1-3-2 उपदेशेअच् अनुनासिकः इत् धातवः
index: 1.3.2 sutra: उपदेशेऽजनुनासिक इत्
उपदेशे अनुनासिकः अच् इत्
index: 1.3.2 sutra: उपदेशेऽजनुनासिक इत्
उपदेशे विद्यमानः अनुनासिकस्वरः इत्संज्ञकः भवति ।
index: 1.3.2 sutra: उपदेशेऽजनुनासिक इत्
An अनुनासिक स्वर present in an उपदेश is called 'इत्'.
index: 1.3.2 sutra: उपदेशेऽजनुनासिक इत्
उपदिश्यतेऽनेन इत्युपदेशः शास्त्रवाक्यानि, सूत्रपाठः, खिलपाठश्च। तत्र योऽचनुनासिकः स इत्संज्ञो भवति। एध। स्पर्ध। प्रतिज्ञानुनासिक्याः पाणिनीयाः। उपदेशे इति किम्? अभ्र आं अपः। अचिति किम्? आतो मनिन्क्वनिब्वनिपश्च 3.2.74। अनुनासिकः इति किम्? सर्वस्य अचो मा भूत्। इत्प्रदेशाः आदितश्च 7.2.16 इत्येवमादयः।
index: 1.3.2 sutra: उपदेशेऽजनुनासिक इत्
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् ॥ नह्यत्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः प्रत्याहारशब्देन व्यवह्रियन्ते ॥
index: 1.3.2 sutra: उपदेशेऽजनुनासिक इत्
उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥
index: 1.3.2 sutra: उपदेशेऽजनुनासिक इत्
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा उपदेशेऽजनुनासिक इत् 1.3.2 इत्यस्मात् लशक्वतद्धिते 1.3.8 इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् प्रथमम् सूत्रम् । उपदेशे विद्यमानस्य अनुनासिकसंज्ञकस्य स्वरस्य अनेन सूत्रेण इत्संज्ञा भवति इति अस्य सूत्रस्य आशयः ।
'उपदेश:' इति शब्देन आद्यमहर्षीणाम् (महेश्वर-पाणिनि-कात्यायन-पतञ्जलि-इत्येतेषाम्) उच्चारणस्य निर्देशः भवति । महेश्वरेण रचितानि सूत्राणि, पाणिनिना रचिताः शब्दपाठ-धातुपाठ-लिङ्गानुशासनादयः ग्रन्थाः, वार्त्तिककारेण कृतानि वार्त्तिकानि - एतानि सर्वाणि व्याकरणशास्त्रस्य आद्योच्चारणरूपेण स्वीक्रियन्ते । अतएव सर्वाणि माहेश्वरसूत्राणि, अष्टाध्याय्यां विद्यमानाः प्रत्ययाः, आदेशाः, आगमाः, धातुपाठे पाठिताः धातवः - एते सर्व अपि उपदेशाः सन्ति । उपदेश शब्दस्य व्याख्या एकया कारिकया अपि दीयते -
धातुसूत्रगणोणादिनामलिङ्गानुशासनम् ।
आगमाः प्रत्ययादेशाः उपदेशा प्रकीर्तिताः ।
धातुपाठ, सूत्रपाठः, गणपाठः, उणादिपाठः, लिङ्गानुशासनम् - एतेषु पञ्चसु ग्रन्थेषु पाठिताः शब्दाः, तथा च आदेशाः, आगमाः, प्रत्ययाः - एते सर्वे (तेषाम् मूलस्वरूपे) 'उपदेशः' नाम्ना ज्ञायन्ते — इति अस्याः कारिकायाः अर्थः । कानिचन उदाहरणानि एतानि —
1) सर्वाणि माहेश्वरसूत्राणि उपदेशसंज्ञकानि सन्ति । यथा, अइउण्, ऋऌक् - आदयः ।
