6-1-109 एङः पदान्तात् अति संहितायाम् अचि एकः पूर्वपरयोः पूर्वः
index: 6.1.109 sutra: एङः पदान्तादति
पदान्तात् एङः अति पूर्वः
index: 6.1.109 sutra: एङः पदान्तादति
पदान्त-एङ्-वर्णात् ह्रस्व-अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति ।
index: 6.1.109 sutra: एङः पदान्तादति
If a पदान्त ए / ओ letter is followed by a ह्रस्व अकार, then both of them combined to form a पूर्वरूप एकादेश.
index: 6.1.109 sutra: एङः पदान्तादति
एङ् यः पदान्तः तस्मादति परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकाद्शो भवति। अग्नेऽत्र। वायोऽत्र। अयवादेशयोरयमपवादः। एङः इति किम्। दध्यत्र। मध्वत्र। पदान्तातिति किम्? चयनम्। लवनम्। अतीति इम्। वायो इति। भानो इति। वायविति। भानविति। तपरकरणम् इति किम्? वायवायाहि।
index: 6.1.109 sutra: एङः पदान्तादति
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ॥
index: 6.1.109 sutra: एङः पदान्तादति
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णोऽव॥
index: 6.1.109 sutra: एङः पदान्तादति
एच्-वर्णात् संहितायाम् स्वरः विद्यते चेत् एचोऽयवायावः 6.1.78 इति सूत्रेण एच्-वर्णस्य यथासङ्ख्यम् अयादिषु कश्चन आदेशः भवति । परन्तु अयम् एच्-वर्णः यदि पदान्त-एकारः, पदान्त-ओकारः वा अस्ति, तथा च तस्माद् अग्रे ह्रस्वः अकारः विद्यते, तर्हि एचोऽयवायावः 6.1.78 इति सूत्रेण प्राप्तस्य अय्/अव्-आदेशस्य प्रकृतसूत्रेण बाधं कृत्वा तत्स्थाने प्रकृतसूत्रेण पूर्वरूप-एकादेशः विधीयते । यथा -
वने + अस्मिन् → वनेस्मिन् । अत्र पदान्त-एकारस्य अकारेण सह पूर्वरूप-एकादेशः भवति ।
विष्णो + अव → विष्णोव । अत्र पदान्त-ओकारस्य अकारेण सह पूर्वरूप-एकादेशः भवति ।
1. पदान्तात् इति किमर्थम् ? अपदान्त-एकार-ओकारयोः विषये इदं सूत्रं न प्रवर्तते । यथा, चि-धातोः ल्युट्-प्रत्यये कृते
2. अति इत्यत्र तपरकरणम् किमर्थम् ? केवलम् 'अ' इति निर्दिश्यते चेत् अणुदित् सवर्णस्य चाप्रत्ययः 1.1.69 इत्यनेन सवर्णग्रहणम् भवेत्, येन आकारस्य विषये अपि अस्य सूत्रस्य अनिष्टा प्रसक्तिः स्यात् । अतः अस्मिन् सूत्रे तपरकरणम् कृत्वा अकारेण आकारग्रहणम् निषिध्यते, येन आकारस्य विषये इदं सूत्रं न प्रवर्तते । अतः
द्विवचनस्य एकारान्तपदस्य विषये ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इत्यनेन प्रगृह्यसंज्ञायां जातायाम् प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन अच्सन्धौ प्रकृतिभावः विधीयते । अतः अस्मिन् स्थले एङः पदान्तादति 6.1.109 इत्यनेन पूर्वरूप-एकादेशः न भवति । यथा,
index: 6.1.109 sutra: एङः पदान्तादति
एङः पदान्तादति - एङः पदान्तादति । 'अमि पूर्व' इत्यतः पूर्व इत्यनुवर्तते । एकः पूर्वपरयोरित्यधिकृतं । तदाह — पदान्तादित्यादिना । हरे-अवेति स्थितेऽयादेशं बाधित्वा पूर्वरूपमेकारः । विष्णो-अवेत्यत्राऽवादेशं बाधित्वा पूर्वरूपमोकारः ।