ऊकालोऽज्झ्रस्वदीर्घप्लुतः

1-2-27 ऊकालः अच् ह्रस्वदीर्घप्लुतः

Sampurna sutra

Up

index: 1.2.27 sutra: ऊकालोऽज्झ्रस्वदीर्घप्लुतः


ऊकालः अच् ह्रस्व-दीर्घ-प्लुतः

Neelesh Sanskrit Brief

Up

index: 1.2.27 sutra: ऊकालोऽज्झ्रस्वदीर्घप्लुतः


उ-ऊ-उ3 एतेषां उच्चारणकालः यस्य उच्चारणकालेन सह समानः, सः अच् क्रमेण ह्रस्वसंज्ञकः, दीर्घसंज्ञकः, प्लुतसंज्ञकः भवति ।

Neelesh English Brief

Up

index: 1.2.27 sutra: ऊकालोऽज्झ्रस्वदीर्घप्लुतः


Vowels are classified as ह्रस्व, दीर्घ and प्लुत based on the time taken for their pronunciation, as compared against the time of उ, ऊ and उ3 respectively.

Kashika

Up

index: 1.2.27 sutra: ऊकालोऽज्झ्रस्वदीर्घप्लुतः


ऊ इति त्रयाणामयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः। ह्रस्वदीर्घप्लुतः इति द्वन्द्वैकवद् भावे पुंल्लिङ्गनिर्देशः। उ ऊ ऊ3 इत्येवं कालो अज् यथाक्रमं ह्रस्वदीर्घप्लुतः इत्येवं संज्ञो भवति। उकालो ह्रस्वः दधि। मधु। ऊकालो दीर्घः कुमारी। गौरी। ऊ3कालः प्लुतः देवदत्त3 अत्र न्वसि। कालग्रहणं परिमाणार्थम्। दीर्घप्लुतयोः ह्रस्वसंज्ञा मा भूत्। आलूय, प्रलूय, ह्रस्वस्य पिति कृति तुक् 6.1.71 इति तुङ् न भवति। अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्। प्रतक्ष्य, प्ररक्ष्य, ह्रस्वाश्रयस् तुङ् मा भूत्। तितौच्छात्रम्, दीर्घात् 6.1.75, पदान्ताद् वा 6.1.76 इति विभाषा तुङ् मा भूत्। ह्रस्वदीर्घप्लुतप्रदेशाः ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47अकृत्सार्वधातुकयोर्दीर्घः 7.4.25वाक्यस्य टेः प्लुत उदात्तः 8.2.82

Siddhanta Kaumudi

Up

index: 1.2.27 sutra: ऊकालोऽज्झ्रस्वदीर्घप्लुतः


उश्च ऊश्च ऊ3श्च वः । वां काल इव कालो यस्य सोऽच् क्रमाद्ध्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ॥

Laghu Siddhanta Kaumudi

Up

index: 1.2.27 sutra: ऊकालोऽज्झ्रस्वदीर्घप्लुतः


उश्च ऊश्च ऊ3श्च वः; वां काल इव कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादि भेदेन त्रिधा॥

Neelesh Sanskrit Detailed

Up

index: 1.2.27 sutra: ऊकालोऽज्झ्रस्वदीर्घप्लुतः


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः वर्तन्ते 'ह्रस्वः', 'दीर्घः', 'प्लुतः' एताः तिस्रः संज्ञाः । स्वराणाम् उच्चारणकारस्य आधारेण तेषां एताः संज्ञाः दीयन्ते । एतासाम् तिसृणाम् अपि संज्ञानाम् विधानम् पाणिनिना अस्मिन् एकस्मिन्नेव सूत्रे कृतम् अस्ति, तदर्थं च सः 'ऊकालः' इति शब्दं प्रयुङ्क्ते । 'ऊकालः' इत्यत्र विद्यमानः 'ऊ' इति अंशः ह्रस्व-उकारः, दीर्घ-ऊकारः, तथा प्लुत-उ3कारः —इत्येतेषां सवर्णदीर्घं कृत्वा निर्मितः अस्ति । 'उ', 'ऊ', 'उ3' इत्येतेषाम् उच्चारणस्य यः कालः, तादृशः कालः यस्य स्वरस्य उच्चारणार्थम् आवश्यकः, सः स्वरः यथासङ्ख्यम् ह्रस्व-दीर्घ-प्लुत-शब्देन ज्ञायते, इति अस्य आशयः । तदित्थम् —

