4-1-163 जीवति तु वंश्ये युवा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अपत्यं पौत्रप्रभृति
index: 4.1.163 sutra: जीवति तु वंश्ये युवा
वंश्ये जीवति पौत्रप्रभृतेः अपत्यम् तु युवा
index: 4.1.163 sutra: जीवति तु वंश्ये युवा
पौत्रप्रभृतेः यद् अपत्यम्, तस्य पित्रादौ जीवति सति गोत्रसंज्ञां बाधित्वा युवसंज्ञा भवति ।
index: 4.1.163 sutra: जीवति तु वंश्ये युवा
अभिजनप्रबन्धो वंशः। तत्र भवो वंश्यः पित्रादिः। तस्मिन् जीवति सति पौत्रप्रभृत्यपत्यं युवसंज्ञं भवति। पौत्रप्रभृतीति च न सामानाऽधिकरण्येन अपत्यं विशेषयति, किं तर्हि, षष्ठ्या विपरिणम्यते पौत्रप्रभृतेर्यदपत्यम् इति। तेन चतुर्थादारभ्य युव। संज्ञा विधीयते। गार्ग्यायणः। वात्स्यायनः। तुशब्दोऽवधारणार्थो युव एव न गोत्रम् इति।
index: 4.1.163 sutra: जीवति तु वंश्ये युवा
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव न गोत्रसंज्ञम् ॥
index: 4.1.163 sutra: जीवति तु वंश्ये युवा
वंश्ये पित्रादौ जीवति पौत्रादेर्यदपत्यं चतुर्थादि तद्युवसंज्ञमेव स्यात्॥
index: 4.1.163 sutra: जीवति तु वंश्ये युवा
अस्य सूत्रस्य शब्दशः अर्थं ज्ञातुमादौ पदपरिचयं पश्यामः । 'वंश्य' इत्युक्ते पितराः (पित्रादयः) । 'जीवति वंश्ये' इति सतिसप्तमी - 'वंश्यः जीवितः अस्ति चेत्' इत्यर्थः । अतः अस्य सूत्रस्य अर्थः जायते - ' पौत्रप्रभृतेः यत् अपत्यम्, तस्य पितरेषु कोऽपि जीवितः अस्ति चेत् तस्य 'युवा' संज्ञा भवति । इत्युक्ते, 'प्रपौत्र/प्रप्रपौत्र/प्रप्रप्रपौत्र/...' एतेषां सर्वेषाम् अपत्यं पौत्रप्रभृति गोत्रम् 4.1.162 इत्यनेन गोत्रसंज्ञायां प्राप्तायाम्; यदि तेषाम् पिताप्रभृतिः जीवितः अस्ति, तर्हि अनेन सूत्रेण गोत्रसंज्ञां बाधित्वा युवसंज्ञा विधीयते - इति अस्य आशयः ।
यथा - अर्जुनस्य अपत्यमभिमन्युः । अभिमन्योः अपत्यम् परीक्षितः । परीक्षितस्य अपत्यम् जनमेजयः । अतः अपत्यं पौत्रप्रभृति गोत्रम् 4.1.162 इत्यनेन जनमेजयः अर्जुनस्य 'गोत्रापत्यम्' अस्तीति वक्तुं शक्यते । परन्तु यदि अर्जुनः / अभिमन्युः / परीक्षितः - एतेषु कोऽपि जीवितः अस्ति, तर्हि जनमेजयः अर्जुनस्य 'युवापत्यम्' अस्ति इत्युच्यते । अत्र गोत्रसंज्ञां बाधित्वा युवसंज्ञाविधानम् भवति ।
युवसंज्ञायाः विषये केचन बिन्दवः स्मर्तव्याः -
'युव'संज्ञाविधानम् नित्यम् गोत्रसंज्ञां बाधित्वा एव भवति । इत्युक्ते, यदि अर्जुनः / अभिमन्युः / परीक्षितः - एतेषु कोऽपि जीवितः अस्ति, तर्हि जनमेजयः अर्जुनस्य 'युवापत्यम्' अस्ति इत्येव वक्तव्यम्, न हि 'गोत्रापत्यम्' इति । अस्मिन् सूत्रे 'तु' इति ग्रहणम् एतत् स्पष्टीकर्तुमेव कृतमस्ति । 'वंश्ये जीवति पौत्रप्रभृतेः अपत्यम् (गोत्रं न, परन्तु तत्) तु युवा' इति आशयः ।