2) धातवः यस्मिन् स्वरूपे धातुपाठे निर्दिष्टाः वर्तन्ते, तस्मिन् स्वरूपे उपदेशसंज्ञकाः सन्ति । यथा, कृ-धातोः धातुपाठे 'डुकृञ्' इति निर्देशः कृतः अस्ति, अतः 'डुकृञ्' इति कृ-धातोः उपदेशः । एवमेव, वन्द्-धातोः 'वदिँ' इति उपदेशः । नी-धातोः 'णीञ्' इति उपदेशः । गम्-धातोः 'गमॢँ' इति उपदेशः । केषाञ्चन धातूनाम् उपदेशः धातोः दृश्यरूपसदृशः एव अस्ति । यथा, 'भू' धातो' 'भू' इत्येव उपदेशः ।
3) सर्वे प्रत्ययाः प्रत्ययाधिकारे यस्मिन् स्वरूपे पाठ्यन्ते, तस्मिन् स्वरूपे उपदेशसंंज्ञकाः सन्ति । यथा, 'क्त्वा' इति 'त्वा'प्रत्ययस्य उपदेशः । 'तुमुन्' इति 'तुम्' प्रत्ययस्य उपदेशः ।
4) सर्वे आदेशाः, आगमा च यथा सूत्रपाठे पाठिताः, तस्याम् अवस्थायाम् उपदेशाः सन्ति । यथा - लङ्लकारे विहितस्य अकारस्य 'अट्' इति उपदेशः ।
एतादृशेषु सर्वेषु उपदेशेषु यः स्वरः अनुनासिकः, सः प्रकृतसूत्रेण इत्संज्ञकः भवति । वस्तुतस्तु 'उपदेशेषु कः स्वरः अनुनासिकः अस्ति' एतत् व्याख्यानेभ्यः एव ज्ञायते । अतएव सिद्धान्तकौमुद्याम् 'प्रतिज्ञानुनासिक्याः पाणिनीयाः' इति उक्तम् अस्ति । पाणिनीयाः (पाणिनिमहर्षेः अनुयायिनः / छात्राः) 'प्रतिज्ञानुनासिक्याः' सन्ति, इत्युक्ते ते अनुनासिकस्वरम् प्रतिज्ञया (गुरुपरम्परया) एव जानन्ति - इति अस्याः पङ्क्तेः आशयः ।
उपदेशे विद्यमानस्य अनुनासिक-अच्-वर्णस्य प्रकृतसूत्रेण इत्संज्ञा भवति ।कानिचन उदाहरणानि एतानि —
'सुँ' अस्मिन् प्रत्यये सकारात् परः अनुनासिकः उकारः अस्ति । अतः अस्य उकारस्य इत्संज्ञा भवति ।
'भवतुँ' अस्मिन् प्रातिपदिके उकारः अनुनासिकः अस्ति, अतः तस्य इत्संज्ञा भवति ।
'गमॢँ' अस्मिन् धातौ ऌकारः अनुनासिकः अस्ति, अतः तस्य इत्संज्ञा भवति ।
'डुपचँष्' इत्यत्र चकारात् परः यः अकारः, सः अनुनासिकः अस्ति । अतः तस्य इत्संज्ञा भवति ।
'भू' इत्यत्र कोऽपि अनुनासिकः स्वरः नास्ति । अतः अत्र कस्यापि इत्संज्ञा न भवति ।
'टुओँश्वि' अस्मिन् धातौ ओकारः अनुनासिकः अस्ति, परन्तु इकारः अनुनासिकः नास्ति । अतः अत्र केवलम् ओकारस्यैव इत्संज्ञा भवति, न हि इकारस्य ।
'लँण्' प्रत्याहारे लकारोत्तरः अकारः अनुनासिकः अस्ति, अतः तस्य इत्संज्ञा भवति ।
उपदेशे विद्यमानस्यैव अनुनासिकस्वरस्य अनेन सूत्रेण इत्संज्ञा भवति, अन्येषु शब्देषु विद्यमानस्य अनुनासिकस्वरस्य न - इति स्मर्तव्यम् । यथा, अणोऽप्रगृह्यस्यानुनासिकः 8.4.57 इत्यनेन मधुँ इत्यत्रापि उकारस्य अनुनासिकत्वम् भवति । परन्तु अयम् उपदेशः नास्ति (अपितु सूत्रप्रयोगेण निर्मितः शब्दः अस्ति) अतः अस्य इत्संज्ञा न भवति ।
इत्संज्ञकम् वर्णम् आश्रित्य उपदेशस्य विशिष्टरूपेण निर्देशः भवितुम् अर्हति । यथा —