1. ह्रस्वः — यस्य स्वरस्य उच्चारणकालः 'उ' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, एकमात्रिकः) अस्ति, सः स्वरः 'ह्रस्वः' नाम्ना ज्ञायते । 'अ', 'इ', 'उ', 'ऋ', 'ऌ' एते स्वराः ह्रस्वसंज्ञकाः सन्ति ।

2. दीर्घः — यस्य स्वरस्य उच्चारणकालः 'ऊ' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, द्विमात्रिकः) अस्ति, सः स्वरः 'दीर्घः' नाम्ना ज्ञायते । 'आ', 'ई', 'ऊ', 'ॠ', 'ए', 'ऐ', 'ओ', 'औ' एते स्वराः दीर्घसंज्ञकाः सन्ति ।

3. प्लुतः — यस्य स्वरस्य उच्चारणकालः 'उ3' इत्यस्य उच्चारणकालसदृशः (इत्युक्ते, त्रिमात्रिकः) अस्ति, सः स्वरः 'प्लुतः' नाम्ना ज्ञायते । 'अ3', 'इ3', 'उ3', 'ऋ3', 'ऌ3' 'ए3', 'ऐ3', 'ओ3', 'औ3' एते स्वराः प्लुतसंज्ञकाः सन्ति ।

अस्मिन् विषये एका कारिका अपि प्रसिद्धा वर्तते -

एकमात्रो भवेत् ह्रस्वः, द्विमात्रो दीर्घ उच्यते ।

त्रिमात्रस्तु प्लुतो ज्ञेयः, व्यञ्जनं त्वर्धमात्रिकम् ॥

व्यञ्जनस्य उच्चारणस्य कालः अर्धमात्रा, ह्रस्वस्वरस्य उच्चारणकालः एका मात्रा, दीर्घस्वरस्य उच्चारणकालः द्वे मात्रे, प्लुतस्वरस्य च उच्चारणकालः तिस्रः मात्राः — इति अस्याः कारिकायाः आशयः ।

परन्तु सर्वेषाम् अपि स्वराणाम् एते सर्वे भेदाः न विद्यन्ते । तत्र इदं ज्ञेयम् -

  1. अ, इ, उ, ऋ — एतेषाम् सर्वेषाम् त्रयः अपि ह्रस्व-दीर्घ-प्लुतभेदाः भवन्ति ।

  2. — इत्यस्य दीर्घभेदः नास्ति, अतः तस्य केवलं ह्रस्व-प्लुत-भेदौ भवतः ।

  3. ए, ऐ, ओ, औ — एतेषाम् ह्रस्वभेदः नास्ति, अतः एतेषाम् केवलम् दीर्घ-प्लुत-भेदौ भवतः ।

ह्रस्व-दीर्घ-प्लुत-संज्ञाः स्वराणामेव विद्यन्ते, न हि व्यञ्जनानाम् । सर्वाणि व्यञ्जनानि तु अर्धमात्रिकानि एव सन्ति ।

ह्रस्व-दीर्घ-प्लुत-संज्ञानाम् प्रयोजनम्

ह्रस्वादीनां संज्ञानां प्रयोगः अष्टाध्याय्यां बहुषु सूत्रेषु कृतः अस्ति । एतासां प्रयोगेण भिन्नाः विधयः उच्यन्ते । प्रत्येकं संज्ञाम् अधिकृत्य एकम् उदाहरणम् अधः दत्तम् अस्ति —

  1. ह्रस्वस्वरात् अनन्तरम् संहितायाम् छकारः आगच्छति चेत् तस्य ह्रस्वस्वरस्य 'तुक्' इति आगमः भवति । यथा —

पृच्छ्यते इति (कृद्वृत्तिः)

= प्रछँ (ज्ञीप्सायाम्, तुदादिः, <{06.0149}>) + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]

→ प्रछ् + अनीय [इत्संज्ञालोपः]

