ङिति ह्रस्वश्च

1-4-6 ङिति ह्रस्वः च आ कडारात् एका सञ्ज्ञा यू स्त्र्याख्यौ नदी न इयङुवङ्_स्थानौ अस्त्री वा

Sampurna sutra

Up

index: 1.4.6 sutra: ङिति ह्रस्वश्च


इयङ्-उवङ्-स्थानौ यू स्त्र्याख्यौ, ह्रस्वः च, ङिति नदी वा, अस्त्री

Neelesh Sanskrit Brief

Up

index: 1.4.6 sutra: ङिति ह्रस्वश्च


'स्त्री' शब्दं वर्जयित्वा अन्ये ईकारान्ताः / ऊकारान्ताः इयङ्-स्थानिनः / उवङ्स्थानिनः नित्यस्त्रीलिङ्गशब्दाः तथा ह्रस्व-इकारान्ताः ह्रस्व-उकारान्ताः नित्यस्त्रीलिङ्गशब्दाः ङित्-प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

index: 1.4.6 sutra: ङिति ह्रस्वश्च


Except for the word 'स्त्री', any other word which is eligible for getting an इयङ्-आदेश or an उवङ्-आदेश, and any ह्रस्व-इकारान्त/हस्व-उकारान्त word optionally gets the term नदी in presence of a ङित् प्रत्यय.

Kashika

Up

index: 1.4.6 sutra: ङिति ह्रस्वश्च


दीर्घस्य नदीसंज्ञा विहिता, ह्रस्वस्य न प्राप्नोति, इयङुवङ्स्थानयोश्च प्रतिषिद्धा। तस्मान् ङिति व विधीयते। ङिति परतो ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्यः, स्त्र्याख्यौ इयङुवङ्स्थानौ च यू वा नदी संज्ञौ भवतः। कृत्यै, कृतये। धेन्वै, धेनवे। श्रियै, श्रिये। भ्रुवै, भ्रुवे। अस्त्री इत्येव, स्त्रियै। स्त्र्याख्यौ इत्येव, अग्नये। वाय्वे। भनवे।

Siddhanta Kaumudi

Up

index: 1.4.6 sutra: ङिति ह्रस्वश्च


इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ च इ-उवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे । आण् नद्याः <{SK268}> । मत्यै । मतये । मत्याः । मत्याः । मतेः । मतेः । नदीत्वपक्षे औदिति ङेरौत्त्वे प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.6 sutra: ङिति ह्रस्वश्च


इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति। मत्यै, मतये। मत्याः मत्याः । मतेः मतेः॥

Neelesh Sanskrit Detailed

Up

index: 1.4.6 sutra: ङिति ह्रस्वश्च


अनेन सूत्रेण द्वौ सिद्धान्तौ प्रोच्येते -

1) नित्यस्त्रीलिङ्गवाचिनाम् ईकारान्त/उकारान्तानाम् इयङ्-उवङ्-स्थानीनाम् शब्दानाम् नेयङुवङ्स्थानावस्त्री 1.4.4 इत्यनेन नदीसंज्ञायाः निषेधे प्राप्ते वर्तमानसूत्रेण ङित्-प्रत्यये परे सः निषेधः विकल्प्यते - इत्युक्ते, नदीसंज्ञा विकल्पेन भवति । यथा - श्री, भ्रू, धी - एतादृशानाम् शब्दानाम् ङे, ङसिँ, ङस् , ङिँ प्रत्ययेषु परेषु विकल्पेन नदीसंज्ञा भवति । यथा, 'श्री + ङे' इत्यत्र रूपद्वयं सिद्ध्यति -

[नदीसंज्ञां स्वीकृत्य -]

श्री + ङे [चतुर्थ्यैकवचनस्य प्रत्ययः]

→ श्री + आट् + ङे [आण्नद्याः इति आडागमः]

→ श्री + ऐ [आटश्च 6.1.90 इति वृद्धि-एकादेशः]

→ श्र् + इयङ् + ऐ [अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इयङ्-आदेशः]

→ श्रियै

[नदीसंज्ञायाः अभावे -]

श्री + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]

→ श्र् + इयङ् + ए [अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इति इयङ्-आदेशः ]