यस्मिन् उपदेशे आकारः इत्संज्ञकः, सः आदित् उपदेशः नाम्ना ज्ञायते । यथा, 'ञिमिदाँ', 'ञित्वराँ' एतौ आदितौ उपदेशौ स्तः । 'आदित्' इति शब्दस्य प्रयोगः केषुचन सूत्रेषु अपि कृतः दृश्यते । यथा, आदितश्च 7.2.16 इति सूत्रेण आदित्-शब्दानाम् विषये क्त-प्रत्यये परे इडागमस्य निषेधः विधीयते ।
यस्मिन् उपदेशे इकारः इत्संज्ञकः सः इदित् उपदेशः । यथा, 'वदिँ', 'कपिँ' एतौ इदितौ उपदेशौ स्तः । इदितो नुम् धातोः 7.1.58 इति सूत्रे इदित्-शब्दस्य प्रयोगः कृतः दृश्यते ।
अनेनैव प्रकारेण ईदित्, उदित्, ऊदित्, ऋदि्त्, ऌदित् - एतादृशाः शब्दाः सिद्ध्यन्ति ।
एवमेव, 'उक्' प्रत्याहारस्य वर्णः (= उ/ऊ/ऋ/ॠ/ऌ-इत्येतेषु कश्चन वर्णः) यस्मिन् उपदेशे इत्संज्ञकः, सः उपदेशः उगित् इति नाम्ना ज्ञायते । अस्य 'उगित्' शब्दस्य प्रयोगः उगिदचां सर्वनामस्थानेऽधातोः 7.1.70 इत्यस्मिन् सूत्रे कृतः दृश्यते ।
उपदेशेषु विद्यमानानाम् इत्संज्ञकवर्णानाम् प्रक्रियायाः प्रारम्भे एव तस्य लोपः 1.3.9 इत्यनेन नित्यम् लोपः भवति । इत्संज्ञकवर्णानां लोपे कृते यः अंशः अवशिष्यते, सः उपदेशस्य 'दृश्यरूपम्' इति नाम्ना ज्ञायते । यथा, 'गमॢँ' इति उपदेशे विद्यमानस्य इत्संज्ञकस्य ऌकारस्य लोपे कृते 'गम्' इति यद् अवशिष्यते, तत् गमॢँ-धातोः दृश्यरूपम् ।
अष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. यथा, यदि धातौ इकारः इत्संज्ञकरूपेण विद्यते, तर्हि तस्य धातोः प्रक्रियायाम् प्रारम्भे नित्यम् इदितो नुम् धातोः 7.1.58 इत्यनेन नुमागमः भवति । अतएव वदिँ-धातोः अनीयर्-प्रत्ययान्तरूपे 'वन्दनीय' इति दकारात् पूर्वः नकारः श्रूयते । प्रक्रिया इयम् —
वदिँ (अभिवादनस्तुत्योः, भ्वादिः)
→ वद् [इकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा । इत्संज्ञकवर्णस्य तस्य लोपः 1.3.9 इति लोपः]
→ व नुम् द् [ इदितो नुम् धातोः 7.1.58 इत्यनेन इदित्-धातोः नुमागमः भवति ।
→ व न् द् [नुमागमे विद्यमानाः नकारं विहाय अन्ये वर्णाः लुप्यन्ते, केवलं नकारः एव अवशिष्यते । ]
→ व न् द् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर-प्रत्ययः ]
→ वन्दनीय ।
अनेन प्रकारेण सर्वेषाम् अपि इत्संज्ञकवर्णानां भिन्नानि प्रयोजनानि सन्ति ।
यदि उपदेशे 'इँर्' इति कश्चन शब्दसमुदायः विद्यते, तर्हि तत्र उपदेशेऽजनुनासिक इत् 1.3.2 इति सूत्रेण इँकारस्य, तथा च हलन्त्यम् 1.3.3 इति सूत्रेण रेफस्य पृथग् पृथग् इत्संज्ञायाम् प्राप्तायाम्, तद्बाधित्वा, 'इँर्' इति समुदायस्य एकत्ररूपेण इत्संज्ञां कर्तुम् वार्त्तिककारः <!इँर इत्संज्ञा वाच्या!> इति वार्त्तिकं पाठयति । 