1-4-18 यचि भम् आ कडारात् एका सञ्ज्ञा स्वादिषु असर्वनामस्थाने
index: 1.4.18 sutra: यचि भम्
असर्वनामस्थाने सुँ-आदिषु यचि भम्
index: 1.4.18 sutra: यचि भम्
असर्वनामस्थानसंज्ञके यकारादौ अजादौ वा स्वादिप्रत्यये परे प्रकृतेः भसंज्ञा भवति ।
index: 1.4.18 sutra: यचि भम्
If a यकारादि or an अजादि प्रत्यय which is not a सर्वनामस्थान and which is specified in the fourth or fifth chapter gets attached to a प्रकृति , the प्रकृति gets the term भ.
index: 1.4.18 sutra: यचि भम्
यकारादिष्वजादिषु च कप्प्रत्ययवधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात् ॥
index: 1.4.18 sutra: यचि भम्
यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्॥
index: 1.4.18 sutra: यचि भम्
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'भ' इति संज्ञा । यचि भम् 1.4.18, तथा च तसौ मत्वर्थे 1.4.19 इत्येताभ्याम् द्वाभ्याम् सूत्राभ्याम् इयं संज्ञा दीयते । एतयोः प्रकृतसूत्रम् प्रथमम् । अनेन सूत्रेण विशिष्टेषु प्रत्ययेषु परेषु प्रातिपदिकानाम् भसंज्ञा विधीयते ।
चतुर्थाध्यायस्य प्रथमपादे स्वौजस्... 4.1.2 अस्मिन् सूत्रे आदौ सुँ-प्रत्ययः पाठितः अस्ति । अस्मात् प्रत्ययात् आरभ्य, प्रत्ययाधिकारस्य समाप्तिपर्यन्तम् (इत्युक्ते, पञ्चमाध्यायस्य चतुर्थपादस्य समाप्तिपर्यन्तम्) पाठिताः ये सर्वे प्रत्ययाः, ते सर्व स्वादिप्रत्ययाः इति नाम्ना ज्ञायन्ते । एते सर्वेऽपि प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते ।एतेषु ये प्रत्ययाः अजादयः यकारादयः वा सन्ति, सर्वनामस्थानसंज्ञकाः च न सन्ति, तेषु परेषु प्रकृतेः वर्तमानसूत्रेण पदसंज्ञा भवति ।
के प्रत्ययाः 'सर्वनामस्थान'-संज्ञकाः? तर्हि —
अ) सुडनपुंसकस्य 1.1.43 इत्यनेन पुंलिङ्गात् स्त्रीलिङ्गात् च शब्दात् विद्यमानाः सुँ/औ/जस्/अम्/औट् -एते पञ्च प्रत्ययाः सर्वनामस्थानसंज्ञां प्राप्नुवन्ति ।
आ) शि सर्वनामस्थानम् 1.1.42 इत्यनेन नपुंसकलिङ्गात् विद्यमानौ जस् तथा शस्-प्रत्ययौ सर्वनामस्थानसंज्ञकौ स्तः ।
एतान् विहाय चतुर्थाध्याये पञ्चमाध्याये वा पाठितः अन्यः कोऽपि अजादिः यकारादिः वा प्रत्ययः यस्याः प्रकृतेः विधीयते, तस्याः प्रकृतेः भसंज्ञा भवति, इति प्रकृतसूत्रस्य आशयः ।
कानिचन उदाहरणानि एतानि —
राजन् + शस् [द्वितीयाबहुवचनस्य प्रत्ययः]
→ राजन् + अस् [इत्संज्ञालोपः । अत्र प्रत्ययस्य अजादित्वात् राजन्-शब्दस्य यचि भम् 1.4.18 इति भसंज्ञा भवति ।]
→ राज् न् + अस् [भसंज्ञायां सत्याम्, भाधिकारे पाठितेन अल्लोपोऽनः 6.4.134 इति सूत्रेण उपधा-अकारस्य लोपः । यदि अत्र पदसंज्ञा अभविष्यत्, तर्हि अत्र नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन नकारलोपः अभविष्यत् ।]
