तङानावात्मनेपदम्

1-4-100 तङानौ आत्मनेपदम् आ कडारात् एका सञ्ज्ञा लः

Sampurna sutra

Up

index: 1.4.100 sutra: तङानावात्मनेपदम्


लः तङानौ आत्मनेपदम्

Neelesh Sanskrit Brief

Up

index: 1.4.100 sutra: तङानावात्मनेपदम्


लकारस्य स्थाने विद्यमानाः तङ्-तथा आन्-आदेशाः आत्मनेपदसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

index: 1.4.100 sutra: तङानावात्मनेपदम्


The तङ्, शानच् and कानच् आदेशाः that occur in place of a लकार are known as आत्मनेपद.

Kashika

Up

index: 1.4.100 sutra: तङानावात्मनेपदम्


तङिति प्रत्याहारो नवानाम् वचनानाम्। आनः इति शानच्कानचोर्ग्रहनम्। पूर्वेण परस्मैपदसंज्ञायां प्राप्तायां तङानयोरात्मनेपदसंज्ञा विधीयते। त, आताम्, झ। थास्, आथाम्, ध्वम्। इट्, वहि, महिङ्। आनह्ः खल्वपि शानच्कानचौ। लः इत्येव, कतीह निघ्नानाः। आत्मनेपदप्रदेशाः अनुदात्तङित आत्मनेपदम् 1.3.12 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 1.4.100 sutra: तङानावात्मनेपदम्


तङ्प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.100 sutra: तङानावात्मनेपदम्


तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः। पूर्वसंज्ञाऽपवादः॥

Neelesh Sanskrit Detailed

Up

index: 1.4.100 sutra: तङानावात्मनेपदम्


'ल' इत्यनेन सर्वेषां लकाराणाम् ग्रहणं भवति । लकारस्य स्थाने ये आदेशाः विधीयन्ते, तेषाम् लः परस्मैपदम् 1.4.99 अनेन सूत्रेण 'परस्मैपद'संज्ञायां प्राप्तायाम् केषाञ्चन आदेशानामनेन सूत्रेण आत्मनेपदसंज्ञा विधीयते । ते एतादृशाः -

1) तङ् - तिप्तस्झि.. 3.4.78 इत्यनेन सर्वेषां लकाराणाम् स्थाने ये अष्टादश तिङादेशाः भवितुमर्हन्ति, तेषु अन्तिमाः नव आदेशाः तङ्-प्रत्याहारेण गृह्यन्ते - त, आताम्, झ, थास्, आथाम्, ध्वम्, इड, वहि, महिङ् । एतेषाम् वर्तमानसूत्रेण आत्मनेपदसंज्ञा भवति ।

2) आन - इत्यनेन 'शानच्' तथा 'कानच्' एतौ आदेशौ गृह्येते । लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124 अनेन सूत्रेण लट्-लकारस्य स्थाने शानच्, तथा लिटः कानज्वा 3.2.106 अनेन सूत्रेण लिट्-लकारस्य स्थाने कानच्-आदेशः दीयते । एतौ आदेशौ अपि आत्मनेपदसंज्ञकौ भवतः ।

अनेन प्रकारेण वर्तमानसूत्रेण एकादश-आदेशानाम् 'आत्मनेपद' संज्ञा भवति । इयं संज्ञा एकसंज्ञाधिकारे पाठिता अस्ति, अतः लः परस्मैपदम् 1.4.99 अनेन एतेषां एकादशप्रत्ययानां परस्मैपदसंज्ञायां अपि प्राप्तायाम् वर्तमानसूत्रेण तस्याः निषेधः भवति, अतः अन्ते एतेषां केवलमात्मनेपदसंज्ञा एव भवति ।

आत्मनेपदसंज्ञायाः प्रयोगः अनुदात्तङित आत्मनेपदम् 1.3.12, आत्मनेपदेष्वनतः 7.1.5, आत्मनेपदेष्वन्यतरस्याम् 2.4.44 एतादृशेषु सूत्रेषु कृतः अस्ति ।

