गुरोश्च हलः

3-3-103 गुरोः च हलः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां

Kashika

Up

index: 3.3.103 sutra: गुरोश्च हलः


हलन्तो यो धातुः गुरुमान्, ततः स्त्रियामकारः प्रत्ययो भवति। क्तिनोऽपवादः। कुण्डा। हुण्डा। ईहा। ऊहा। गुरोः इति किम्? भक्तिः। हलः इति किम्? नीतिः।

Siddhanta Kaumudi

Up

index: 3.3.103 sutra: गुरोश्च हलः


गुरुमतो हलन्तात् स्त्रियामकारः स्यात् । ईहा । ऊहा । गुरोः किम् । भक्तिः । हलः किम् । नीतिः ॥<!निष्ठायां सेट इति वक्तव्यम् !> (वार्तिकम्) ॥ नेह । आप्तिः । तितुत्र-<{SK3163}> इति नेट् । दीप्तिः ॥<!तितुत्रेष्वग्रहादीनामिति वाच्यम् !> (वार्तिकम्) ॥ निगृहीतिः । निपठितिः ॥

Laghu Siddhanta Kaumudi

Up

index: 3.3.103 sutra: गुरोश्च हलः


गुरुमतो हलन्तात्स्त्रियामकारः प्रत्ययः स्यात्। ईहा॥

Padamanjari

Up

index: 3.3.103 sutra: गुरोश्च हलः


प्रकृतस्य धातोर्हला विशेषणातदन्तविधिरित्याह - हलन्तो यो धातुरिति । अज्विशेषवाचिनो गुरुशब्दस्य हलन्ते धातौ न मुख्या वृत्तिः सम्भवतीति तद्वति तच्छब्दो विज्ञायत इत्याह - गुरुमानिति । विपर्ययस्तु न न भवति - गुर्वन्तो यो धातुर्हल्वानिति;'चेष्टायामनध्वनि' ठाशंसायां भूतवच्चऽ इति निर्देशात् । कुण्डा, हुण्डेति ।'कुडि दाहे' ,'हुडि संघाते' ॥