6-4-8 सर्वनामस्थाने च असम्बुद्धौ न उपधायाः
index: 6.4.8 sutra: सर्वनामस्थाने चासम्बुद्धौ
नः अङ्गस्य उपधायाः असम्बुद्धौ सर्वनामस्थाने दीर्घः
index: 6.4.8 sutra: सर्वनामस्थाने चासम्बुद्धौ
असम्बुद्धिवाचके सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः भवति ।
index: 6.4.8 sutra: सर्वनामस्थाने चासम्बुद्धौ
The उपधा letter of a नकारान्त अङ्ग becomes दीर्घ when followed by a प्रत्यय which is a सर्वनामस्थान other than सम्बोधन-एकवचन.
index: 6.4.8 sutra: सर्वनामस्थाने चासम्बुद्धौ
सर्वनामस्थाने च परतोऽसम्बुद्धौ नोपधायाः दीर्घो भवति। राजा, राजानौ, राजानः। राजानम्, राजानौ। सामानि तिष्ठन्ति। सामानि पश्य। सर्वनामस्थाने इति किम्? राजनि। सामनि। असम्बुद्धौ इति किम्? हे राजन्। हे तक्षन्।
index: 6.4.8 sutra: सर्वनामस्थाने चासम्बुद्धौ
नान्तस्योपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे ॥
index: 6.4.8 sutra: सर्वनामस्थाने चासम्बुद्धौ
नान्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने॥
index: 6.4.8 sutra: सर्वनामस्थाने चासम्बुद्धौ
पुंलिङ्गशब्दात् स्त्रीलिङ्गशब्दात् वा परस्य सुँ / औ / जस् / अम् / औट् एतेषां पञ्च प्रत्ययानाम् सुडनपुंसकस्य 1.1.43 इत्यनेन 'सर्वनामस्थान' संज्ञा भवति । तथैव, नपुंसकलिङ्गशब्दात् परस्य जस् / शस् एतयोः द्वयोः प्रत्यययोः शि सर्वनामस्थानम् 1.1.42 इत्यनेन सर्वनामस्थानसंज्ञा भवति । सर्वनामस्थानसंज्ञके प्रत्यये परे नकारान्तस्य अङ्गस्य उपधास्वरस्य अनेन सूत्रेण दीर्घः विधीयते । परन्तु सम्बोधनैकवचनस्य सुँ-प्रत्यये परे अयं दीर्घादेशः न भवति ।
यथा - राजन् + औ इत्यत्र 'औ' प्रत्ययस्य सर्वनामसंज्ञायां प्राप्तायाम् नकारात् पूर्वः यः अकारः, तस्य दीर्घादेशः भवति, अतः राजानौ इति रूपं सिद्ध्यति । परन्तु राजन् + सुँ [सम्बोधनैकवचनम्] इत्यत्र अयं दीर्घादेशः न भवति, अतः 'राजन्' इत्येव रूपं जायते ।
नपुंसकलिङ्गशब्दस्य विषये अपि अयं दीर्घादेशः जस्-शस्-प्रत्यययोः परयोः दृश्यते । यथा - नामन् + जस् / शस् → नामानि ।
ज्ञातव्यम् - 'फल + जस्/शस्' इत्यत्रापि अस्य सूत्रस्य प्रसक्तिः अस्तीति स्मर्तव्यम् । अस्य प्रक्रिया एतादृशी अस्ति -
फल + जस् / शस्
→ फल + शि [जश्शसोः शि 7.1.20 इति शि-आदेशः । शि सर्वनामस्थानम् 1.1.42 इति सर्वनामस्थानसंज्ञा ।]
→ फलन् + इ [शकारस्य इत्संज्ञा, लोपः । नपुंसकस्य झलचः 7.1.72 इति अङ्गस्य नुमागमः]
→ फलानि [सर्वनामस्थाने चासम्बुद्धौ 6.4.8 इति अङ्गस्य उपधावर्णस्य दीर्घः ।
अनेनैव प्रकारेण वारीणि, मधूनि, धातॄणि इत्यत्रापि उपधावर्णस्य दीर्घः अनेन सूत्रेण भवति ।