Balamanorama

Up

index: 1.4.100 sutra: तङानावात्मनेपदम्


तङानावात्मनेपदम् - तङानौ । तङ् च आनश्चेति द्वन्द्वः । प्रत्याहार इति ।त आतामिति तशब्दमारभ्य महिङिति ङकारेणे॑ति शेषः । तदाह — तादिनवकमिति । इह पूर्वसूत्राल्ल इत्यनुवर्तते । ततश्च आनग्रहणेन शानच्कानचावेव गृह्रते, न तुताच्छील्यवयोवचनशक्तिषु चान॑शिति विहितश्चानशपि, तस्य लादेशत्वाऽभावात् । तेन परस्मैपदिभ्योऽपि चानश् सिध्यति — निघ्नाना इत्यादौ । तदाह — शानच्कानचौ चेति । एतत्संज्ञानीति । आत्मनेपदसंज्ञकानीत्यर्थः । पूर्वसंज्ञेति । परस्मैपदसंज्ञापवाद इत्यर्थः । एवं च तिबादिनवके परस्मैपदसंज्ञा पर्यवस्यति । अथ कस्माद्धातोः परस्मैपदं, कस्मादात्मनेपदमित्याकाङ्क्षायामाह — अनुदात्तङितः । अनुदात्तश्च ङ्च अनुदात्तङौ । तावितौ यस्य सः - अनुदात्तङित् । तस्मात् — अनुदात्तङितः । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं सम्बध्यते । अनुदात्तेतो ङितश्चेति । लभ्यते ।उपदेशेऽजनुनासिक इ॑दित्यस्मान्मण्डूकप्लुत्या उपदेश इत्यनुवृत्तं ङित इत्यनेन सम्बध्यते, नत्वनुदात्तेत इत्यनेन । उपदेशादन्यत्र अनुदात्तस्येत्संज्ञाया अप्रसक्तत्वेनाऽव्यभिचारात् । 'भूवादयो धातव' इत्यस्मान्मण्डूकप्लुत्या 'धातव' इत्यनुवृत्तं पञ्चम्या विपरिणतमनुदात्तेता ङिता च विशेष्यत#ए । तत्रानुदात्तेदंशे तदन्तविधेः प्रयोजनाऽभावान्ङिदंशे तदन्तविधिः । तदाह — अनुदात्तेत इत्यादिना । लस्य स्थान इति । आत्मनेपदग्रहणलभ्यमिदम्, तिङां लादेशत्वनियमात् । उपदेशे किम् । चुकुटिषति । अत्र 'गाङ्कुटादिभ्य' इति सन आतिदेशिकमेव ङित्त्वम्, नत्वौपदेशिकम् । धातोः किम् । अदुद्रुवत् । अत्रणिश्री॑ति चङन्तान्नात्मनेपदम् । ङिदंशे तदन्तविध्यभावे तु 'बोभूयते' इत्यादौ 'सनाद्यन्ता' इति धातुसंज्ञकाद्यङन्तादात्मनेपदं न स्यात् । 'ङित' इत्येवोक्तौ यङो ङित्त्वेऽपि तद्वन्तस्य धातोर्ङित्त्वाऽभावादात्मनेपदं न स्यात् ।

Padamanjari

Up

index: 1.4.100 sutra: तङानावात्मनेपदम्


अथ कस्माल्लस्येत्यस्यानन्तरमेते संज्ञे न विहिते, एवं हि पुरुषसंज्ञाभिरन्यत्रसिद्धोऽनयोः समावेशो भवति, तत्राह - पूर्वेणेति। आत्मनेपदसंज्ञया परस्मैपदसंज्ञाया बाधो यथा स्यादित्येवमर्थमस्मिन् प्रकरणेऽनयोर्विधानमिति भावः। महासंज्ञाकरणं पूर्वाचार्यानुरोधेन॥