श्लौ

6-1-10 श्लौ एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य धातोः अनभ्यासस्य

Sampurna sutra

Up

index: 6.1.10 sutra: श्लौ


धातोः अनभ्यासस्य श्लौ द्वे ।

Neelesh Sanskrit Brief

Up

index: 6.1.10 sutra: श्लौ


श्लौ परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य (यथानिर्दिष्टम्) द्वित्वं भवति ।

Neelesh English Brief

Up

index: 6.1.10 sutra: श्लौ


When a प्रत्यय is removed using the word श्लु, अङ्ग which is not yet duplicated is duplicated.

Kashika

Up

index: 6.1.10 sutra: श्लौ


श्लौ परतः अनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितियस्य वा यथायोगं द्वे भवतः। जुहोति। बिभेति। जिह्नेति।

Siddhanta Kaumudi

Up

index: 6.1.10 sutra: श्लौ


धातोर्द्वे स्तः । जुहोति । जुहुतः । अदभ्यस्तात् <{SK2479}> इत्यत् । हुश्नुवोः - <{SK2387}> इति यण् । जुह्वति ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.10 sutra: श्लौ


धातोर्द्वे स्तः। जुहोति। जुहुतः॥

Neelesh Sanskrit Detailed

Up

index: 6.1.10 sutra: श्लौ


'श्लु' इति प्रत्ययलोपस्य एका संज्ञा अस्ति, या प्रत्ययस्य लुक्-श्लु-लुपः 1.1.61 इत्यनेन दीयते । यत्र 'श्लु' संज्ञया प्रत्ययलोपः भवति, तत्र वर्तमानसूत्रेण अनभ्यासस्य अङ्गस्य द्वित्वम् भवति ।

किम् नाम 'अनभ्यासः'? पूर्वोभ्यासः 6.1.4 इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः (प्रथमः), तस्य 'अभ्यास'संज्ञा भवति । अतः यस्य धातोः द्वित्वं कृतं नास्ति, तादृशः धातुः 'अनभ्यासः धातुः' इत्युच्यते । अस्य धातोः श्लौ-परे द्वित्वं भवति ।

यथा, जुहोत्यादिगणस्य 'दा' धातोः प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

दा + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ दा + तिप् [तिप्तस्.. 3.4.78 इति तिप्]

→ दा + शप् + ति [कर्तरि शप् 3.1.68 इति शप्]

→ दा + ति [जुहोत्यादिभ्यः श्लुः 2.4.75 इति प्रत्ययस्य श्लुः (लोपः)।]

→ दा दा + ति [प्रत्ययस्य श्लु-इत्यनेन लोपे कृते श्लौ 6.1.10 इत्यनेन अङ्गस्य द्वित्वं भवति ]

→ द दा + ति [ह्रस्वः 7.4.59 इति ह्रस्वः]

→ ददाति ।

अत्र शप्-विकरणस्य लोपः 'श्लु' संज्ञया कृतः अस्ति । अतः लोपात् अनन्तरम् श्लौ 6.1.10 इत्यनेन अङ्गस्य द्वित्वं अपि क्रियते ।

Padamanjari

Up

index: 6.1.10 sutra: श्लौ


श्लौ परत इति। वर्णानामपि युगपदवस्थानाभावाद् बुद्धिपरिकल्पितं पोर्वापर्यम्, तच्चाभावरूपेण श्लुनाप्युपपद्यत् इति भावः। अनब्यासस्येति। अधीकारमात्रैणैतदुक्तम्, न तु श्लौ साभ्यासो भवति। एवं द्वितीयस्य चेत्यत्र द्रष्टव्यम् ॥