लः परस्मैपदम्

1-4-99 लः परस्मैपदम् आ कडारात् एका सञ्ज्ञा

Sampurna sutra

Up

index: 1.4.99 sutra: लः परस्मैपदम्


लः परस्मैपदम्

Neelesh Sanskrit Brief

Up

index: 1.4.99 sutra: लः परस्मैपदम्


लकारस्य स्थाने विद्यमानाः आदेशाः परस्मैपदसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

index: 1.4.99 sutra: लः परस्मैपदम्


The आदेशा that occur in place of a लकार are known as परस्मैपद.

Kashika

Up

index: 1.4.99 sutra: लः परस्मैपदम्


लः इति षष्ठी आदेशापेक्षा। लाऽदेशाः परस्मैपदसंज्ञा भवन्ति। तप्, तस्, झ। सिप्, थस्, थ। मिप्, वस्, मस्। शतृक्वसू च परस्मैपदप्रदेशाः सिचि वृद्धिः परस्मैपदेषु 7.2.1 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 1.4.99 sutra: लः परस्मैपदम्


लादेशाः परस्मैपदसंज्ञाः स्युः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.99 sutra: लः परस्मैपदम्


लादेशाः परस्मैपदसंज्ञाः स्युः॥

Neelesh Sanskrit Detailed

Up

index: 1.4.99 sutra: लः परस्मैपदम्


'ल' इत्यनेन सर्वेषां लकाराणाम् ग्रहणं भवति । लकारस्य स्थाने ये आदेशाः विधीयन्ते, तेषामनेन सूत्रेण 'परस्मैपद'संज्ञा भवति ।

लकारस्य स्थाने चतुर्भिः सूत्रैः आहत्य द्वाविंशतिः आदेशाः उच्यन्ते -

  1. तिप्तस्झि.. 3.4.78 इत्यनेन सर्वेषां लकाराणाम् स्थाने अष्टादश तिङादेशाः भवितुमर्हन्ति ।

  2. लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124 इत्यनेन लट्-लकारस्य स्थाने 'शतृ / शानच्' एतौ आदेशौ भवतः ।

  3. लिटः कानज्वा 3.2.106 तथा क्वसुश्च 3.2.107 आभ्याम् सूत्राभ्याम् लिट्-लकारस्य स्थाने 'कानच्' तथा 'क्वसु' एते आदेशाः भवन्ति ।

वर्तमानसूत्रेण एतेषां द्वाविंशति-आदेशानाम् 'परस्मैपद'संज्ञा भवति । परन्तु तङानावात्मनेपदम् 1.4.100 अनेन सूत्रेण एतेषां एकादश-आदेशानाम् (त-आताम्-झ-थास्-आथाम्-ध्वम्-इट्-वहि-महिङ्)आत्मनेपदसंज्ञा विधीयते । एते द्वे अपि संज्ञे एकसंज्ञाधिकारे पाठिते स्तः, अतः आत्मनेपदसंज्ञाविधानेन परस्मैपदसंज्ञायाः निषेधः अपि भवति । अतः अन्ते केवलं एकादश प्रत्ययानाम् एव परस्मैपदसंज्ञा भवति । ते एतादृशाः - तिप्, तस्, झि, सिप्, थस्, थ, मिप्, वस्, मस्, शतृ , क्वसु ।

परस्मैपदसंज्ञायाः प्रयोगः सिचि वृद्धिः परस्मैपदेषु7.2.1 शेषात् कर्तरि परस्मैपदम् 1.3.78 आदिषु सूत्रेषु भवति ।

Balamanorama

Up

index: 1.4.99 sutra: लः परस्मैपदम्


लः परस्मैपदम् - लः पर । 'ल' इति स्थानषष्ठी । 'आदेश' इत्यध्याहार्यम् । तदाह — लादेशा इति ।

Padamanjari

Up

index: 1.4.99 sutra: लः परस्मैपदम्


ल इति षष्ठीति। अथ प्रथमाबहुवचने को दोषः, ठामःऽ इति लावस्थायामेव लुप्यमानस्य लिटः संज्ञा स्यात्। ततश्चेक्षामित्यत्राम्न स्याद्, न ह्यतो लिट्परः सम्भवति, शेषादेव, शेषादेव परस्मैपदमिति नियमात्? ज्ञापकात् सिद्धम्, यदयमाम्प्रत्ययवदित्याह, तज् ज्ञापयति - भवत्यात्मनेपदिभ्योऽप्यामिति। अयं तर्हि दोषो लकारस्यैव संज्ञा स्यान्न तदादेशानां तिबादीनामिति? स्थानिवद्भावातेषामपि भविष्यति।'तङनावात्मनेपदम्' इत्यत्र तर्हि'ल' इति प्रथमान्तस्य तङनाभ्यां सम्बन्धो न स्यात्, न हि तङनौ लौ भवतः। ननु चैवं विज्ञास्यतेतङनभावी लकार एव, तङनावित्यक्त इति। एवमपि गत्यन्तरे सति न क्लिष्टकल्पना युक्ता, तस्मात्'लः' इति षष्ठी। आदेशापेक्षेति। न च संज्ञापेक्षा, लकारस्य परस्मैपदमिति संज्ञा भवतीति, कुतः? सामानाधिकरण्येन प्रायेण संज्ञाविधानात्। किञ्च - जसि यो दोषः, सोऽस्मिन्नपि स्यात्; उभयत्र लकारस्य संज्ञित्वात्। तस्मादादेशापेक्षा षष्ठी। यद्येवम्, अनवकाशा पुरुषसंज्ञा परस्मैपदसंज्ञां शतृक्वसोः सावकाशां बाधेत। जसि तु लकारस्य परस्मैपदसंज्ञा तिङं तु पुरुषसंज्ञेति भिन्नविषयत्वान्नास्ति बाधप्रसङ्गः। यद्यपि जस्पक्षेऽपि तिबादीनामादेशानामपि'स्थानिवदादेशः' इत्यनेन परस्मैपदसंज्ञा भविष्यति; तथापि तस्या अनाकडारीयत्वात्समावेशसिद्धिः। षष्ठीपक्षेऽपि ज्ञापकात्सिद्धम्, यदयम्'सिचि वृद्धिः परस्मैपदेषु' इत्याह, तज् ज्ञापयति - भवति तिङमप्येषा संज्ञेति। न हि सिज्विषये शतृक्वसू सम्भवतः, सामान्यापेक्षं च ज्ञापकमिति आत्मनेपदसंज्ञया पुरुषसंज्ञानां समावेशसिद्धिः, अन्यथा परस्मेपदेषु सावकाशाः पुरुषसंज्ञाः तङ्क्ष्वनवकाशयात्मनेपदसंज्ञया बाध्येरन्। अथ वा - पुरुषसंज्ञायां परस्मैपदात्मनेपदग्रहणानुवृतेरयमर्थो भवति, लटः परस्मैपदात्मनेपदसंज्ञकाः सतस्त्रीणि त्रीणि पदानि भूत्वा प्रथमादिसंज्ञा भवन्तीति तेन समावेशसिद्धिः॥