छन्दस्युभयथा

3-4-117 छन्दसि उभयथा प्रत्ययः परः च आद्युदात्तः च धातोः लस्य आर्धधातुकं

Kashika

Up

index: 3.4.117 sutra: छन्दस्युभयथा


छन्दसि विषये उभयथा भवति, सार्वधातुकमार्धधातुकं च। किं लिङेव अनन्तरः सम्बध्यते? न एतदस्ति, सर्वम् एव प्रकरणमपेक्ष्यैतदुच्यते। तिङ्शिदादि छन्दस्युभयथा भवति। वर्धन्तु त्वा सुष्टुतयः। आर्धधातुकत्वाण् णिलोपः। वर्धयन्तु इति प्राप्ते। शेषं च सार्वधातुकम् स्वस्तये नावमिवारुहेम। क्तिनः सार्वधातुकत्वादस्तेर्भूभावो न भवति। लिट् सार्वधातुकम् ससृवांसो विशृण्विरे। इम इन्द्राय सुन्विरे। लिङुभयथा भवति। उप स्थेयाम शरणा वृहन्ता। सार्वधातुकत्वात् लिङः सलोपः, आर्धधातुकत्वातेत्वम्। व्यत्ययो बहुलम् 3.1.85 इत्यस्य एव अयं प्रपञ्चः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य चतुर्थः पादः। चतुर्थोऽध्यायः प्रथमः पादः।

Siddhanta Kaumudi

Up

index: 3.4.117 sutra: छन्दस्युभयथा


धात्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । वर्धन्तु त्वा सुष्टुतयः (वर्ध॑न्तु त्वा सुष्टु॒तयः॑) । वर्धयन्त्वित्यर्थः । आर्धधातुकत्वाण्णिलोपः । विशृण्विरे (विशृ॑ण्विरे) । सार्वधातुकत्वात् श्नुः शृभावश्च । हुश्नुवोः - <{SK2387}> इति यण् । आदृगमहनजनः किकिनौ लिट् च - <{SK3151}> । आदन्तादृवर्णान्ताद्गमादेश्च किकिनौ स्तस्तौ च लिड्वत् । बभ्रिर्वज्रम् (ब॒भ्रिर्वज्र॑म्) । पपिः सोमम् (प॒पिः सोम॑म्) । ददिर्गाः (द॒दिर्गाः) । जग्मिर्युवा (ज॒ग्मि॒र्युवा॑) । जघ्निर्वृत्रममित्रियम् (जघ्नि॑र्वृ॒त्रम॑मि॒त्रिय॑म्) । जज्ञिः । लिड्वद्भावादेव सिद्धे ऋच्छत्यॄताम् - <{SK2383}> इति गुणबाधनार्थं कित्त्वम् । बहुलं छन्दसि - <{SK3578}> इत्युत्वम् । ततुरिः । जगुरिः ॥

Padamanjari

Up

index: 3.4.117 sutra: छन्दस्युभयथा


सर्वमेव प्रकरणमिति ।'तिङसित्सार्वधातुकम्' इत्यारभ्य चतुः सूत्रीप्रकरणम् । भूभावो न भवतीति । तदानीभेवार्धधातुकत्वात्'श्नसोरल्लोपः' इत्यस्याभावः ॥