कर्मप्रवचनीयाः

1-4-83 कर्मप्रवचनीयाः आ कडारात् एका सञ्ज्ञा निपाताः

Kashika

Up

index: 1.4.83 sutra: कर्मप्रवचनीयाः


कर्मप्रवचनीयाः इत्यधिकारो विदितव्यः। यानित ऊर्ध्वमनुक्रमिष्यामः कर्मप्रवचनीय. संज्ञास्ते वेदितव्याः अधिरीश्वरे 1.4.97 इति यावद् वक्ष्यति। कर्मप्रवचनीयप्रदेशाः कर्मप्रवचनीययुक्ते द्वितीया 2.3.8 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 1.4.83 sutra: कर्मप्रवचनीयाः


इत्यधिकृत्य ॥

Balamanorama

Up

index: 1.4.83 sutra: कर्मप्रवचनीयाः


कर्मप्रवचनीयाः - कर्मप्रवचनीयाः । इत्यधिकृत्येति ।प्राग्रीस्वरान्निपाताः॑ इति पर्यन्तमिति बोध्यम् ।

Padamanjari

Up

index: 1.4.83 sutra: कर्मप्रवचनीयाः


वक्ष्यामाणानां संज्ञिनां बहुत्वाद्वहुवचनम्, यथा - निपाताः, कृत्या इति। क्वचितु सामान्यविवक्षयैकवचनम्,'गतिश्च' 'प्रत्ययः' ठ्कृत्ऽ इति। महासंज्ञाकरणमन्वर्थसंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् - कर्मौक्रियां प्रोक्तवन्तः कर्मप्रवचनीया इति। भूते'कृत्यल्युटो बहुलम्' इति कर्तरि कृत्यः। के च कर्म प्रोक्तवन्तः? ये प्रयुज्यमाने क्रियापदे - ठनुभूयते कम्बलःऽ इत्यादौ क्रियाविशेषं द्योतितवन्तः, न संप्रति क्रियाविशेषं द्योतयन्ति, किं तर्हि? सम्बन्धविशेषम्, तद्यथा - शाकल्यस्य संहितामनुप्रावर्षदिति। न ह्यत्रानुरनुभूयते इत्यादाविव क्रियाविशेषं द्योतयति, क्रियापदाभावात्; नापि षष्ठीवत्सम्बन्धमाचष्टे - संहितामिति; द्वितीयायास्तदर्थत्वात्। नापि क्रियापदमाक्षिपति, यथा - प्रादेशं विपरिलिखतीति, विशब्दो विमानक्रियां प्रादेशं विमाय परिलिखतीति । तथा हि - सति प्रादेशमितिवत् कारकविभक्तिप्रसङ्गः, शेषसम्बन्धस्य वा प्रतीतिप्रसङ्गः। तदेवमनुः संहिताप्रवर्षणयोर्यः शेषसम्बन्धो द्वितीयाभिहितस्तं विशेषेऽवस्थापयति। हेतुहेतुमद्भावेन रूपेण विशिष्टक्रियाजनितत्वेन वा सम्बन्धस्य तत्संनिधौ सम्प्रत्ययात् संहितामनुनिशम्य प्रावर्षदिति। उक्तं च - क्रियाया द्योतको नायं न सम्बन्धस्य वाचकः। नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः॥ इति। क्वचितु प्रवृत्तिनिमिताभावेऽपि वचनसामर्थ्यादियं संज्ञा प्रवर्तते, यथा -'सुः पूजायाम्' ठतिरतिक्रमणे चेति॥