गतिश्च

1-4-60 गतिः च आ कडारात् एका सञ्ज्ञा निपाताः प्रादयः क्रियायोगे

Sampurna sutra

Up

index: 1.4.60 sutra: गतिश्च


निपाताः प्रादयः क्रियायोगे गतिः च ।

Neelesh Sanskrit Brief

Up

index: 1.4.60 sutra: गतिश्च


प्रादिगणस्य शब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

index: 1.4.60 sutra: गतिश्च


The words belonging to the प्रादिगण are also called गति when used along with a verb.

Kashika

Up

index: 1.4.60 sutra: गतिश्च


गतिसंज्ञकाश्च प्राऽदयो भवन्ति क्रियायोगे। प्रकृत्य। प्रकृतम्। यत् प्रकरोति। योगविभाग उत्तरार्थः। उत्तरत्र गतिसंज्ञा एव यथा स्यात्। उपसर्गसंज्ञा मा भूत्। ऊरीस्यादित्यत्र उपसर्गप्रादुर्भ्यामस्तिर्यच्परः 8.3.87 इति षत्वं प्रसज्येत। चकरः संज्ञासमावेशार्थः। प्रणीतम्। अभिषिक्तम्। गतिरनन्तरः 6.2.49 इति स्वरः, उपसर्गात् 8.4.14 8.3.65 इति णत्वषत्वे च भवतः। कारिकाशब्दस्य उपसङ्ख्यानम्। कारिकाकृत्य। कारिकाकृतम्। यत् कारिका करोति। पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम्। पुनरुत्स्यूतं वासो देयम्। गतिर्गतौ 8.1.70 इति निघातो भवति। चनो हितः। गतिरनन्तरः 6.2.49 इति स्वरः। गतिप्रदेशाः कुगतिप्रादयः 2.2.18 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 1.4.60 sutra: गतिश्च


प्रादयः क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः ॥ प्र परा अप समनु अव निस् निर्दुस् दुर्वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप - एते प्रादयः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.60 sutra: गतिश्च


प्रादयः क्रियायोगे गतिसंज्ञाः स्युः। गतिकारकेतरपूर्वपदस्य यण् नेष्यते (वार्त्तिकम्) । शुद्धधियौ॥

Neelesh Sanskrit Detailed

Up

index: 1.4.60 sutra: गतिश्च


प्रादयः 1.4.58 इति सूत्रे निर्दिष्टे प्रादिगणे विद्यमानाः (निपातसंज्ञकाः) शब्दाः यदा धातोः योगे प्रयुज्यन्ते, तदा तेषाम् उपसर्गाः क्रियायोगे 1.4.59 इत्यनेन उपसर्गसंज्ञायाम् सिद्धायाम्, प्रकृतसूत्रेण गतिः इति अपि संज्ञा भवति ।

अष्टाध्याय्याम् ऊर्यादिच्विडाचश्च 1.4.61 इत्यस्मात् आरभ्य जीविकोपनिषदावौपम्ये 1.4.79 इति यावत्सु सूत्रेषु पाठितानाम् सर्वेषाम् शब्दानाम् गतिसंज्ञा भवति । प्रादीनाम् तु उपसर्गाः क्रियायोगे 1.4.59 इत्यनेन उपसर्गसंज्ञा अपि भवति, प्रकृतसूत्रेण च गतिसंज्ञा अपि भवति ।

गतिसंज्ञायाः प्रयोगः

गतिसंज्ञायाः प्रयोगः अष्टाध्याय्याम् षट्सु सूत्रेषु कृतः अस्ति —

  1. नमस्पुरसोर्गत्योः 8.3.40

  2. गतिश्च 1.4.60

  3. गतिरनन्तरः 6.2.49

  4. गतिकारकोपपदात् कृत् 6.2.139

  5. गतिर्गतौ 8.1.70

  6. कुगतिप्रादयः 2.2.18

अष्टाध्याय्याम् बहुषु सूत्रेषु गतिः इति शब्दः गमनक्रियायाः निर्देशार्थम् अपि उपयुक्तः अस्ति । यथा, अच्छ गत्यर्थवदेषु 1.4.69, गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ 1.4.52 इत्यादिषु सूत्रेषु विद्यमानः गतिशब्दः गमनक्रियां दर्शयति, न हि गतिसंज्ञाम् ।

