरस्य इकारस्यापि लोपं कृत्वा अवशिष्टः 'व्' इति प्रत्ययः अपि अपृक्तसंज्ञकः भवति ।
अपृक्तसंज्ञाम् आश्रित्य अष्टाध्याय्यां भिन्नानि कार्याणि उक्तानि सन्ति । यथा, हलन्तशब्दात् विहितस्य अपृक्त-सुँ-प्रत्ययस्य हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन लोपः भवति -
मरुत् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]
--> मरुत् + स् [उपदेशेऽजनुनासिक इत् 1.3.2 इति उँकारस्य इत्संहज्ञा । तस्य लोपः 1.3.9 इति लोपः । अवशिष्टस्य 'स्' इत्यस्य 'अपृक्तः' इति संज्ञा भवति ।]
--> मरुत् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्तसकारस्य लोपः]
अष्टाध्याय्याम् 'अपृक्त'संज्ञायाः साक्षात् प्रयोगः आहत्य चतुर्षु सूत्रेषु कृतः अस्ति -
वेरपृक्तस्य 6.1.67
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68
गुणोऽपृक्ते 7.3.91
अस्तिसिचोऽपृक्ते 7.3.96
अनुवृत्तिरूपेण तु अन्यत्रापि अस्य शब्दस्य प्रयोगः भवितुम् अर्हति ।
index: 1.2.41 sutra: अपृक्त एकाल् प्रत्ययः
अपृक्त एकाल् प्रत्ययः - सखान् स् इति स्थिते अपृक्तकार्यं वक्ष्यन्नपृक्तसंज्ञामाह — अपृक्तः । एकालिति कर्मधारयः । अत्रैकशब्दो ।ञसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । 'स्' इत्यस्याऽपृक्तसंज्ञायाम् ।
index: 1.2.41 sutra: अपृक्त एकाल् प्रत्ययः
घृतस्पृगिति । ऽक्विन्प्रत्ययस्य कुःऽ इति कुत्वम् । अर्थभागिति । अत्र ऽवेरेपृक्तस्यऽ इति लोपः प्रयोजनम् । एकाल्ग्रहणं किमिति । समुदायद्वारेणायमेकपदविषयः प्रश्नः, अन्यथा प्रत्ययमात्रस्य संज्ञा स्यादिति प्रदेशेषु प्रत्ययग्रहणमेव कर्तव्यं स्यात्, किं सञ्ज्ञया ! यत्र यद्यलन्तस्य स्यात्, केवलस्य चाप्यन्तवद्भावात् अल्ग्रहणं व्यर्थं स्यादिति तत्सामर्थ्यादल्समुदायस्य न भविष्यतीति भावः । दर्विरिति । ऽदृ विदारणेऽ औणादिको विन् प्रत्ययः । वर्णग्रहणे जातिग्रहणादल्समुदाया गृह्यन्ते इति भावः । स्यादेतत्-ऽवेरपृक्तस्यऽ इत्यत्र ऽवोऽपृक्तस्यऽ इत्यस्तु, क्विबादिषु च मा भूदिकारः, न चान्यः प्रत्ययो वकारोऽस्तीति, तन्नः ऽराजनि युधिकृञःऽ राजकृत्वा, तमाचष्ट इति णिचि टिलोपे क्विपि णिलोपे च कृते क्वनिपः सम्बन्धी प्रत्ययो वकारोऽस्ति । अवश्यं च क्विबादीनामुच्चारणार्थे कश्चिदजासंजनीयः, तत्राकारे ऽसृशृभ्यां वःऽ इत्यादिष्वपि लोपः प्रसज्येत । उकारे तु ण्वुलादिषु । अन्यत्र तु गौरवमिति यथान्यासमेव साधीयः । ननु च यद्यल्समुदायोऽपि गृह्यते, अल्ग्रहणमनर्थकं स्याद् । अतो यद्यपि ऽनिपात एकाजनाङ्ऽ इत्यत्रैकग्रहणाद्वर्णग्रहणे जातिग्रहणं ज्ञापितम्, तथाप्यत्राल्ग्रहणसामर्थ्यात्समुदायस्य न भविष्यतीति चिन्त्यप्रयोजनमेकग्रहणम् । तथाऽपृक्तप्रदेशरेष्वल्ग्रहणेनैव सिद्धे नार्थः संज्ञया; नतराम्महत्या, नतमाम्पूर्वनिर्द्दिष्टया । सुरा इति । सुरां सुनोतीति क्विपि तुक् सुरासुतमाचष्टे इति णिचि टिलोपः क्विब् णिलोपः, अत्र धातुसकारस्य ऽहल्ङ्याब्भ्यऽ इति लोपो न भवति, प्रत्ययपरिभाषया सिद्धम् । तिपा साहचर्याच्चैकवचनस्य ग्रहणं सिद्धमिति प्रत्ययग्रहणमपि चिन्त्यप्रयोजनमेव ॥