सुः पूजायाम्

1-4-94 सुः पूजायाम् आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः

Kashika

Up

index: 1.4.94 sutra: सुः पूजायाम्


सुशब्दः पूजायामर्थे कर्मप्रवचनीयसंज्ञो भवति। सु सिक्तं भवता। सु स्तुतं भवता। धात्वर्थः स्तूयते। उपसर्गसंज्ञाऽश्रयं षत्वं न भवति। पूजायाम् इति किम्? सुषिक्तं किं तवात्र।

Siddhanta Kaumudi

Up

index: 1.4.94 sutra: सुः पूजायाम्


सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम् ? सुषिक्तं किं तवाऽत्र । क्षेपोऽयम् ॥

Balamanorama

Up

index: 1.4.94 sutra: सुः पूजायाम्


सुः पूजायाम् - सुः पूजायाम् । 'कर्मप्रवचनीय' इति शेषः । सु सिक्तं सु स्तुतमिति । अत्र सोः कर्मप्रवचनीयत्वे प्रयोजनमाह — अनुपसर्गत्वान्न ष इति ।उपसर्गात्सुनोतीत्यनेने॑ति शेषः । पूजायां किमिति । सुना पूजाया नित्यं प्रतीतेः प्रश्नः । सुषिक्तं किं [स्यात्]तवात्रेति । त्वया सम्यक् सिक्तं, किन्त्वत्रास्मिन् सुसेके कृते सति सेक्तुस्तव किं, न किञ्चिदपीत्यर्थः । क्षेपोऽयमिति । निन्दाऽत्र गम्यत इत्यर्थः । सेकक्रियाकर्तुः पूज्यत्वे गम्य एवात्र कर्मप्रवचनीयत्वम् । तदभावात्उपसर्गात्सुनोती॑ति षत्वमिति भावः ।

Padamanjari

Up

index: 1.4.94 sutra: सुः पूजायाम्


सुसिक्तं भवतेति। भवच्छब्दात्कर्तरि तृतीया। कर्मप्रवचनीययुक्ते द्वितीया न भवति; ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति। सुषिक्तं किं तवात्रेति। क्षेपोऽयम्, न पूजा॥