गतिसमासः

कुगतिप्रादयः 2.2.18 इत्यनेन सूत्रेण गतिसंज्ञकशब्दस्य समर्थेन सुबन्तेन कृदन्तेन च सह गतिसमासः भवितुम् अर्हति । यथा, नमस्कृत्य, दुष्पुरुषः, उररीकृतः एतेषु समस्तपदेषु विद्यमानाः नमस्, दुस्, उररी एते शब्दाः गतिसंज्ञकाः सन्ति ।

वार्त्तिके

  1. <!कारिकाशब्दस्य उपसङ्ख्यानं कर्तव्यम् !>

कारिका इति शब्दस्य क्रियायोगे गतिसंज्ञा भवेत् — इति अस्य वार्त्तिकस्य आशयः । गतिसंज्ञायां सिद्धायाम् कुगतिप्रादयः 2.2.18 इत्येन अस्य शब्दस्य कृदन्तेन सह गतिसमासः भवितुम् अर्हति, अतश्च समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.37 इत्यनेन धातोः विहितस्य क्त्वा-प्रत्ययस्य ल्यप्-आदेशः अपि भवति, येन कारिकाकृत्य इति शब्दः सिद्ध्यति । यदि अस्य शब्दस्य गतिसंज्ञा नैव अभविष्यत्, तर्हि गतिसमासस्य अभावे कारिकां कृत्वा इत्येव रूपम् अभविष्यत् ।

  1. <!पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम् !>

पुनस् तथा चनस् एतौ शब्दौ वेदेषु गतिसंज्ञसदृशाः प्रयुक्ताः दृश्यन्ते — इति अस्य वार्त्तिकस्य आशयः । यथा, पुनरूत्स्यूतं वासो देयम्, पुनर्णवो रथः, पुनरुत्सृष्टोऽनड्वान् इत्येतानि वाक्यानि मैत्रायणिसंहितायां दृश्यन्ते । एवमेव चनोहितः इति शब्दः ऋग्वेदे (3.11.2 इत्यत्र) विद्यते । अत्र सर्वत्र गतिसंज्ञायाः प्रयोजनम् गतिर्गतौ 8.1.70, गतिरनन्तरः 6.2.49 इत्येतैः सूत्रैः विशिष्टस्वरविधानम् — इति अस्ति ।

गतिसंज्ञायाः विषये एकसंज्ञाधिकारः न प्रवर्तते

प्रकृतसूत्रम् आ कडारादेका संज्ञा 1.4.1 इत्यतेन निर्दिष्टे एकसंज्ञाधिकारे अस्ति । अस्मिन् अधिकारे यत्र द्वे उत अधिकाः संज्ञाः पाठ्यन्ते, तत्र केवलम् परा, अनवकाशा च संज्ञा विधीयते — इति अस्य अधिकारस्य आशयः अस्ति । परन्तु अस्य प्रयोगः उपसर्ग-गति-संज्ञयोः विषये न भवति, यतः अत्र गतिसंज्ञा यद्यपि परा अस्ति, तथापि अनवकाशा नास्ति — उपसर्गभिन्नेषु स्थलेषु अपि गतिसंज्ञा अवश्यं प्रवर्तते । अतः अत्र एकसंज्ञाधिकारस्य प्रयोगः न भवति, अतश्च अत्र प्रादीनाम् उपसर्गसंज्ञा अपि विधीयते, गतिसंज्ञा अपि विधीयते । अस्यैव निर्देशार्थम् अस्मिन् सूत्रे इति शब्दः स्थापितः अस्ति इति काशिकाकारः अस्मिन् सन्दर्भे स्पष्टी करोति ।