→ श्रिये

एवमेव भ्रू-शब्दस्य चतुर्थ्यैकवचनस्य द्वे रूपे सिद्ध्यतः - भ्रुवै , भ्रुवे ।

2) ह्रस्व-इकारान्त/उकारान्तानाम् नित्यस्त्रीलिङ्गवाचिनाम् शब्दानाम् नदीसंज्ञायाः अप्राप्तायाः अनेन सूत्रेण ङित्-प्रत्यये परे नदीसंज्ञा विकल्पेन भवति । अतः मति, धेनु एतादृशानाम् शब्दानामपि ङित्-प्रत्यये परे रूपद्वयं जायते -

[नदीसंज्ञां स्वीकृत्य -]

मति + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]

→ मति + आट् + ङे [आण्नद्याः इति आडागमः]

→ मति + ऐ [आटश्च 6.1.90 इति वृद्धि-एकादेशः]

→ मत्यै[इको यणचि 6.1.77 इति यणादेशः]

[नदीसंज्ञायाः अभावे मति-शब्दस्य शेषो घ्यसखि 1.4.7 इत्यनेन घि-संज्ञा भवति । अतः -]

मति + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]

→ मते + ए [घेर्ङिति 7.3.111 इति अङ्गस्य गुणः ]

→ मतये [एचोऽयवायावः 6.1.78 इति अयादेशः]

एवमेव धेनु-शब्दस्य चतुर्थ्यैकवचनस्य द्वे रूपे सिद्ध्यतः - धेनवे, धेन्वै ।

विशेषः - ह्रस्व-इकारान्तशब्दानाम् ह्रस्व-उकारान्तशब्दानाम् च शेषो घ्यसखि 1.4.7 इत्यनेन नित्यं घि-संज्ञा भवति । ङित्-प्रत्यये परे एतेषां नदीसंज्ञा विकल्पेन विधीयते । यत्र नदीसंज्ञा भवति, तत्र एकसंज्ञाधिकारस्य कारणात् घिसंज्ञायाः निषेधः अपि भवतीति स्मर्तव्यम् । कस्यापि शब्दस्य समानकाले घि-संज्ञा तथा नदी-संज्ञा न भवितुमर्हति, अतः नदीसंज्ञायाः विधानमेव धिसंज्ञायाः निषेधमपि कारयति ।

ज्ञातव्यम् - स्त्री-शब्दस्य यू स्त्र्याख्यौ नदी 1.4.3 इत्यनेन नदीसंज्ञा भवति, तथा नेयङुवङ्स्थानावस्त्री 1.4.4 इत्यनेन तस्य निषेधः अपि न भवति । वर्तमानसूत्रे अपि 'अ-स्त्री' इत्यस्य अपि अनुवृत्तिः क्रियते, अतः वर्तमानसूत्रेण अपि ङित्-प्रत्यये परे स्त्री-शब्दस्य नदीसंज्ञा न विकल्प्यते । अतः ङित्-प्रत्यये परे अपि स्त्री-शब्दस्य नदीसंज्ञा नित्या एव वर्तते इत्यर्थः । अतः 'स्त्री + ङे → स्त्रियै' इत्येव रूपं सिद्ध्यति ।

