1-4-13 यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् आ कडारात् एका सञ्ज्ञा
index: 1.4.13 sutra: यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्
यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् ।
index: 1.4.13 sutra: यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्
यस्मात् शब्दात् प्रत्ययः विधीयते, तदादि शब्दस्वरूपम् तस्मिन् प्रत्यये परे 'अङ्गम्' इति संज्ञां प्राप्नोति ।
index: 1.4.13 sutra: यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्
When a प्रत्यय is attached to a word, everything that begins with the first letter of that word upto (and excluding) the first letter of the प्रत्ययः itself, is called the an अङ्गम् of that प्रत्यय.
index: 1.4.13 sutra: यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्
यस्मात् प्रत्ययो विधीयते धातोर्वा प्रातिपदिकाद् वा तदादि शब्दरूपं प्रत्यये परतोऽङ्गसंज्ञं भवति। कर्ता। हर्ता। करिष्यति हरिष्यति। अकरिष्यत्। औपगवः। कापटवः। यस्मातिति संज्ञिनिर्देशार्थम्, तदादि इति सम्बन्धात्। प्रत्ययग्रहणं किम्? न्यविशत। व्यक्रीणीत। नेर्बिशः 1.3.17 इत्युपसर्गाद् विधिरस्ति, तदादेरङ्गसंज्ञा स्यात्। विधिग्रहणं किम्? प्रत्ययपरत्वमात्रे मा भूत्। स्त्री इयती। तदादिवचनं स्यादिनुमर्थम्। करिष्यावः। करिष्यामः। कुण्डानि। पुनः प्रत्ययग्रहणं किमर्थम्? लुप्तप्रत्यये मा भूत्। श्र्यर्थम्। भ्र्वर्थम्। अङ्गप्रदेशाः अङ्गस्य 6.4.1 इत्येवमादयः।
index: 1.4.13 sutra: यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्
यः प्रत्ययो यस्मात्क्रियते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परेऽङ्गसंज्ञं स्यात् । भवामि भविष्यामीत्यादौ विकरणविशिष्यस्याऽङ्गसंज्ञार्थं तदादिग्रहणम् । विधिरिति किम् । स्त्री इयती । प्रत्यये किम् । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा माभूत् ॥
index: 1.4.13 sutra: यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्
यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात्॥
index: 1.4.13 sutra: यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्
अष्टाध्याय्यां पाठितासु संज्ञासु अन्यतमा अस्ति अङ्गम् इति संज्ञा । इयं संज्ञा प्रकृतसूत्रेण पाठ्यते । यस्मात् शब्दात् प्रत्ययस्य विधानं क्रियते, तस्य शब्दस्य प्रथमवर्णात् प्रारभ्य, प्रत्ययस्य प्रथमवर्णं यावत् (परन्तु प्रत्ययस्य प्रथमवर्णं विहाय) विद्यमानः सम्पूर्णः अंशः तस्य प्रत्ययस्य अङ्गरूपेण स्वीक्रियते — इति अस्य सूत्रस्य आशयः ।
अङ्गसंज्ञायाः कानिचन उदाहरणानि एतानि —
अङ्गसंज्ञाम् अधिकृत्य अष्टाध्याय्याम् अङ्गस्य 6.4.1 इति कश्चित् अधिकारः विद्यते । षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्यायस्य समाप्तिपर्यन्तम्, आहत्य पञ्चसु पादेषु अस्य अधिकारस्य व्याप्तिः अस्ति । अस्मिन् अधिकारे उक्तानि सर्वाणि अपि कार्याणि अङ्गसंज्ञकस्य विषये एव भवन्ति । कानिचन उदाहरणानि एतानि —
भू (सत्तायाम्, भ्वादिः <{1.1}>)
→ भू + तृच् [ण्वुल्तृचौ 3.1.133 इति तृच्-प्रत्ययः]
→ भू + इट् + तृ [आर्धधातुकस्येड् वलादेः 7.2.35 इति इडागमः]
→ भो + इ + तृ [तृच्-प्रत्यस्य अङ्गम्
→ भव् + इ + तृ [एचोऽयवायावः 6.1.78 इति अयादेशः]
→ भवितृ
पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)
→ सम् + पठ् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ् । अस्य प्रत्ययस्य अङ्गम्
→ सम् + अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इत्यनेन अङ्गस्य आद्यवयवरूपेण अडागमः विधीयते ।]
→ सम् + अ + पठ् + तिप् [तिप्तस्झि.. 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ सम् + अ + पठ् + त् [इतश्च 3.4.100 इति इकारलोपः]
→ सम् + अ + पठ् + शप् + त् [कर्तरि शप् 3.1.68 इति शप्]
→ समपठत्
पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)
→ पठ् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ पठ् + मिप् [तिप्तस्झि.. 3.4.78 इति उत्तमपुरुषैकवचनस्य मिप्-प्रत्ययः]
→ पठ् + शप् + मिप् [कर्तरि शप् 3.1.68 इति शप्]
→ पठ् + अ + मि [इत्संज्ञालोपः]
→ पठ् + आ + मि [अतो दीर्घो यञि 7.3.101 इति दीर्घः । अत्र मिप्-प्रत्ययस्य अङ्गम्
→ पठामि
i)
ii)
ब्रूञ् (व्यक्तायां वाचि, अदादिः, <{2.39}>)
→ वच् [आर्धधातुकप्रत्ययस्य विवक्षायाम् ब्रुवो वचिः 2.4.53 इति वच्-आदेशः]
→ वच् + लङ् [अनद्यतने लङ् 3.2.111 इति भावकर्मणोः अनद्यतने भूते लङ् प्रत्ययः]
→ वच् + त [भावकर्मणोः 1.3.13 इति आत्मनेपदम् । तिप्तस्झि.. 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् त-प्रत्ययः । अत्र वस्तुतः 'लावस्थायामट्' इति भाष्यसिद्धान्तेन आदौ अडागमः भवेत् । परन्तु अग्रे प्रक्रियायाम् वच्-धातोः सम्प्रसारणे कृते उच्-इति स्थिते तत्र आडजादीनाम् 6.4.72 इति आडागमः प्राप्नोति । अतः <ऽअकृतव्यूहाः पाणिनीयाःऽ> इति परिभाषया अत्र प्रारम्भे अडागमः नैव क्रियते ।]
→ वच् + यक् + त [सार्वधातुके यक् 3.1.67 इति यक्]
→ उच् + य + त [वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम् । सम्प्रसारणाच्च 6.1.108 इति पूर्वरूपम् ]
→ आट् + उच् + य + त [आडजादीनाम् 6.4.72 इति आडागमः । अयम् आडागमः लङ्-प्रत्ययस्य अङ्गस्य आद्यवयवरूपेण विधीयते । यद्यपि लङ्-प्रत्ययः मूलरूपेण
→ औच्यत [आटश्च 6.1.90 इति वृद्ध्यैकादेशः]
स्त्री + इदम् + वतुँप् + ङीप् [
→ स्त्री + इयम् + वत् + ई [इत्संज्ञक-उकार-पकार-ङकाराणाम् लोपः]
→ स्त्री + इयम् + घत् + ई [किमिदंभ्यां वो घः 5.2.40 इति सूत्रेण एव वतुँप्-प्रत्ययस्य वकारस्य घ-आदेशः अपि भवति ।]
→ स्त्री + इयम् + इयत् + ई [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.2.2 इत्यनेन घकारस्य इय्-आदेशः]
→ स्त्री + ई + इयत् + ई [इदम्किमोः ईश्की 6.3.90 इत्यनेन इदम्-शब्दस्य ई-आदेशः । अनेकाल् शित् सर्वस्य 1.1.55 इति शित्वात् सर्वादेशः]
→ स्त्री + ० + इयत् + ई [तद्धितसंज्ञके इयत्-प्रत्यये परे यस्येति च 6.4.148 इति अङ्गस्य ईकारस्य लोपः । अनेन प्रकारेण अत्र वतुँप्-प्रत्ययस्य अङ्गस्य सम्पूर्णरूपेण लोपः भवति ।]
→ स्त्री + इयती [वर्णमेलनम्]
→ स्त्रीयती [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः । अत्र वस्तुतः वतुप्-प्रत्ययात् (इत्युक्ते
index: 1.4.13 sutra: यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्
यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् - राम-आ इति स्थिते अङ्गकार्यं वलिधास्यन्नङ्गसंज्ञामाह - यस्मात्प्रत्ययविधि । यस्मादिति । प्रकृतिभूतादित्यर्थः । यः प्रत्यय इति । यच्छब्दान्तराध्याहारस्तु प्रत्यासत्तिलभ्यः । स च यस्माद्यस्य प्रत्ययस्य विधिस्तस्मिन्प्रत्यये तदादेरङ्गसंत्रेत्यर्थलाभाय । तत्प्रकृतिरूपमादिर्यस्य तत् — तदादि । नपुंसकवाशाच्छब्दरूपमित्यध्याहार्यम् । तदाह — तदादि शब्दस्वरूपमिति । प्रकृते च रामशब्दस्य प्रकृतिमात्रस्य तदादित्वं व्यभूधातोर्लट् । मिप् । कर्तरि शवबिति विकरणसंज्ञः शप् । गुणावादेशौ अतो दीर्घो यञीति भवेत्यङ्गस्य दीर्घः । भवामीति रूपम् । तथा भूधातोर्लृट् मिप् । 'स्यातासी लृलुटोः' इति विकरणसंज्ञः स्यः । इट् गुणावादेशौ । षत्वम् ।अतो दीर्घो यञी॑ति 'भविष्य' इत्यङ्गस्य दीर्घः । भविष्यामी॑ति रूपम् । अत्र आदिग्रहणाऽभावे मिप्प्रत्यये परतो भू इति प्रकृतिमात्रस्य अङ्गसंज्ञा स्यात्, भूशब्दादेव मिप्प्रत्ययविधेः, नतु 'भव' इत्यस्य, 'भविष्य' इत्यस्य च विकरणविशिष्टस्य, ततो मिप्प्रत्ययविधेरभावात् । ततश्चअतो दीर्घो यञी॑ति मिप्प्रत्यये परतो दीर्घो न स्यात् । अत आदिग्रहणमित्यर्थः । विधिरिति किमिति । यस्माद्यः प्रत्यय#ः । परत्वेन श्रूयते तदादि शब्दरूपं तस्मिन् प्रत्यये अङ्गसंज्ञामित्येतावतैव सिद्धे विधिग्रहणं किमर्थमिति प्रश्नः । स्त्री इयतीति । इदं परिमाणमस्या इत्यर्थे इदंशब्दात् 'किमिदंभ्यां वो घः' इति वतुप्, वस्य घश्च । तस्य इयादेशः । 'इदंकिमोः' इति इदम् ईश् । शित्त्वात्सर्वादेशः । ई-इयत् इति स्थिते 'यस्येति च' इतीकारलोपः । इयदिति प्रत्ययमात्रमवशिष्यते ।उगितश्चे॑ति ङीपि इयतीति रूपम् । अत्र विधिग्रहणाऽभावे स्त्री-इयतीत्यत्र रेफादीकारस्य 'स्त्रियाः' इत्यङ्गकार्यमियङ् स्यात् । स्त्रीशब्दात्परत्वेन इयदिति प्रत्ययस्य श्रूयमाणत्वात् । न च यस्येति लोपस्याभीयत्वेना.ञसिद्धत्वादजादिप्रत्ययपरकत्वाऽभावान्नात्र इयङः प्राप्तिरिति वाच्यम्, अन्यूनानतिरिक्तसमानाश्रये कार्ये कर्तव्य एव आभीया.ञसिद्धत्वस्य प्रवृत्तेः । अस्ति च यस्येति चेति शास्त्रापेक्षया 'स्त्रिया' इति सूत्रे अधिकस्य स्त्रीशब्दस्यापेक्षा । कृते तु विधिग्रहणे इयङत्र न भवति, बतुप् इदम एवात्र विहितत्वेन तस्मिन् परे स्त्रीशब्दस्याङ्गत्वाऽभावात् । न च यस्येति लोपस्य इयङि कर्तव्ये अचः परस्मिन्निति स्थानिवद्भावः शङ्क्यः, पदान्तविधौ तन्निषेधात् । स्त्रीशब्दस्य सुनिरूपिताङ्गत्वेऽपि नेयङ्, प्रत्यासत्त्या अजादिप्रत्ययनिरूपिताङ्गत्वे तत्प्रवृत्तेः । प्रत्यये किमिति ।यस्मात्प्रत्ययविधिस्तदाद्यङ्ग॑मित्येतावदेवास्त्वित्यर्थः । प्रत्ययविशिष्यस्य ततो ।ञप्यधिकस्य वा मा भूदिति । तदादि शब्दरूपं कियदित्यपेक्षायामविशेषात्प्रत्ययविशिष्टं वा, ततोऽप्यधिकं वा निरवधिकमङ्गं स्यात् । नच यस्मात्प्रत्ययेति प्रत्ययस्य श्रुतत्वात्प्रत्ययावध्येवाङ्गत्वं भविष्यतीति वाच्यम्, यस्मात्प्रत्ययविधिस्तदादीत्यर्थसमर्पणेन तस्य प्रत्ययग्रहणस्य चरितार्थत्वात् । ततश्च प्रत्ययविशिष्टस्याङ्गत्वे वव्रश्चेत्यत्र प्रत्ययविशिष्टस्याङ्गत्वेन उरदित्यादेशस्य परनिमित्तत्वाऽलाभादचः परस्मिन्निति स्थानिवत्त्वाऽप्रवृत्त्या 'न सम्प्रसारण' इति सम्प्रसारणनिषेधो न स्यात् । अधिकस्याङ्गत्वे चदेवदत्त् ओदनमापाक्षी॑दित्यादौ देवदत्तादिशब्दोत्तरं सुपं निमित्तीकृत्य लुङ्पर्यन्तमङ्गत्वात्तस्य लुङ्परत्वेन देवदत्तादिशब्दात्पूर्वमप्यडापत्तिः, अङ्गसंज्ञायाः प्रत्ययनिमित्तत्वाऽभावेन लुङादिनिरूपिताङ्गस्येत्यर्थस्य दुर्लभत्वात् ।॒प्रत्यये॑ इत्युक्तौ तु न कोऽपि दोष इत्यलम् ।