Balamanorama

Up

index: 1.4.60 sutra: गतिश्च


गतिश्च - उपसर्गाः । गतिश्च । सूत्रद्वयमिदं व्याख्यासौकर्यात्सहोपात्तम् । प्रादय इत्यनुवर्तते । गतिरिति बहुत्वे एकवचनमार्षम् । तदाह — प्रादय इत्यादिना । क्रियायोग इति । क्रियया अन्वये सतीत्तयर्थः । निपात इत्यप्यत्रानुवर्तते, प्रागीआकात्तदधिकारात् । ततश्च प्रादयो निपातसंज्ञका एव सन्तो गत्युपसर्गसंज्ञका भवन्ति । आकडारादिति च बाध्यते । गत्युपसर्गसंज्ञायोस्तु गतिश्चेति चकारादेव समावेशः । सिध्यति । ततश्च प्रणेयमित्यादावुपसर्गकार्यम् 'उपसर्गादसमासेऽपि' इत्यादि सिध्यति, गतिकारकेत्यादि कार्यं च, निपातस्यानर्थकस्येत्यादि च । अथ प्रादीन् पठति — प्र परेत्यादि । 'परा' इत्याकारान्तम् । अयदातौ 'उपसर्गस्यायतौ' इति निर्दुरोर्लत्वम् — निलयते दुलयते । निसो दुशश्च 'सुसजुषो रुः' इति रुत्वस्यासिद्धत्वान्न लत्वम् । निरयते दुरयते । एतदर्थमेव निस्दुसोर्निर्दुरोश्च पृथक्पाठः ।

Padamanjari

Up

index: 1.4.60 sutra: गतिश्च


'गतिरनन्तरः' इति पुंल्लिङ्गनिर्देशाद् गम्यत इति गतिः,'क्तिच्क्तौ च संज्ञायाम्' इति क्तिचम, निपातनाच्च'न क्तिचि दीर्धश्च' इति न भवति। प्रकृत्येति। अत्र गतित्वात् कृत्स्वरो भवति, समासस्तु प्रादित्वादेव सिद्धः। प्रादिभ्योऽन्यत्र समासोऽपि प्रयोजनम्। प्रकृतमिति।'गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरः। यत् प्रकरोतीति। तिङ्लक्षणस्य निघातस्य'निपातैर्यद्यदि' इति निषेधे तिपः पित्वादनुदातत्वम्, विकरणस्य प्रत्ययस्वरो धातोः शेषनिघातः,'तिङ्चोदातिवति' इति प्रशब्दस्यानुदातत्वम्। एतच्च प्रयोजनचतुष्टयं गतिसंज्ञा प्रकरणे सर्वत्र द्रष्टव्यम्। चकारः संज्ञासमावेशार्थ इति। अन्यथैकसंज्ञाधिकारादेकत्र संज्ञाद्वयविधानाच्च पर्यायः स्यादिति भावः। कारिकाशब्दस्येति। कारिका क्रिया मर्यादास्थितिरित्यर्थः। यत्न इत्यपरे, धात्वर्थनिर्देश इति ण्वुल्। यस्तु कर्तरि कारिकाशब्दः कारिका दासीति, यच्च श्लोकवाची - तयोर्ग्रहणं न भवति; क्रियायोगग्रहणेन कारिकाशब्दस्य विशेषणात् क्रियावृतर्ग्रहणात्। यत्कारिकां करोतीति। निपातत्वादव्ययत्वे सति विभक्तेर्लुक्। पुनरुत्स्यूतमिति। गतित्वात्समासः।'गतिर्गतौ' इति निघातो भवतीति। यद्यप्यत्र'प्रवृद्धादीनां च' इत्युतरपदान्तोदातत्वेन शेषनिघातः सिद्धः, तथापि परत्वादयमेव निघातो युक्त इति भावः। इह च पुनराधेयमिति। गतित्वात्समासे कृते कृदुतरपदप्रकृतिस्वरेणठ्यतोऽनावःऽ इति धेयशब्द आद्यौदातः। चनोहित इति। निपातत्वादाद्यौदातस्य चनःशब्दस्य'गतिरनन्तरः' इति प्रकृतिस्वरः॥