'इँर्' इति समूहस्य एकत्ररूपेण इत्संज्ञा भवति इति अस्य अर्थः । यथा, 'भिदिँर्' अस्मिन् धातौ 'इँर्' इति समुदायः अन्ते विद्यते । अस्यां स्थितौ अत्र इकारस्य (रेफस्य वा) पृथग् रूपेण इत्संज्ञा न भवति, अपितु 'इँर्' इति समुदायस्यैव इत्संज्ञा भवति, तस्य च अग्रे तस्य लोपः 1.3.9 इत्यनेन लोपः क्रियते । इत्युक्ते, 'भिदिँर्' इति धातुः 'इदित्' उत 'रित्' नास्ति, अपितु 'इरित्' अस्ति । अतः अस्य विषये 'इदित्' विशिष्टम् उत 'रित्' विशिष्टम् कार्यम् न प्रवर्तते, अपितु 'इरित्' विशिष्टम् कार्यम् (यथा, इरितो वा 3.1.57 इति) भवितुम् अर्हति । एवमेव, 'छिदिँर्', 'ईँशुचिँर्', 'दृशिँर्' एते सर्वे अपि इरितः धातवः ज्ञेयाः ।
अष्टाध्याय्याः इत्संज्ञाप्रकरणस्य विषये अत्र विद्यमानः लेखः अपि अवश्यं द्रष्टव्यः ।
धातुपाठे left-side-menu मध्ये filters इत्यत्र 'अनुबन्धः' इति filter उपयुज्य आदित्/इदित्/ईदित्... इत्येतेषाम् पृथग् पृथग् आवल्यः द्रष्टुं शक्यन्ते ।
index: 1.3.2 sutra: उपदेशेऽजनुनासिक इत्
उपदेशेऽजनुनासिक इत् - लण्सूत्रे अकारश्चेति प्रतिज्ञातम् । तस्य अकारस्य अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्संज्ञायामप्राप्तायां तत्प्रापकं सूत्रमाह — उपदेशे । संज्ञाप्रस्तावात्संज्ञेति । लभ्यते । तदाह — उपदेशे अनुनासिक इत्यादिना । सूत्रे अजिति कुत्वाऽभाव आर्षः ।अजित्संज्ञः स्या॑दिति विवरणे कुत्वाभावोऽसन्देहार्थः । ननु मुखेन नासिकया चोच्चार्यमाणो वर्णोऽनुनासिक इत्यनुपदमेव वक्ष्यते । शास्त्रकृता च एते कतिपयवर्णास्तथोच्चारिताः, इतरे तु केवलं मुखेन उच्चारिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह — प्रतिज्ञानुनासिक्याः पाणिनीया इति । प्रतिज्ञायते अभ्युपगम्यत इति प्रतिज्ञा । नित्यस्त्रीलिङ्गोऽयम् । स्त्रियामित्याधिकारे 'आतश्चोपसर्गे' इकति कर्मण्यङ् । अनुनासिकस्या भावः आनुनासिक्यम् । प्रतिज्ञा आनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः पाणिनिशिष्या इत्यर्थः । शिष्यपरंपरया शास्त्रकृतां तथाविधमुच्चारणमिदनींन्तनानां सुगममिति यावत् । तदेवं लण्सूत्रे अकारस्य अनुनासिकत्वादित्संज्ञा सिद्धा । ततः किमित्यत आह — लण्सूत्रस्थेति । लण्सूत्रे तिष्ठतीति लण्सूत्रस्थः, स चासाववर्णश्च लण्सूत्रस्थावर्णः, तेन सहोच्चार्यमाणो रेफो र इत्येवंरूपो रेफलकारयोः संज्ञेत्यर्थः । वस्तुतस्तु रप्रत्याहार एव नास्तीति शब्देन्दुशेखरे व्यक्तम् । ननु आदिरन्त्येनेति सूत्रे मध्यगानामादेश्च संज्ञेति स्थितम् । एवंच अजादिप्रत्याहारेषु संज्ञाकोटिप्रविष्टानामन्त्यानामितां ग्रहणाऽभावेऽपि णकारादीनामपि मध्यगत्वाऽविशेषाद्ग्रहणं स्यात् । ततश्च रलयोः संज्ञेति पूर्वग्रन्थे रलयोरिति न्यूनं, टकारस्यापि मध्यगत्वेन ग्राह्रत्वादित्यत आह — प्रत्याहारेष्वितां न ग्रहणमिति । प्रत्याहारेषु=अजादिसंज्ञासु मध्यवर्तिनामपि इतां न ग्रहणमित्यर्थः । कुत इत्यत आह — अनुनासिक इत्यादिनिर्देशादिति । आदिनातृषिमृषिकृषेः काश्ग्रपस्य॑ इत्यादिसंग्रहः । कथमयं निर्देश उक्तार्थे हेतुरित्यत आह — न हीति । अत्र अनुनासिकशब्दे ककारे परे इकारस्य अच्प्रयुक्तं कार्यम्इको यणची॑ति यणादेशो न दृश्यते हीति योजना । यदि हि अजादिप्रत्याहारेषु इतामपि ग्रहणं स्यात्तर्हि अच्प्रत्याहारे ॠलृक् इति ककारस्यापि प्रविष्टत्वेन च्त्वात्तस्मिन् परे इकारस्य 'इको यणचि' इति यणादेशे 'लोपो व्योर्वलि' इति लोपे 'अनुनास्क' इति स्यात् । इकारो न श्रूयते । श्रूयते च । अतः प्रत्याहारेष्वितां न ग्रहणमिति विज्ञायत इति भावः । यत्तु ॠलृगिति ककारस्य अच्प्रत्याहारप्रविष्यत्वेऽपि 'प्रत्ययस्थात्' इत्यादिना इत्वविधिसामर्थ्यादेव यण् लोपश्च न भवति । अन्यथा लाघवाल्लोपमेव विदध्यात् । अतः प्रत्याहारेष्वितां न ग्रहणमित्यत्र अनुनासिक इत्यादिनिर्देशो न लिङ्गमित्याहुः । तन्न,प्रत्ययस्थात्कात्पूर्वस्यातो लोप आप्यसुपः॑ इति लोपविधौ वर्णादिक्यप्रसङ्गात् । प्रत्याहारशब्दस्याऽप्रसिद्धार्थत्वादाह — आदिरन्त्येनेत्यादिना । प्रत्याह्यियन्ते संक्षिप्यन्ते वर्णा इति व्युत्पत्तेरिति भावः । नच अणुदित्सूत्रसिद्धासु ऐउ इत्यादिसंज्ञास्वतिप्रसङ्गः शङ्क्यः, योगरूढआश्रयणात् । वैयाकरणप्रसिद्धिवशाच्च तथा रूढिरिति भावः । तत्र वर्णसमाम्नायसूत्रेषु पूर्वेण णकारेण एकः प्रत्याहारः-अण् । ककारेण त्रयः-अक् इक् उक् । ङकारेण एकः-एङ् । चकारेण चत्वारः-अच् इच् एच् ऐच् । टकारेण एकः-अट् । परेण णकारेण त्रयः-अण् इण् यण् । मकारेण चत्वारः-अम् यम् ञम् ङम् । ञकारेण एकः-यञ् । षकारेण द्वौ-झष् भष् । शकारेण षट्-अश् हश् वश् झश् जश् बश् । वकारेण एकः-छव् । यकारेण पञ्च-यय् मय झय् खय् चय् । रेफेण पञ्च-यर् झर् खर्चर् शर् । लकारेण षट्-अल् हल् वल् रल् झल् शल् । अकारेण एको रप्रत्याहारः इति वार्णसमाम्नायिकाः प्रत्याहाराश्चतुश्चत्वारिंशत्, एतेषामेव शास्त्रे उपयोगात् । इङित्यादिप्रत्याहारास्तु प्रयोजनाऽभावान्न भवन्ति, शास्त्रे तद्व्यवहाराऽभावात् । अत्राऽस्मदीया सङ्ग्रहकारिका — ॒स्यादेको ङञणवटैः, षेण द्वौ, त्रय इह कणाभ्याम् । चत्वारश्च चमाभ्यां, पञ्च यराभ्यां, शलाभ्यां षट्॥॑
index: 1.3.2 sutra: उपदेशेऽजनुनासिक इत्
