1-4-17 स्वादिषु असर्वनामस्थाने आ कडारात् एका सञ्ज्ञा पदम्
index: 1.4.17 sutra: स्वादिष्वसर्वनामस्थाने
असर्वनामस्थाने सुँ-आदिषु पदम्
index: 1.4.17 sutra: स्वादिष्वसर्वनामस्थाने
असर्वनामस्थानसंज्ञके स्वादिप्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।
index: 1.4.17 sutra: स्वादिष्वसर्वनामस्थाने
If a प्रत्यय which is not a सर्वनामस्थान and which is specified in the fourth or fifth chapter gets attached to an प्रकृति , the प्रकृति gets the term पद.
index: 1.4.17 sutra: स्वादिष्वसर्वनामस्थाने
कप्प्रत्ययवधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं पदसंज्ञं स्यात् ॥
index: 1.4.17 sutra: स्वादिष्वसर्वनामस्थाने
कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्॥
index: 1.4.17 sutra: स्वादिष्वसर्वनामस्थाने
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'पदम्' इति संज्ञा । सुप्तिङन्तं पदम् 1.4.14 इत्यतः स्वादिष्वसर्वनामस्थाने 1.4.17 इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा दीयते । अस्य सूत्रसमूहस्य इदं चतुर्थम् (अन्तिमम्) सूत्रम् । अनेन सूत्रेण विशिष्टेषु प्रत्ययेषु परेषु प्रातिपदिकानाम् पदसंज्ञा विधीयते।
चतुर्थाध्यायस्य प्रथमपादे स्वौजस्... 4.1.2 अस्मिन् सूत्रे आदौ सुँ-प्रत्ययः पाठितः अस्ति । अस्मात् प्रत्ययात् आरभ्य, प्रत्ययाधिकारस्य समाप्तिपर्यन्तम् (इत्युक्ते, पञ्चमाध्यायस्य चतुर्थपादस्य समाप्तिपर्यन्तम्) पाठिताः ये सर्वे प्रत्ययाः, ते सर्व स्वादिप्रत्ययाः इति नाम्ना ज्ञायन्ते । एते सर्वेऽपि प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते ।एतेषु ये प्रत्ययाः सर्वनामस्थानसंज्ञकाः न सन्ति, तेषु परेषु प्रकृतेः वर्तमानसूत्रेण पदसंज्ञा भवति ।
के प्रत्ययाः 'सर्वनामस्थान'-संज्ञकाः? तर्हि —
अ) सुडनपुंसकस्य 1.1.43 इत्यनेन पुंलिङ्गात् स्त्रीलिङ्गात् च शब्दात् विद्यमानाः सुँ/औ/जस्/अम्/औट् -एते पञ्च प्रत्ययाः सर्वनामस्थानसंज्ञां प्राप्नुवन्ति ।
आ) शि सर्वनामस्थानम् 1.1.42 इत्यनेन नपुंसकलिङ्गात् विद्यमानौ जस् तथा शस्-प्रत्ययौ सर्वनामस्थानसंज्ञकौ स्तः ।
एतान् विहाय चतुर्थाध्याये पञ्चमाध्याये वा पाठितः अन्यः कोऽपि प्रत्ययः यस्याः प्रकृतेः विधीयते, तस्याः प्रकृतेः पदसंज्ञा भवति, इति प्रकृतसूत्रस्य आशयः ।
कानिचन उदाहरणानि एतानि —
पयस् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अयं सर्वनामस्थानसंज्ञकप्रत्ययः नास्ति, अतः अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।]
→ पयरुँ + भ्याम् [पदान्ते विद्यमानस्य सकारस्य ससजुषो रुः 8.2.66 इति रुत्वम् ।]