→ प्र तुक् छ् + अनीय [ह्रस्व-अकारात् परः अव्यवहितः छकारः विद्यते, अतः अत्र छे च 6.1.73 इत्यनेन अकारस्य 'तुक्' इति आगमः भवति । आद्यन्तौ टकितौ 1.1.46 इति अयम् आगमः अकारात् अनन्तरम् आगच्छति ।]

→ प्र त् छ् + अनीय [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]

→ प्र च् छ् + अनीय [स्तोः श्चुना श्चुः इति श्चुत्वम्]

→ प्रच्छनीय

  1. अपदान्त-दीर्घस्वरात् अनन्तरम् संहितायाम् छकारः आगच्छति चेत् तस्य दीर्घस्वरस्य 'तुक्' इति आगमः भवति । यथा —

= म्लेछँ (अव्यक्ते शब्दे, भ्वादिः, <{01.0233}>) + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]

→ म्लेछ् + अनीय [इत्संज्ञालोपः]

→ म्ले तुक् छ् + अनीय [अपदान्त-दीर्घ-एकारात् परः अव्यवहितः छकारः विद्यते, अतः अत्र दीर्घात् 6.1.75 इत्यनेन एकारस्य 'तुक्' इति आगमः भवति । आद्यन्तौ टकितौ 1.1.46 इति अयम् आगमः एकारात् अनन्तरम् आगच्छति ।]

→ म्ले त् छ् + अनीय [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]

→ म्ले च् छ् + अनीय [स्तोः श्चुना श्चुः इति श्चुत्वम्]

→ म्लेच्छनीय

  1. प्लुतस्वरात् परः अच्-वर्णः विद्यते चेत् संहितायाम् सत्याम् अपि सन्धिः न भवति । यथा —

कृष्ण३ + अत्र

→ कृष्ण३ अत्र [प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन प्लुतस्वरस्य अच्-वर्णे परे प्रकृतिभावः । अतः अत्र अकः सवर्णे दीर्घः 6.1.101 इत्यनेन सवर्णदीर्घः न भवति ।]

सूत्रे 'ऊकाल'ग्रहणस्य सन्दर्भः

कुक्कुटः यदा उच्चैः आक्रोशति, तदा तस्य मुखात् उवर्णस्य त्रयः अपि स्वरभेदाः उत्सृजन्ति । इत्युक्ते, अवर्णस्य इवर्णस्य वा अपेक्षया उवर्णस्य ह्रस्व-दीर्घ-प्लुत-भेदाः जनैः कुक्कुटस्य आक्रोशे सरलतया श्रूयन्ते । अतएव अत्र सूत्रे 'आकालः' उत 'ईकाल' इत्यस्य अपेक्षया 'ऊकालः' इति शब्दनिर्देशः क्रियते ।

Balamanorama

Up

index: 1.2.27 sutra: ऊकालोऽज्झ्रस्वदीर्घप्लुतः


ऊकालोऽज्झ्रस्वदीर्घप्लुतः - तदेवमणादिसंज्ञासु सिद्धासु अचो ह्रस्वादिसंज्ञां विधत्ते — ऊकालोऽजिति । 'ह्रस्वदीर्घप्लुत' इति समाहारद्वन्द्वः । सौत्रं पुंस्त्वम् । इतरेतरयोगद्वन्द्वो वा । तथा सत्येकवचनमार्षम् । उ ऊ ऊ३ इति त्रयाणां एकमात्रद्विमात्रत्रिमात्राणां द्वन्द्वसमासे सति सवर्णदीर्घेण ऊ इति प्रश्लिष्टनिर्देशः । तेषां कालः ऊकालः । कालशब्दो मात्रापर्यायः कालसदृशे लाक्षणिकः । ऊकालः कालो यस्येति विग्रहः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः॑ इति द्विपदो बहुव्रीहिः । ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह — वां काल इवेत्यादिना । 'वः' इति ऊशब्दस्य प्रथमाबहुवचनम् । वामिति षष्टीबहुवचनम् । वां काल इव कालो यस्येति फलितार्थकथनम् । उक्तरीत्या द्विपद एव बहुव्रीहिः । क्रमादिति । यथासंख्यसूत्रलभ्यमेतत् । इहैव तत्सूत्रमुपन्यसितुमुचितम् । नच उ ऊ ऊ३ इत्युवर्णानां कथं ह्रस्वदीर्घप्लुतसंज्ञाः, तेषामूकालसदृशकालत्वाऽभावात्, सादृश्यस्य भेदनिबन्धनत्वादिति वाच्यम् । ऊ शब्दस्यात्र एकमात्रद्विमात्रत्रिमात्रकुक्कुटरुतानुकरणत्वात् । स इति । सः=ह्रस्वः दीर्घः प्लुतश्च अच्, प्रत्येकमुदात्तादिभेदेन=उदात्तत्वेनानुदात्तत्वेन स्वरितत्वेन च धर्मविशेषण, त्रिधा = त्रिभिः प्रकारैर्वर्तत इत्यर्थः ।