उपदिश्यतेऽनेनेत्युपदेश इति। अकर्तरि च कारके इति करणे घञ् । ननु च नेयं संज्ञा, परत्वाच्च करणाधिकरणयोः इति ल्युट् प्राप्नोति, हलश्च इत्यत्रापि संज्ञायामित्येव। ल्युट् तावन्न भवति, कृत्यल्युटो बहुलम् इति। अकर्तरि च इत्यत्र चकारो भिन्नक्रमः-संज्ञायां चेति, तेन क्कचिदसंज्ञायामपि भवति। अथोपदिश्यतेऽनेनेत्यत्रोपदेशः कोऽर्थः? विधानम्। यद्येवम् लण् एध वृद्धौ इत्यादौ न स्यात्, न ह्यत्र किञ्चिद्विधीयते। अथानिर्ज्ञातस्वरूपस्य स्वरूपज्ञापनं तत्, आचारेऽवगल्भक्लीबहोडेभ्यः क्किप् इत्यत्र गल्भाद्यकारस न स्यात् न हि गल्भादीनां स्वरूपज्ञापनार्थमुच्चारणम्;पञ्चमीनिर्द्देशेन क्किपो विधानात्। यद्येवम्, क्किबनेनानिर्ज्ञातरूपो ज्ञाप्ते, तत्र चायं भवत्यकार इति भविष्यति। शास्त्रवाक्यानीति। लण्-एध-स्पर्द्धेत्यादीनामपि विशिष्टप्रयोजनपरत्वेनोच्चारणाद् वाक्यत्वम्। अस्यैव विवरणम्-सूत्रपाठ इति। खिलपाठःउधातुपाठः प्रातिपदिकपाठः, वाक्यपाठश्च। तत्र सूत्रे मतुबादेरुकारः, धातुषु एधाद्यकारः प्रातिपदिकेषु भवच्छब्दस्योकारः,वाक्ये गल्भाद्यकारः। ननु च सर्वत्रात्र शुद्धोऽच् पठ।ल्ते, नानुनासिक इत्यत आह-प्रतिज्ञानुनासिक्या इति। प्रतिज्ञामात्रेण समधिगम्यमानुनासिक्यं येषां ते तथोक्ताः। प्रतिज्ञानुनासिका इति तु प्रसिद्धः पाठः। तत्र प्रतिज्ञासमधिगम्यत्वाद् अनुनासिके प्रतिज्ञाशब्दो द्रष्टव्यः। ततः समानाधिकरणपदो बहुव्रीहिः। तच्च प्रतिज्ञानं नानियमेन भवति, कि तर्हि? यत्राचार्याः स्मरन्ति तत्रैव। सूत्रकारेण तावद्विवक्षिताः सर्वेऽनुनासिकाः पठिताः, डुलभÄष् प्राप्तौ इतिवत्, लेखकैस्तु संकीर्णा लिखिताः तत्र स्मृतिपरम्परया निर्णेयमित्यर्थः। अभ्र आÄ अप इति। नायं सूत्रादिषु स्वरूपेणोच्चरितो।नुनासिकः किं तर्हि ? ठाङेऽनुनासिकश्च्छन्दसिऽइत्यनुनासिकशब्देन विहितः। अथ क्रियमाणेऽप्युपदेशग्रहणे उञः Äष् इत्यत्र कस्मान्न भवति ? विधानसामर्थ्याद्। इत्संज्ञायां हि तस्य लोपः इति लोपः स्यात्। यद्येवम्, अत्रापि विधानसामर्थ्यादेव न भविष्यति। एवं तर्हि उदाहरणदिगियं दर्शता । इदं तत्रोदाहरणम्-अणोऽप्रगृह्यस्यानुनासिकः कधीच्छति ब्राह्यणकुलमिति क्यजन्तात्क्विपि अल्लोपे, वलि लोपे, नपुंसकह्रस्वत्वं दधि इति। यद्यत्रेत्संज्ञा स्यात् ठिदितो नुम् धातोः इति नुम् स्यात्। अत्राप्यनुनासिकविधानसामर्थ्यादेवेत्संज्ञा न भविष्यति । ननु च यत्रेत्संज्ञायां सत्यां प्रयोजनं न सम्भवति, यथा-दधि, मध्विति प्रातिपदिकेषु तत्रेत्संज्ञाया अभावः। अत्रानुनासिकविधानमर्थवत्, नैतदेवम्; लोपस्येत्कार्यस्य सर्वत्र सम्भवात् । तस्मादणोऽप्रगृह्यस्य इत्संज्ञायामेव विधेयायामनुनासिकविधानसामर्थ्यादेवात्र लोपो न भविष्यति। एवं तर्ह्युतरार्थमवश्यम् ठुपदेशऽ इति वक्तव्यम्, तदिहापि विस्पष्टर्थं भविष्यतीति मन्यते। आतो मनिन्निति। अत्र मकारस्येत्संज्ञा न भवति। यदि स्याद्, अन्येभ्योऽपि द्दश्यन्ते इति हलन्तेऽन्त्यादचः परः स्यात् । सर्वस्येति। दरिद्राप्रभृतिसम्बन्धिनोऽपि ॥