→ पयउ + भ्याम् [रुँ-इत्यस्य हशि च 6.1.114 इति उत्वम्]
→ पयोभ्याम् [आद्गुणः 6.1.87 इति गुणैकादेशः]
ब्रह्मन् + त्व [ तस्य भावस्त्वतलौ 5.1.119 इति सूत्रेण 'त्व'प्रत्ययः । अयं सर्वनामस्थानसंज्ञकप्रत्ययः नास्ति, अतः अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।]
→ ब्रह्म + त्व [पदसंज्ञकस्य प्रातिपदिकस्य अन्ते विद्यमानः नकारः नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन लुप्यते ।]
→ ब्रह्मत्व
वाक् अस्य अस्ति
= वाच् + मतुँप् [तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इति सूत्रेण मतुप्-प्रत्ययः । अयं सर्वनामस्थानसंज्ञकप्रत्ययः नास्ति, अतः अस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति ।]
→ वाच् + वतुँप् [झयः 8.2.10 इति सूत्रेण झय्-वर्णात् परस्य मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः[
→ वाक् + वत् [चोः कुः 8.2.30 इति पदान्ते विद्यमानस्य चकारस्य कुत्वम् ।
→ वाग् + वत् [झलां जशोऽन्ते 8.2.39 इति पदान्ते विद्यमानस्य ककारस्य जश्त्वे गकारः]
→ वाग्वत् ।
सर्वनामस्थानसंज्ञके प्रत्यये परे प्रकृतेः अनेन सूत्रेण पदसंज्ञा नैव भवति । यथा, शशिन्-शब्दस्य प्रथमाद्विवचनस्य प्रक्रियायाम् पदसंज्ञायाः अभावात् नलोपः अपि न सम्भवति । प्रक्रिया इयम् —
शशिन् + औ [प्रथमाद्विवचनस्य औ-प्रत्ययः । सुडनपुंसकस्य 1.1.43 इति सूत्रेण अयं प्रत्ययः सर्वनामस्थानसंज्ञकः भवति । अतः अस्मिन् प्रत्यये परे 'शशिस्' शब्दस्य पदसंज्ञा न भवति, अतएव राजन्-शब्दस्य नकारस्य नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन लोपः अपि न सम्भवति ]
→ शशिनौ ।
स्वौजस्... 4.1.2 इत्यस्मात् आरभ्य पञ्चमाध्यायस्य अन्तिमं सूत्रम् यावत् आहत्य 310+ प्रत्ययाः पाठिताः सन्ति । एतेषु नपुंसकलिङ्गेभ्यः विहितौ 'जस्, शस्' तौ द्वौ प्रत्ययौ, तथा च पुंलिङ्गेभ्यः स्त्रीलिङ्गेभ्यः च विहिताः 'सुँ, औ, जस्, अम्, औट्' एते पञ्च प्रत्ययाः एव सर्वनामस्थानसंज्ञकाः भवन्ति । एतान् विहाय, अन्येषु प्रायेण 305+ प्रत्ययेषु परेषु प्रकृतेः वर्तमानसूत्रेण पदसंज्ञा विधीयते । परन्तु यदि प्रत्ययः अजादिः, यकारादिः वा अस्ति, तर्हि यचि भम् 1.4.18 इति अग्रिमसूत्रेण पदसंज्ञायाः बाधं कृत्वा प्रकृतेः भसंज्ञा भवति । 'भसंज्ञा' तथा च 'पदसंज्ञा' - एते द्वे संज्ञे एकसंज्ञाधिकारे पाठिते स्तः, अतः भसंज्ञाविधानेन अत्र परत्वात्, अनवकाशत्वात् च पदसंज्ञायाः नित्यं बाधः क्रियते इति स्मर्तव्यम् ।
index: 1.4.17 sutra: स्वादिष्वसर्वनामस्थाने