Padamanjari

Up

index: 1.2.27 sutra: ऊकालोऽज्झ्रस्वदीर्घप्लुतः


ऊः कालो यस्य स ऊकालः ऽतपरस्तत्कालस्यऽ इतिवन्निर्देशः समर्थनीयः । एतच्च संज्ञिनो विशेषणम्, च ऽऊऽ इत्येकस्यैव शब्दस्योच्चारणाद्विशेषणस्यैकत्वात् संज्ञाप्येकैवेति यश्चोदयेत् तं प्रत्याह - ऊ इति त्रयाणामित्यादि । प्रश्लेषणमु प्रश्लिष्टम्, तेन निर्देशः उ प्रश्लिष्टनिर्देशः । तेन विशेषणत्रयपरिच्छिन्नास्त्रयः संज्ञिन इत्यर्थः । प्रश्लेषणे प्रमाणमाह-ह्रस्वेति । ह्रस्वदीर्घप्लुत इति न तावदेका संज्ञा; गौरवादनावृतेश्च । अतस्तिसृणां संज्ञानां द्वन्द्वोऽयम् । न चैकस्यानेकसंज्ञाकरणे प्रयोजनमस्ति । लुगादिसंज्ञास्वपि तद्भावितत्वेन प्रत्ययादर्शनस्य भेद आशितः, प्रकारान्तरासम्भवाद् । इह तु निर्देश एव त्रयाणां सम्भवति । तस्मात्संज्ञानां त्रित्वात् संज्ञिनामपि त्रित्वमनुमीयत इति भावः । ऽबहुवचननिरासार्थमेकवद्भावःऽ इत्युक्तम्, समाहारद्वन्द्व इत्यर्थः । ऽस नपुंसकम्ऽ कैत्येततु न भवतीत्याह-पुंल्लिङ्गमनिर्देश इति । सौत्र इति भावः । प्रश्लेषे क्रममाह- उ ऊ ऊ3 इत्येकं काल इति । उकारादीनां परिच्छेदको यः कालो निमेषादिः, तत्काल इत्यर्थः । कुतः पुनरवसितमेष एव क्रम इति ? आदौ मध्ये वा त्रिमात्रे प्लुताश्रयः प्रकृतिभावः प्राप्नोति, तथा मध्येऽन्ते वा मात्रिके ऽद्वन्द्वे घिऽ इत्येतद्वाध्येतेति चेति, न; अनेन हि प्लुतसंज्ञा, ततश्चादौ मध्ये वा पठितस्य त्रिमात्रस्य प्लुतसंज्ञैव न, कुतः प्रकृतिभावः ! यदि च मात्रिको मध्येऽन्ते वा स्यात्, ह्रस्वसंज्ञैव न स्यात् कुतो घिसंज्ञा ! कुतस्तरां पूर्वनिपातः ! एवं तर्हि ज्ञापकात्सिद्धम्, यदयम् ऽविभाषा पृष्टप्रतिवचने हेःऽ इति हेः प्लुतं शास्ति, तज् ज्ञापयति-नान्ते मात्रिक इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । अनन्तरतमप्लुतार्थमेतत्स्यादिति चेत्, न हि सत्यां गतौ परिभाषा बाध्या । यच्च ऽसुपि चऽ इति दीर्घत्वं शास्ति, तज् ज्ञापयति-न मध्ये मात्रिक इति । कथं यो मध्ये स दीर्घः ? दीर्घस्य दीर्घवचनमनर्थकम् । यच्च ऽओमभ्यादानेऽ इत्योमः प्लुतं शास्ति, तज् ज्ञापयति - द्विमात्रिको नान्त्य इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । दधि,मध्विति । रूपोदाहरणे । कुमारीत्यादि