→ राज्ञः [रुत्वविसर्गौ]
मधोः गोत्रापत्यम् (ब्राह्मणः)
→ मधु + यञ् [मधुबभ्र्वोर्ब्राह्मणकौशिकयोः 4.1.106 इति यञ् । वस्तुतः अत्र यञ्-प्रत्ययः षष्ठीसमर्थात् विधीयते । परन्तु प्रक्रियायाम् सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन विभक्तिप्रत्ययस्य लुक् भवति, ततश्च मधुशब्दादेव यञ्-प्रत्ययः कृतः दृश्यते ।]
→ माधु + य [तद्धितसंज्ञके ञित्-प्रत्यये परे तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ माधो + य [यकारादौ प्रत्यये परे प्रकृतेः भसंज्ञायां सत्याम् भाधिकारे पाठितेन ओर्गुणः 6.4.146 इति सूत्रेण भस्य अङ्गस्य गुणः भवति ]
→ माधव् + य [एचोऽयवायावः 6.1.78]
→ माधव्य
देव + ङीप् [नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134 इत्यत्र पचादिगणे 'देवट्' इति निर्देशात् देवशब्दः टित्-स्वीक्रियते, अतश्च स्त्रीत्वं द्योतयितुम् टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इति सूत्रेण ङीप्-प्रत्ययविधानं भवति ।]
→ देव् + ई [अजादौ असर्वनामस्थानसंज्ञके प्रत्यये परे प्रकृतेः यचि भम् 1.4.18 इति भसंज्ञा भवति, अतएव भाधिकारे पाठितेन यस्येति च 6.4.148 इति सूत्रेण अत्र देवशब्दस्य अन्तिम-अकारस्य लोपः विधीयते ।]
→ देवी
अष्टाध्याय्याम् षष्ठाध्याये चतुर्थपादे भस्य 6.4.129 इति भसंज्ञाविशिष्टः अधिकारः विद्यते । अस्मिन् अधिकारे उक्तानि सर्वाणि अपि अङ्गकार्याणि भसंज्ञायाः विषये एव भवति, इति अस्य अधिकारस्य आशयः । यथा, पादः पत् 6.4.130 इति सूत्रेण भसंज्ञकस्य 'पाद्' शब्दस्य 'पद्' इति आदेशः भवति । अस्य उदाहरणरूपेण 'सुपाद्' इति शब्दस्य तृतीयैकवचनस्य प्रक्रिया इयम् —
सुपाद् + टा [तृतीयैकवचनस्य प्रत्ययः]
→ सुपद् + टा [<ऽपदाङ्गाधिकारे तस्य च तदन्तस्य चऽ> (परिभाषा 29) अनया परिभाषया पाद्-शब्दस्य विषये उक्तम् अङ्गकार्यम् 'सुपाद्'-शब्दस्य विषये अपि प्रवर्तते । अतः अत्र टा-प्रत्यये परे प्रकृतेः भसंज्ञायां प्राप्तायाम्, पादः पत् 6.4.130 इति सूत्रेण भसंज्ञकस्य 'पाद्' शब्दस्य उक्तः 'पद्' इति आदेशः 'सुपाद्' शब्दस्य विषये अपि प्रवर्तते ।
→ सुपदा
स्वौजस्... 4.1.2 इत्यस्मात् आरभ्य पञ्चमाध्यायस्य अन्तिमं सूत्रम् यावत् आहत्य 310+ प्रत्ययाः पाठिताः सन्ति । एतेषु नपुंसकलिङ्गेभ्यः विहितौ 'जस्, शस्' तौ द्वौ प्रत्ययौ, तथा च पुंलिङ्गेभ्यः स्त्रीलिङ्गेभ्यः च विहिताः 'सुँ, औ, जस्, अम्, औट्' एते पञ्च प्रत्ययाः एव सर्वनामस्थानसंज्ञकाः भवन्ति । एतान् विहाय, अन्येषु प्रायेण 305+ प्रत्ययेषु परेषु प्रकृतेः