स्वादिष्वसर्वनामस्थाने - तदेतदाह — स्वादिपञ्चेति । स्वादिष्वस ।असर्वनामस्थाने॑इति बहुत्वेऽप्येकवचनमार्षम् । कप्प्रत्ययावधिष्विति । पञ्चमाध्यायान्ते विधीयमानकप्प्रत्ययोत्तरावधिकेष्वित्यर्थः । तत्र च व्याख्यानमेव शरणम् । एवं च दत्-असित्यत्र दत्शब्दस्य सुबन्तत्वाऽभावेन पदत्वाऽभावेऽप्यनेन सूत्रेण पदत्वात् 'झलां जशोऽन्ते' इति तकारस्य जश्त्वं स्यादित्याक्षेपः सूचितः ।
index: 1.4.17 sutra: स्वादिष्वसर्वनामस्थाने
स्वादिष्विति सुशब्दादेकवचनादिति। सप्तमीबहुवचनादारभ्य ग्रहणं न भवति; ठसर्वनामस्थानेऽ इति निषेधात्, यदि हि राजश्रित इत्यादौ सर्वनामस्थाने'सुबन्तम्' इति प्राप्तायाः संज्ञायाः निषेधोऽभीष्टः स्यात्, तत्रैव ठसर्वनामस्थानेऽ इति ब्रूयात्। अथ राजवानित्यादावन्तर्वर्तिनिषेध इति चेद्, न; लुमता लुप्ते प्रत्ययलक्षणाभावात्,'तसौ मत्वर्थे' इति पदसंज्ञाबाधनाय भसंज्ञाविधानाच्च। आ कप इति। यदि पुनः सप्तमीबहुवचनपर्यन्ता एकविंशतिः प्रत्यया गृह्यएरन्, तदा सुब्ग्रहणमेव कुर्याद्, अनुवर्तयेद्वा; ठसर्वनामस्थानेऽ इत्यनेन सम्बन्धात्सप्तम्या विपरिणामात् सिद्धम्। किमथ पुनरा कपः प्रत्यया गृह्यन्ते, यावता सुबन्तातद्धितोत्पतिः समर्थाधिकारात्, स्वार्थिका अपि सुबन्तादेव'घकालतनेषु' इति लिङ्गत्, ततश्च राजत्वं राजतेत्यादावन्तर्वर्तिन्या विभक्त्या सुबन्तं पदमित्येव सिद्धम्? सत्यम्; भसंज्ञार्थं त्वा कपः प्रत्यया गृहीताः। राजत्वमित्यादि। सुबन्तत्वेऽपि। परत्वादनेन पदत्वं युक्तमित्येषामुपन्यासः। राजानौ, राजान इति। अत्रापदत्वान्नलोपाभावः, राजेत्यत्र तु प्रत्ययलक्षणेन निषेधो न भवति'न ङसिम्बुद्ध्योः' इति लिङ्गान्नैतल्लिङ्गमुपपद्यते। हे वर्मन्निति नपुंसके लुमता लुप्ते सर्वनामस्थाने निषेधाभावादस्त्येव पदत्वमिति तत्रार्थवान् प्रतिषेधः। एवं तर्हि नायं प्रसज्यप्रतिषेधः- सर्वनामस्थाने नेति, किं तर्हि? पर्युदासोऽयम्-पदन्यत्सर्वनामस्थानदिति। सर्वनामस्थाने न विधिर्न प्रतिषेधः; यदि केनचित्प्राप्नोति, भवत्येव, पूर्वेण प्राप्नोति, अथ वा-अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुतः पुनरेतद्? ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ। अथ वा-ठ्सर्वनामस्थानेऽ इत्यत्र यचीत्यपकृष्य सम्बध्यते, तेन यजादौ पदसंज्ञा निषिध्यते, न हलादाविति राजेत्याते, स्वादौ, एवं हि ठसर्वनामस्थानेऽ इति न वक्तव्यं भवति? उतरार्थ सुठ।ल्पि नपुंसके भसंज्ञा यथा स्यात्, साम्नी इत्यत्र मा भूद्। भसञ्ज्ञा'विभाषा ङिश्योः' ईति वचनसामर्थ्यादेवाभस्याप्यल्लोपो भविष्यति। तत्रायमप्यर्थो यस्येत्यादौ'श्यां प्रतिषेधः' इति न वक्तव्यं भवति; अभत्वादेव सिद्धम्। इह तर्हि सुपदी ब्राह्मणकुले इति पद्भावो न स्यादभत्वात्, इह च सामानि पश्येति भत्वादल्लोपः स्यादिति यथान्यासमेवास्तु॥