कार्योदाहरणम् ऽहल्ङ्याब्भ्यःऽ इति दीर्घाश्रयः सुलोपो भवति । देवदत3 अत्र न्वसीति । ऽअनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति प्लुतः । देवदत त्वमत्र भवसीति प्रश्नः । नुशब्द प्रश्नं द्योतयति । देवदतशब्दात्परस्य सोः ऽससजुषो रुःऽ इति रुत्वम्, ऽअतो रोरप्लुतात्ऽ इत्युत्वे प्रतिषिद्धे ऽभोभगोअघोअपूर्वस्य योऽशिऽ इति यत्वम्, ऽलोपः शाकल्यस्यऽ । उकारोऽयमण्, तेन द्विमात्रयोरपि ग्रहणाद् ह्रस्वसंज्ञा प्राप्नोति । न च दीर्घप्लुतसंज्ञाभ्यां बाधः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशाभ्युपगमाद्, अत आह-कालग्रहणमिति । कालग्रहणं तावदुकारादिभिः प्रत्येकमभिसम्बध्यते, ऊकाल इत्यस्मिन्वाक्ये सत्यपि सवर्णग्रहणे कालशब्दस्य न पुनः प्रत्येकपरिसमाप्तिर्युज्यते, कुतः ? एकस्यैव श्रुतत्वात् । द्विमात्रत्रिमात्रौ हि संज्ञित्वेन प्रतीयेते, न तु साक्षादुच्चरितौ । एवं चैकत्वाद्वहुव्रीहेरेक एव संज्ञी, तत्रैकस्य विरुद्धकालद्वयासम्भवेन सवर्णग्रहणाभावाच्छ्4%अत एवोकारः कालविशेषणमिति कालग्रहणं संज्ञिनः परिमाणार्थम् । यद्वा-ऊ अजित्येव कालार्थो लभ्यते, कथम् ? उकारादयोऽच्त्वं न व्यभिचरन्तीति नाच्त्वेन ते विशेष्यन्ते, अपि तु तैरच् । न चाज्मात्रस्योकारादित्वमुपपद्यत इति सामानाधिकरण्यान्यथानुपपत्या तत्सदृशस्याचः प्रतिपतिः । तत्र च स्थानसाम्यमसम्भवान्न गृह्यते, प्रयत्नसाम्यं चाव्यभिचारीति कालसाम्यमेव ग्रहीष्यते, नार्थः कालग्रहणेन । तत्क्रियते श्रूयमाणेनैव कालं विशेषयितुमिति कालग्रहणं परिमाणार्थम् । आलुयेति । ह्रस्वाश्रयस्तुङ् न भवति । तितौच्छत्रमिति । असत्यज्ग्रहणे चद्वयसमुदायस्य प्रत्येकवर्णकालसंकलनया द्विमात्रत्वाद्दीर्घसंज्ञा स्याद् । यस्तु मध्येऽर्द्धमात्राकालः सवर्णकालो न भवतीति समुदायस्य द्विमात्रत्वं न व्याहन्तीति स्यादेव प्रसङ्गे । अज्ग्रहणे तु न भवति; अच्समुदायस्यानच्त्वात् । यद्यपि वर्णग्रहणे जातिग्रहणम्, सा तु जातिरेकैकव्यक्तिव्यङ्ग्या न समुदायव्यङ्ग्या, तेन दीर्घसंज्ञायामभावात् ऽदीर्घात्ऽऽपदान्ताद्वाऽ इति तुग्विकल्पो न भवति । न च सत्यपि विकल्पे तेन मुक्ते ह्रस्वाश्रयस्तुग् लभ्यते; समुदाये कार्यमारभ्यमाणेऽवयवानां स्वकार्यं प्रत्यव्यापारात् ॥