वस्तुतःस्वादिष्वसर्वनामस्थाने 1.4.17 इति सूत्रेण पदसंज्ञा प्राप्नोति । परन्तु, यदि प्रत्ययः अजादिः, यकारादिः वा अस्ति, तर्हि प्रकृतसूत्रेण पदसंज्ञायाः बाधं कृत्वा प्रकृतेः भसंज्ञा एव भवति । अत्र यदि भसंज्ञया पदसंज्ञायाः बाधः नैव अभविष्यत्, तर्हि उपरि दत्ते द्वितीये उदाहरणे 'राजन् + औ' इत्यत्र 'राजन्' शब्दस्य पदसंज्ञायाः प्रभावेण नलोपः प्रातिपदिकान्तस्य 8.2.7 इति अनिष्टः नकारलोपः अभविष्यत् । एतादृशी अनिष्टा प्रक्रिया मा भूत्, अतः भसंज्ञया पदसंज्ञायाः बाधः आवश्यकः वर्तते । 'भसंज्ञा' तथा च 'पदसंज्ञा' - एते द्वे संज्ञे एकसंज्ञाधिकारे पाठिते स्तः, अतः भसंज्ञाविधानेन परत्वात्, अनवकाशत्वात् च स्वादिष्वसर्वनामस्थाने 1.4.17 इत्यत्र उक्तायाः पदसंज्ञायाः नित्यं बाधः क्रियते इति स्मर्तव्यम् ।
यदि कश्चन असर्वनामस्थानसंज्ञकः अजादिः/यकारादिः प्रत्ययः सित् अस्ति (इत्युक्ते, तस्मिन् प्रत्यये सकारः इत्संज्ञकः अस्ति), तर्हि प्रकृतसूत्रेण प्राप्तां भसंज्ञां बाधित्वा सिति च 1.4.16 इति पूर्वसूत्रेण अनवकाशत्वात् पदसंज्ञा एव विधीयते । अनेन प्रकारेण केषुचन स्थलेषु भसंज्ञायाः बाधं कृत्वा पदसंज्ञा अपि भवितुम् अर्हति, इति स्मर्तव्यम् । अस्मिन् सन्दर्भे अत्र पाठितः कश्चन flow-chart अपि जिज्ञासुभिः द्रष्टव्यः ।
index: 1.4.18 sutra: यचि भम्
यचि भम् - भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति समाधातुं भसंज्ञासूत्रमाह — यचि भं । य्च अश्चेति समाहाद्वन्द्वः ।स्वादिष्वसर्वनामस्थाने॑ इत्यनुवृत्तंयची॑त्यनेन विशेष्यते ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — यकारादिष्वित्यादिना । एवंच दत्-असित्यत्र 'दत्' इत्यस्य भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति भावः । ननु पदभसंज्ञयोरिह समावेशः कुतो न स्यात् । नच॒विप्रतिषेधे परं कार्य॑मिति परैव भसंज्ञा भवतीति वाच्यं, विरोध हि विप्रतिषेधः ।
index: 1.4.18 sutra: यचि भम्
यकारादावित्यादि।'यस्मिन्विधिस्तदादावल्प्रहणे' इति तदादिविधिः। गार्ग्य इत्यादौ भत्वाद्यस्येति लोपः। नभोऽङ्गिरोमनुषां वत्युपसंख्यानमिति। द्वे अप्येते उपसंख्याने छन्दोविषये इत्याहुः। नभ इवेति। तृतीयासमर्थाद्वतेर्विधानात् तुल्यार्थापदर्शनमेतत्, नभसा तुल्यं वर्तत इति विग्रहः। पदनिबन्धनकार्यनिवॄत्यथमेव चैषां भसञ्ज्ञा विधीयते, न तु भत्वनिमितं कार्यं यथा स्यादिति; असम्भवात्। नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद् न तु षत्वम्; अपदान्तस्येति वचनात्। वृषण्वसुः वृषणाश्व इति। पदत्वे सति'पदान्तस्य' इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्॥