index: 6.4.8 sutra: सर्वनामस्थाने चासम्बुद्धौ
सर्वनामस्थाने चासम्बुद्धौ - न भूसुधियोः । 'इणो य' णित्यतो यणिति,ओः सुपी॑त्यतः सुपीति,इको यणची॑त्यतोऽचीति चानुवर्तते । तदाह — एतयोरित्यादिना । एतयोरिति-सूत्रोक्तभूसुधियोः परामर्शः । अचीति । अजादावित्यर्थः । यणि प्रतिषिध्दे इयङमभिप्रेत्य आह — सुधियाविति । आदिना अजादिसर्वसङ्ग्रहः । प्रधीवद्रूपाणि । इयङेव विशेषः । अचीति वस्तुस्थितिः । अनजादौ यणः प्रसक्त्यभावात् । सुपीति किम् । सुधीभिरूपास्यः सुध्युपास्यः । वस्तुतस्तु सूपीति नानुवर्तनीयम् । 'एरनेकाचः' इति यणो ह्रत्र न प्रसक्तिः, तस्य अजादिप्रत्यये विधानादुपास्यशब्दस्य च प्रत्ययत्वाऽभावात् ।इको यणची॑ति तु भवत्येव, 'अनन्तरस्य' इति न्यायेनएरनेकाचः॑,ओः सुपी॑ति च विहतयण एव प्रतिषेधात् । सुधिया उपास्यः सुध्युपास्य इत्यत्र त्वन्तर्वर्तिनीं विभक्तिमाश्रित्य 'एरनेकाचः' इति यणो 'न भूसुधियोः' इति प्रतिषेधेऽपि 'उपास्यः' इत्यचमाश्रित्यइको यणची॑ति यण् भवत्येव,अनन्तरस्ये॑ति न्यायेन तस्याऽत्र प्रतिषेधाऽभावादित्यलम् । सखीयतीति । 'सुप आत्मनः' इति सखिशब्दात्क्यचि कृतेअकृत्सार्वधातुकयो॑रिति दीर्घेसखीयती॑ति रूपम् । ततः क्विबिति । तस्मात्=सखीयशब्दात् 'सनाद्यन्ताः' इति दातुसंज्ञकात्क्विप्चे॑ति सूत्रेण क्विबित्यर्थः । अल्लोपयलोपाविति । 'अतोः लोपः' इति यकारादकारस्य लोपः,लोपो व्यो॑रिति यलोप इत्यर्थः । यलोपे कर्तव्येऽल्लोपस्तु न स्थानिवत्,न पदान्ते॑ति यलोपे स्थानिवत्त्वनिषेधात् । स्थानिवत्त्वादिति ।अचः परस्मिन्नित्यनेने॑ति शेषः । यणि प्राप्ते इति ।खकारादीकारस्यइको यणचीत्यनेने॑ति शेषः । न चान्तर्वर्तिसुपा पदान्तत्वा॑न्न पदान्ते॑ति निषेधः शङ्क्यः, 'नः क्ये' इति क्यचि नान्तस्यैव पदत्वात् । क्वौ लुप्तिमिति । 'न पदान्त' सूत्रेक्विलुगुपधात्वचङ्परनिह्र्यासकुत्वेषूपसङ्ख्यान॑मिति वार्तिकेक्विलु॑गित्यंशस्यायमनुवादः । तत्रलु॑गिति लोपो विवक्षित इति तत्रैव भाष्ये स्पष्टम् । लुप्तमिति भावे क्तः । क्विप्प्रत्ययपरको लोपो न स्थानिवदित्यर्थः । ततस्च खकारादीकारस्याऽच्परकत्वाऽभावान्न यणिति भावः । यद्यपिन पदान्ते॑ति सूत्रेक्वौ लुप्तं न स्थानिव॑दिति निराकृत्य,क्वौ विधिं प्रति न स्थानिव॑दित्येव स्वीकृतं तथापि गोमत्यतेः क्विपि गोमानिति भाष्यात्क्वौ लुप्तं न स्थानिवदित्यपि क्वचिदस्तीति शब्देन्दुशेखरे स्थितम् । ततस्च सखायमिच्छतीत्यर्थे सखीति ईदन्तं रूपं स्थितम् । ततः सुबुत्पत्तिः । अनङ्णित्वे इति । 'अनङ् सौ' 'सख्युरसम्बुद्धौ' इत्युभाभ्या॑मिति शेषः । इदन्तसखिशब्दस्य विधीयमाने अनङ्णित्त्वे कथं सखीशब्दस्य ईदन्तस्य भवेतामित्यत आह — एकदेशेति । हे सखीरिति । अङ्यन्तत्वान्न सुलोपः । स्त्रीत्वाऽभावान्नदीत्वाऽभावान्नदीकार्यं न भवति । यणि प्राप्ते इति ।