1-4-11 संयोगे गुरु आ कडारात् एका सञ्ज्ञा ह्रस्वं
index: 1.4.11 sutra: संयोगे गुरु
संयोगे ह्रस्वं गुरु
index: 1.4.11 sutra: संयोगे गुरु
संयोगे परे ह्रस्वस्वरः गुरुसंज्ञकः भवति ।
index: 1.4.11 sutra: संयोगे गुरु
A ह्रस्व स्वर which is followed by a संयोग gets the term गुरु.
index: 1.4.11 sutra: संयोगे गुरु
ह्रस्वम् इति वर्तते। पूर्वेण लघुसंज्ञायां प्राप्तायां गुरुसंज्ञा विधीयते। संयोगे प्रतो ह्रस्वमक्षरं गुरुसंज्ञं भवति। कुण्डा। हुण्डा। शिक्षा भिक्षा। गुरुप्रदेशाः गुरोश्च हलः 3.3.103 इत्येवमादयः।
index: 1.4.11 sutra: संयोगे गुरु
संयोगे परे ह्रस्वं गुरुसंज्ञं स्यात् ॥
index: 1.4.11 sutra: संयोगे गुरु
संयोगे परे ह्रस्वं गुरु स्यात् ॥
index: 1.4.11 sutra: संयोगे गुरु
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमे वर्तेते लघु-गुरु-संज्ञे । एताभ्याम् गुरुसंज्ञायाः विधानम् संयोगे गुरु 1.4.11 तथा दीर्घं च 1.4.12 एताभ्यां द्वाभ्यां सूत्राभ्यां भवति । ताभ्याम् इदम् प्रथमं सूत्रम् । यः स्वरः ह्रस्वः अस्ति, तस्मात् अनन्तरम् संयोगः वर्तते चेत् तस्य ह्रस्वस्वरस्य ह्रस्वं लघु 1.4.10 इत्यनेन प्राप्तां लघुसंज्ञां बाधित्वा गुरुसंज्ञा भवति— इति अस्य सूत्रस्य आशयः । यथा, 'विष्णु' अस्मिन् शब्दे इकारात् परः ष् + ण् इति संयोगः वर्तते, अतः अस्य शब्दस्य इकारः गुरुसंज्ञकः भवति ।
गुरुसंज्ञायाः प्रयोगं कृत्या अष्टाध्याय्यां केचन विधयः पाठिताः वर्तन्ते । यथा, यस्मिन् हलन्तधातौ गुरुसंज्ञकः स्वरः विद्यते, तस्मात् स्त्रियाम् 'अ' इति कृत्प्रत्ययः भवति । अतएव 'कुण्ड्' इति धातोः 'अ'प्रत्यये कृते 'कुण्डा' इति रूपं सिद्ध्यति । प्रक्रिया इयम् —
कुडिँ (दाहे, भ्वादिः, <{1.303}>)
→ कुन्ड् [इदितो नुम् धातोः 7.1.58 इति नुमागमः]
→ कुन्ड् + अ + टाप् [अयम् हलन्तः धातुः, तथा च अस्मिन् धातौ विद्यमानः ककारोत्तरः उकारः संयोगे गुरु 1.4.11 इत्यनेन गुरुसंज्ञकः अस्ति । अतः गुरोश्च हलः 3.3.103 इति सूत्रेण अस्मात् धातोः अ-प्रत्ययः भवति । अग्रे स्त्रीत्वं द्योतयितुम् अजाद्यतष्टाप् 4.1.4 इति टाप्-प्रत्ययः अपि विधीयते ।]
→ कुण्ड् + अ + आ [नश्चापदान्तस्य झलि 8.3.24, अनुस्वारस्य ययि परसवर्णः 8.4.58 इति नकारस्य अनुस्वार-परसवर्णौ]
→ कुण्डा [अकः सवर्णे दीर्घः 6.1.101 ]
अष्टाध्याय्याम् लघुसंज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति —
गुरोश्च हलः 3.3.103
इजादेश्च गुरुमतोऽनृच्छः 3.1.36
_अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे _ 4.1.78
योपधाद्गुरूपोत्तमाद्वुञ् 5.1.132
_गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् _ 8.2.86
अनुवृत्तिरूपेण अन्येषु अपि सूत्रेषु इयं संज्ञा प्रयुक्ता दृश्यते ।
ह्रस्वं लघु 1.4.10 तथा संयोगे गुरु 1.4.11 एते द्वे सूत्रे एकसंज्ञाधिकारे पाठिते स्तः । अतः संयोगे गुरु 1.4.11 इत्यनेन विधीयमाना गुरुसंज्ञा लघुसंज्ञायाः नित्यमेव बाधं करोति ।
index: 1.4.11 sutra: संयोगे गुरु
संयोगे गुरु - संयोगे गुरु ।ह्रस्व॑मित्यनुवर्तते । तदाह — संयोगे पर इत्यादिना ।