Balamanorama

Up

index: 1.4.6 sutra: ङिति ह्रस्वश्च


ङिति ह्रस्वश्च - इदन्तत्वाद्यूस्त्र्याख्याविति नदीत्वेऽप्राप्ते ङित्सु तद्विकल्पं दर्शयितुमाह — ङिति ह्रस्वश्च । अत्र चकाराद्वाक्यद्वयं, तथा हियूस्त्र्याख्यौ नदी॑त्यनुवर्तते । ईश्च ऊश्च यू ।दीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः । स्त्रियमेवाचक्षाते स्त्र्याख्यौ । नित्यस्त्रीलिङ्गाविति यावत् ।नेयङ्वङ्स्थानावस्त्री॑ति सूत्रं नञ्वर्जमनुवर्तते । इयङुवङोः स्थानं स्थितिर्ययोस्ताविति विग्रहः । इयङुवङ्प्राप्तियोग्यावित्यर्थः ।वामी॑त्यतोवे॑त्यनुवर्तते । ततश्चइयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते । पुनरपि 'यू' इत्यनुवर्तते । इश्च उश्च यू । 'ह्रस्व' इति तत्र प्रत्येकमन्वेति । स्त्र्याख्याविति चानुवर्तते । तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गवीदूतौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते । पुनरपि 'यू' इत्यनुवर्तते । इश्च उश्च यू । 'ह्रस्व' इति तत्र प्रत्येकमन्वेति । स्त्र्याख्याविति चानुवर्तते । तस्य च स्त्रीलिङ्गावित्येतावदेव विवक्षितं, नतु नित्यस्त्रीलिङ्गाविति , व्याख्यानात् ।वामी॑त्यतो वेति चानुवर्तते । ततश्चस्त्रीलिङ्गौह्रस्वौ चेवर्णोवर्णौ नदीसंज्ञौ वा स्तो ङिति परे॑ इति वाक्यमेकं संपद्यते ।तदाह — इयङुवङ्स्थानाविति । द्वितीयवाक्येऽपि स्त्रीलिङ्गे नित्यत्वविशेषणे तु इष्वशन्यरणिप्रभृतीनामुभयलिङ्गानां, पटुमृदुप्रभृतीना त्रिलिङ्गानां च ङिति नदीत्वविकल्पो न स्यादिति बोध्यम् । तत्र ह्रस्वयोकप्राप्ते दीर्घयोस्तुनेयङुवङ्स्थाना॑विति निषेधादप्राप्ते नदीत्वे विभाषेयम् । नदीत्वपक्षे आह — आण्नद्या इति । मति-ए इति स्थिते आटि वृद्धौ यणि च सिद्धं रूपमाह — मत्यै इति । मतये इति । नदीत्वाऽभावपक्षेशेषो घ्यसखी॑ति घित्वाद्धेर्ङितीति गुणेऽयादेशे हरिशब्दवद्रूपम् । नदीत्वपक्षे ङसिङसोरटि वृद्धिराकारः, यण् । मत्याः । नदीत्वाऽभावे-मतेः । आमि नदीत्वाभावेऽपि हस्वान्तत्वान्नुटि दीर्घः । मतीनाम् । ङौ विशेषमाह — नदीत्वपक्षे इति । नदीत्वपक्षे घित्वाऽभावात् 'अच्च घेः' इत्यत्वसंनियोगशिष्टमौत्वं न भवति । किंतु ङेरामिति प्राप्तं, तद्बाधित्वा औदिति केवलमौत्वे परत्वात्प्राप्ते सतीत्यर्थः ।

Padamanjari

Up

index: 1.4.6 sutra: ङिति ह्रस्वश्च


यद्यत्र ह्रस्वविशेषणार्थम्'यू' इति नानुवर्त्यत, तदेहापिस्याद् - मात्रे दुहित्रे इति, तस्मातदिहानुवर्तते। नन्वेवमपि विशेषणं न प्रकल्पतेयू ह्रस्वाविति; यदि यू, न ह्रस्वौ; अथ ह्रस्वौ, न यू;यू ह्रस्वौ चेति विप्रतिषिद्धम्; आहायं यू ह्रस्वाविति, तत एवं विज्ञास्यामः- य्वोः ह्रस्वाविति, कौ च य्वोः ह्रस्वौ सवर्णौ ? तदाह - ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्य इति। अत्रापि समुदायधर्मस्यावयव आरोपाद् ह्रस्वयोः स्त्र्याख्यत्वम्, तदन्तविशेषणं वा। इयवणुङ्स्थानौ च यू इति। नन्वेकं'यू' ग्रहणमनुवर्तते, तच्च ह्रस्वविशेषण एवोपक्षीणम्, तत्कथं पुनः'यू' इति लभ्यते ? उच्यते; चकारोऽत्र क्रियते, स संज्ञिनः समुच्चयार्थः, इयणुवङ्स्थानाविति प्रकृतं य्वोरेव च तत्स्थानत्वमित्यर्थाद्'यू' इति लभ्यते। स्वरितत्वादनुवृतं तु'यू' इत्येतद् ह्रस्वविशेषणमिति न कश्चिद्दोषः॥