1-4-10 ह्रस्वं लघु आ कडारात् एका सञ्ज्ञा
index: 1.4.10 sutra: ह्रस्वं लघु
ह्रस्वं लघु
index: 1.4.10 sutra: ह्रस्वं लघु
ह्रस्वस्वरः लघुसंज्ञकः भवति ।
index: 1.4.10 sutra: ह्रस्वं लघु
A ह्रस्व स्वर gets the term लघु.
index: 1.4.10 sutra: ह्रस्वं लघु
मात्रिकस्य ह्रस्वसंज्ञा कृता तस्य अनेन लघुसंज्ञा विधीयते। ह्रस्वमक्षरं लघुसंज्ञं भवति। भेता। छेत्त। अचीकरत्। अजीहरत्। लघुप्रदेशाः पुगन्तलघूपधस्य च इत्येवमादयः।
index: 1.4.10 sutra: ह्रस्वं लघु
index: 1.4.10 sutra: ह्रस्वं लघु
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमे वर्तेते लघु-गुरु-संज्ञे । एताभ्याम् लघुसंज्ञायाः विधानम् प्रकृतसूत्रेण भवति । यः स्वरः ह्रस्वः अस्ति, तस्य औत्सर्गिकरूपेण 'लघु' इति संज्ञा भवति — इति अस्य सूत्रस्य आशयः । यथा, 'पिता' अस्मिन् शब्दे पकारोत्तरः इकारः लघुसंज्ञकः अस्ति ।
लघुसंज्ञायाः प्रयोगं कृत्या अष्टाध्याय्यां केचन विधयः पाठिताः वर्तन्ते । यथा, पुगन्तलघूपधस्य च 7.3.86 अनेन सूत्रेण सार्वधातुके, आर्धधातुके वा प्रत्यये परे अङ्गस्य उपधा-लघु-वर्णस्य गुणादेशः भवति । यथा, 'भिद्' धातोः तृच्-प्रत्ययान्तरूपसिद्धौ अस्य धातोः उपधा-इकारस्य ह्रस्वत्वात् लघुसंज्ञायां सत्याम् गुणादेशे (एकारे) कृते 'भेत्तृ' इति प्रातिपदिकं सिद्ध्यति । प्रक्रिया इयम् —
भिदिँर् (विदारणे, रुधादिः, <{7.2}>)
→ भिद् + तृच् [ण्वुल्तृचौ 3.1.133 इति तृच्-प्रत्ययः]
→ भेद् + तृ [पुगन्तलघूपधस्य च 7.3.86 इति उपधा-लघु-वर्णस्य गुणादेशः । इकारस्य गुणः एकारः]
→ भेत् + तृ [खरि च 8.4.55 इति चर्त्वम्]
→ भेत्तृ
अष्टाध्याय्याम् लघुसंज्ञायाः साक्षात् प्रयोगः सप्तसु सूत्रेषु कृतः अस्ति —
इगन्ताच्च लघुपूर्वात् 5.1.131
ल्यपि लघुपूर्वात् 6.4.56
र ऋतो हलादेर्लघोः 6.4.161
अतो हलादेर्लघोः 7.2.7
पुगन्तलघूपधस्य च 7.3.86
सन्वल्लघुनि चङ्परेऽनग्लोपे 7.4.93
दीर्घो लघोः 7.4.94
अनुवृत्तिरूपेण अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते ।
यदि ह्रस्वस्वरात् अनन्तरम् संयोगः अस्ति, तर्हि तस्य ह्रस्वस्वरस्य एकसंज्ञाधिकारात् लघुसंज्ञां बाधित्वा संयोगे गुरु 1.4.11 इत्यनेन गुरुसंज्ञा विधीयते । यथा, 'मित्र' अस्मिन् शब्दे मकारात् परः यः इकारः तस्य लघुसंज्ञा न भवति ।
index: 1.4.10 sutra: ह्रस्वं लघु
ह्रस्वं लघु - ह्रस्वं लघु । ह्रस्वं लघुसंज्ञं स्यादित्यर्थस्य स्पष्टत्वान्न व्याख्यातम् । अत एव निर्देसाद्ध्रस्वशब्दो नपुंसकलिङ्गोऽपि ।
index: 1.4.10 sutra: ह्रस्वं लघु
इह सर्पिष्ट्वामित्यत्र'ह्रस्वातादौ तद्धिते' इति षत्वार्थं ह्रस्वसंज्ञया गरुसंज्ञाया समावेश इष्यते। अततक्षदित्यत्र तु सन्वद्भावनिवृत्यर्थं लघुसंज्ञाया गुरुसंज्ञया बाध इष्यते। अतो ह्रस्वप्रदेशेषु संयोगपरस्यापि मात्रिकस्यग्रहणं यथा स्यात्, लघुप्रदेशेषु मा भूदिति यथाप्रदेशे संज्ञाद्वयं कर्तव्यम्॥