अनेन सूत्रेण 'प्रपौत्रादीनाम्' एव युवसंज्ञा भवितुमर्हति, 'पौत्रस्य' न । अतः, यद्यपि अर्जुनः जीवितः अस्ति तथापि परीक्षितः अर्जुनस्य युवापत्यम् न भवितुमर्हति, यतः परीक्षितः अर्जुनस्य 'पौत्रः' अस्ति, प्रपौत्रः न ।
अस्मिन् सूत्रे अपत्यं पौत्रप्रभृति गोत्रम् इत्यस्मात् 'पौत्रप्रभृति' इति अनुवर्तते, तत् षष्ठ्या च विपरिणम्यते । अतः 'पौत्रप्रभृतेः' इति प्रयोगः सम्पूर्णसूत्रे क्रियते ।
'युवा'संज्ञायाः प्रयोगः गोत्राद्यून्यस्त्रियाम् 4.1.94 इत्यत्र कृतः अस्ति ।
index: 4.1.163 sutra: जीवति तु वंश्ये युवा
जीवति तु वंश्ये युवा - जीवति । वंशः — उत्पादकपित्रादिपरम्परा । तत्र भवो वंश्यः । दिगादित्वाद्यत् । तदाह — वंश्ये पित्रादौ जीवतीति । जीवतीति सप्तम्यन्तम् । पौत्रादेरिति । पूर्वसूत्रात्पौत्रप्रभृति इत्यनुवृत्तं षष्ठआ विपरिणम्यत इति भावः । यदपत्यमिति ।तस्यापत्य॑मित्यतस्तदनुवृत्तेरिति भावः । तुरवधारणे युवेत्यनन्तरं द्रष्टव्यः । तदाह — युवसंज्ञमेनेति । तेन एकसंज्ञाधिकारबहिर्भावेऽपि गोत्रसंज्ञाया अपि अस्मिन्न समावेश इति भावः । युवसञ्ज्ञया सहगोत्रसंज्ञायाः समावेशे तु शालङ्का इति पैलीया इति च न स्यात् । शलङ्कुः कश्चित्, तस्य गोत्रापत्यं शालङ्किः । इञ् । पैलादिगणे शालङ्कीति पाठात्प्रकृतेः शलङ्कादेशश्च । शालङ्केरपत्यं युवापि शालङ्किरेव ।यञिञोस्चे॑ति फक् ।पैलादिभ्यश्चे॑ति तस्य लुक् । शालङ्केर्यूनछात्रा इत्यर्थेइञश्चे॑त्यणि 'शालङ्का' इति रूपम् । तथा पीलाया गोत्रापत्यं पैलः । 'पीलाया वा' इत्यण् । पैलस्यापत्यं युवापि पैल एव । 'अणो द्व्यचः' इति फिञ् ।पैलादिभ्यश्चे॑ति तस्य लुक् । पैलस्य यूनश्छात्र इत्यर्थे वृद्धाच्छः । 'पैलीया' इति रूपम् । युवगोत्रसंज्ञयोः समावेशे तु 'गोत्रेऽलुगचि' इति फक्फिञोरलुक्प्रसज्येतेत्यलम् ।
index: 4.1.163 sutra: जीवति तु वंश्ये युवा
अभिजनप्रबन्धो वंश इति । अभिजनाःउपित्रादयः, अभिजायन्ते येभ्यः पुत्रादय इति कृत्वा । प्रबन्धःउसन्तानः । तत्र भवो वंश्य इति । दिगादित्वाद्यत् । पौत्रप्रभृत्यपत्यमिति षष्ठीसमासः, यद्यत्रापि पूर्ववत्'पौत्रप्रभृति' इत्येतत्सामानाधिकरण्येनापत्यं विशेषयेत्, तृतीयस्यापि जीवद्वंश्यस्य युवसंज्ञा स्यात्; तत्र को दोषः ? युवसंज्ञया गोत्रसंज्ञाया बाधितत्वाद्गर्गादिभ्यो यञ् स्यात्, न कश्चिदपत्यप्रत्ययः । किं कारणम् ? गोत्रादेव यूनीति नियमात्, नानन्तरान्न मूलप्रकृतेः । तस्माद्वाक्येनैवाभिधानं प्राप्नोति - गर्गस्यापत्यं गार्गेरपत्यमिति । एतेनोपगोस्तृतीयो जीवद्वंश्यो व्याख्यातः, तस्माद्वैयधिकरण्येन विशेषणमित्याह - पौत्रप्रभृतीति । षष्ठी विपरिणम्य इति । अत्र च व्याख्यानमेव शरणम् । तुशब्दोऽवधारणार्थ इति । अनेकार्थत्वान्निपातानां भिन्नक्रमो युवशब्दानन्तरं द्रष्टव्य इत्याह - युवैव भवति, न गोत्रमिति । असत्यवधारणे एकसंज्ञाधिकारादन्यत्र संज्ञायां समावेशाभ्युपगमात्कृत्यप्रत्ययसंज्ञानामिव गोत्रयुवसंज्ञयोः समावेशः स्यात् । अस्तु, को दोषः ? यस्कस्यापत्यं गोत्रम्'शिवादिभ्यो' ण्ऽ तदन्ताद्यौउनि ठणो द्व्यचःऽ इति फिञ्, वृद्धौ, यस्येति लोपे कृते यास्कायनिरिति । बहुषु'यस्कादिभ्यो गोत्रे' इति फिञो लुक् प्रसज्येत; एकदेशविकृतस्यानन्यत्वात् । यस्कादिभ्योऽनन्तरस्य गोत्रप्रत्ययस्थ लुगुच्यते, न चात्रानन्तरः फिञ् । शिवाद्यणो यस्येति लोपः, तस्य पूर्वस्मादपि विधौ स्थानिवद्भावाद्यस्कादिभ्योऽनन्तरस्य विहितस्येति वा विज्ञास्यते । इह च कण्वस्यापत्यं काण्व्यः, तस्यापत्यं युवा काण्व्यायनः, तस्यच्छात्त्राः काण्वायनीया इति,'कण्वादिभ्यो गोत्रे' इत्यण् न भवति, कण्वादिभ्यः परो योऽनन्तरो यो वा तेभ्यो गोत्रे विहितस्तदन्तादित्याश्रयणात् । इह च औपगवस्यापत्यमौपगविरिति'गोत्राद्यौउनि' इति प्रतिपदविधानात्, ठेको गोत्रेऽ इति नियमो बाधिष्यते । यदि बाध्यते, औपगवेर्यूनोऽपत्यमिति चतुर्थस्य यूनो गोत्रत्वात्पञ्चमे यूनि फक् प्राप्नोति ? नैष दोषः; पञ्चमे यूनि विवक्षिते उत्पन्नस्येञः यूनि'लुक्' इति लुकि कृते औपगवशब्दादणन्तात्पुनरपीञेव भविष्यति । इह तर्हि दाक्षेरपत्यं दाक्षायणस्यापत्यमित्यर्थविवक्षायाम्'फक्फिञोरन्यतरस्याम्' इति फको लुगभावपक्षे तदन्तादिञ् प्राप्नोति ? किञ्च औपगवेरपत्यमित्यत्रापि लुप्तेऽपीञि प्रत्ययलक्षणेन फक्प्राप्नोति ? एवं तर्हि'गोत्राद्यौउनि' इत्यत्र एकग्रहणनुवर्तिष्यते, तेनानेकः प्रत्ययो न भविष्यति । यस्तर्हि'गोत्रे' लुगचिऽ इत्युलक् सोऽत्रीणां यूनां छात्र इत्यादौ प्राप्नोति, यूनोऽपि गोत्रत्वात् ? प्राप्नोतु, तं बाधित्वा परत्वाद्यौउनि लुग्भविष्यति ? नैवं शक्यम्, फक्फिञोर्हि दोषः स्यात् - शालङ्केरपत्यं शालङ्किः, पैलादिषु पाठादिञ् शलङ्कादेशश्च, ततः शालङ्केरपत्यं युवा'यञिञोश्च' इति फक्,'पैलादिभ्यश्च' इति लुक्, ततः शालङ्केर्यूनश्छात्रा इति प्राग्दीव्यतीयार्थविवक्षायाम्'गोत्रे' लुगचिऽ इति पैलादिषु लुकः प्रतिषेधे सति'यूनिलुक्' इति लुकि नित्ये प्राप्ते'फक्फिञोरन्यतरस्याम्' इति पक्षे फकः श्रवणप्रसङ्गः । असत्यां तु यूनो गोत्रसंज्ञायाम्'गोत्रे' लुगचिऽ इत्यस्याप्रवृतौ पैलादिषु लुग्भवत्येव ।'फक्फिञोरन्यतरस्याम्' इत्ययं तु विकल्पोः यूनि'लुक्' इत्यस्यानन्तरस्य, न तु पैलादिषु लुको व्यवहितस्यान्तरङ्गस्य, तत ठिञश्चऽ इत्यण् - शालङ्का इति भवति । तथा पीलाया अपत्यम्,'पीलाया वा' इत्याण्, पैलः, तस्यापत्यं युवा, ठणो द्व्यचःऽ इति फिञ्, तस्य'पैलादिभ्यश्च' इति लुक्, ततः पैलस्य यूनश्छात्त्राः पैलीया इति ॥