एरनेकाचः इत्यनेने॑ति शेषः । शसि यणिति । पूर्वसवर्णदीर्घापवादो यण् । कृतपूर्वसवर्णदीर्घत्वाऽभावान्नत्वं नेति भावः । सख्या । सख्ये । सख्युः । सख्योः । सख्यौ । सह खेनेति । खमाकाशं खकारो वा ।तेन सहेति तुल्ययोगे॑ इति बहुव्रीहिः ।वोपसर्जनस्ये॑ति सभावः । तमिच्छतीति । सखमात्मन इच्छतीत्यर्थे 'सुप आत्मनः' इति क्यच् ।क्यचि चे॑तीत्वं, 'सनाद्यन्ताः' इति धातुत्वात्क्विपि अल्लोपयलोपयोः सखीशब्दः । एवं सुखीशब्दः, सुतीशब्दश्च । सखीरिति । अङ्यन्तत्वान्न सुलोपः । सख्यावित्यादि । अजादौ 'एरनेकाचः' इति यणिति भावः । सख्यम् । सख्यः सख्या । सख्ये ।दीर्घस्यापीति । एतदर्थमेव तत्र कृतयणा निर्देश इति भावः । सख्याम् । सख्यि । सुखीसुतीशब्दयोरप्येवम् । लूनीरिति ।लूञ् छेदने॑क्तः । 'त्वादिभ्यः' इति नत्वम् । क्यचि ईत्वम् । अङ्यन्त्रत्वान्न सुलोपः । 'क्षै क्षये' क्तः ।आदेच उपदेशेऽशिती॑त्यात्त्वम् । 'क्षायोः मः' इति मत्वम् । क्यजादि पूर्ववत् । प्रस्तीमीरिति ।स्त्यै ष्टए शब्दसङ्घातयोः । क्तः । 'आदेचः' इत्यात्त्वम् ।प्रस्त्यो ।ञन्यतरस्या॑मिति मः ।स्त्यः प्रपूर्वस्ये॑ति सम्प्रसारणम् ।सम्प्रसारणाच्चे॑ति पूर्वरूपम् । 'हलः' इति दीर्घः । क्यजादि पूर्ववत् सखी सुतीत्यादिवद्रूपाणि । ङसिङसोर्यणिति । 'एरनेकाचः' इत्यनेने॑ति शेषः ।असिद्धत्वा॑दित्यनन्तरंत्यात्परत्वा॑दिति शेषः । शुष्कीयतेरिति ।इक्शितपौ धातुनिर्देशे॑ इति श्तिपा निर्देशोऽयम् । शुषधातोः क्तः । शुष्कः । 'शुषः कः' इति कत्वम् । शुष्कमात्मन इच्छतीत्यर्थे क्यजन्ताच्छुष्कीयधातोः क्विपि शुष्कीरिति रूपमित्यर्थः । अङ्यन्तत्वान्न सुलोपः । सखी सुतीत्यादिशब्दवच्छुष्कीशब्दः । शुष्कियावित्यादि । संयोगुपूर्वत्वान्न यण्, किं तु इयङिति विशेष इतीति भावः । ङसिङसोः शुष्किय इति । न च कत्वस्याऽसिद्धत्वात्ख्यत्यात्परत्नादुत्त्वं शङ्क्यम्, #इयङादेशे सति कृतयणादेशत्वाऽभावादिति भावः । इति ईदन्ताः । शम्भुर्हरिवदिति । तत्र पूर्वसवर्णदीर्घ ऊकारः, गुणस्तु ओकारः, अवित्यादयो विशेषास्त्वान्तरतदम्यात्सङ्गता इति भावः ।क्रुश आह्वाने, रोदने चे॑ति धातोःसितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् इति तुन्प्रत्ययेव्रश्चे॑ति शस्य षकारे, ष्टुत्वेन टकारे च क्रोष्टुशब्दः । क्रुशधातो कर्तरि तृचि तु क्रोष्टृशब्दः । द्वावपि सृगालवाचिनो ।
index: 6.4.8 sutra: सर्वनामस्थाने चासम्बुद्धौ
राजनीति । विभाषा ङिश्योः इत्यिल्लोपाभावपक्षे दीर्घत्पप्रसङ्गः । एवं चर्मणामित्यादावपि प्रसङ्गः ॥